Book Title: Acharanga Sutram
Author(s): Jain Sahitya Sanshodhak Samiti
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आयारंग-सुतं रमाणं तं भिक्खुं उवसंकमित्तु गाहावई बूया:-" आउसन्तो समणा! अहं खलु तव अट्ठाए असणं वा ४ वत्थं वा ४ पाणाई ४ समारब्भ समुदिस्त कीयं पामिच्चं अच्छेज्छ अनिसटुं अमिहडं आहटु चेएमि, आवसहं वा समुस्सिणामि, से भुञ्जह वसह, (२)आउसन्तो समणा!" भिक्खू तं गाहावई समणसं सवयसं पडियाइक्खे:-" आउसन्तो गाहावइ ! नो खलु ते वयणं 5आढामि, नो खलु ते वयणं परिजाणामि, जो तुम मम अट्ठाए असणं वा ४ वत्थं वा ४ पाणाई ४ समारब्भ.... आहहु चेएसि, आवसहं वा समुस्सिणासि । से विरओ, आउसो, गाहावई एयस्साकरणयाए"। (३) से भिक्खू परक्कमेज्ज वा जाव हुरत्था वा .... गाहावई आयगयाए पेहाए असणं....आहटु चेएइ, आवसहं वा समुस्सिणाइ, भिक्खुं तं परिघासेउं । तं च भिक्खू जाणेज्जा 10 सह-सम्मुइयाए परवागरणेणं अन्दसि वा अन्तिए सोचा : 'अयं खलु गाहावई मम अट्ठाए असणं....समुस्सिणाई' । तं च भिक्ख पडिलेहाए आगमेत्ता आणवेज्जा अणासेवणाए-त्ति बेमि । (४) भिक्खुं च खलु पुट्ठा वा अपुट्ठा वा-जे इमे आहच्च गन्था फुसन्तिः “से हन्ता, हणह खणह छिन्दह दहह पयह आलुम्पह विलुम्पह सहस-क्कारेह विप्परामुसह !" ते फासे 'पुढे वीरो अहियासए'। अदु वा आयार-गोयरं आइक्खे तकिया णमणेलिसं, अदु वा वइ-गुत्तीए गोयरस्स अणुपुट्वेणं सम्म पडिलेहाए आय-गुत्ते । 'बुद्धेहे'यं पवेइयं.'। स समणुन्ने असमणुन्नस्स असणं वा....( यथा २७, १-३.)....परं आढायमीणाए-ति बेमि। 20 (५) 'धम्ममायाणह पवेइयं माहणेण मईमया' । समणुन्ने समणुन्नस्स असणं वा....( यथा २७, १-३ . नवरं नो न भणनीयं ) .... परं आढायमीणेति बोमि ॥ 15 (१) मज्झिमेणं वयसा वि एगे सम्बुज्झमाणा समुट्ठिया सोच्चा वाई मेहावणिं पण्डियाणं निसामिया । समियाए धम्मे आरिएहिं पवेइए ते अणवकखमाणा अणइवाएमाणा अपरिग्गहमीणा नो 25 परिग्गहावन्ती । सव्वावन्ती च णं लोगंसिनिहया दण्डं पाणेहिं पावं कम्मं अकुब्वमाणे एसमहं अगन्थे वियाहिए। (२) ओए जुइमस्स खेयन्ने उववायं चवणं च नच्चा; आहारोवचया देहा परीसह-पभंगुरा।। . पासहे'गे सव्विन्दिएहि परिगिलायमाणेहिं ओए; दयं दयइ जे संनिहाण-सत्थस्स 30 खेयन्ने । से भिक्खु कालन्ने बलन्ने मायन्ने खणन्ने विणयन्ने समयन्ने 'परिगहं अममायमणि' काले'णुढाई अपडिन्ने दुहओ ' छित्ता नियाइ । (३) सं भिक्खुं सीयफास-परिवेवमाण-गावं उवसंकमितु गाहावई बूया:-" आउसन्तो समणा ! नो खलु ते गाम-धम्मा उब्बाहन्ति ? " " आउसन्तो गाहावई ! नो खलु मे For Private And Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68