Book Title: Acharanga Sutram
Author(s): Jain Sahitya Sanshodhak Samiti
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उद्दे०८.1
अट्ठमं अज्झयणं
(२) 'जस्स गं भिक्खुस्स एवं भवइ : ' अहं च खलु अन्नेसि भिक्खूणं असणं वा ४ आहट्ट दलइस्सामि आहडं च साइज्जिस्सामि, जस्स....द० आ० च नो सा०, जस्स ....नो द० आ० च सा०, जस्स....नो द. आ० च नो सा०, (३) अहं च खलु तेण अहाइरितेण अहेसणिज्जेण अहा-परिन्गहिएण असणेण वा ४ अभिकंख साहाम्मियस्स कुज्जा वेयावडियं करणाए, अहं चावि तेण....साहम्मिएहिं कीरमाणं वेयावडिय साइज्जिस्सामि'-5 (३) लाघवियं....(यथा २९, 11.)....समभिजाणिया।
(४) जस्स णं भिक्खुस्स एवं भवइ : ' से गिलामी....( यथा ३०, १३-२२.).... समए कायं च जोग च इरियं च पच्चक्खाएज्जा। तं च सच्चं....( यथा ३०,२३-२६.).... आणुगामियं-ति बेमि ॥
८-८ १. अणुपुत्रेण विमोहाइं जाई धीरा समासज्ज
वसुमन्तो मइमन्तो सव्वं नच्चा अणेलिसं २. दुविहं पि विइत्ताणं बुद्धा धम्मस्त पारगा
अणुपुवीए संखाए कम्मुणाओ तिउट्टइ । कसाए पयणुए किच्चा अप्पाहारो तिइक्लए;
अह भिक्खू गिलाएज्जा आहारस्सेव अन्तियं, ४. जीवियं नाभिकंखेज्जा मरणं नो वि पत्थए:
दुहओ विन सज्जेज्जा जीविए मरणे तहा । मज्झत्यो निज्जरा-पेही समाहिमणुपालए; अन्तो बहिं विओसज्ज अज्झत्थं सुद्धमेसए । जं किंचुवक जाणे आउखेमस्समप्पणो, तस्सेव अन्तरद्धाए खिप्पं सिक्खेज्ज पण्डिए । गामे वा अदु वा रणे थण्डिलं पडिलेहिया अप्प-पाणं तु विन्नाय तणाई सन्थरे मुणी । अणाहारो तुयट्टेज्जा, पुट्ठो तत्थ'हियासए, नाइवेलं उवचरे माणुस्सेही वि पुट्ठवं । संसप्पगा य जे पाणा जे य उड्डमहेचरा
भुञ्जन्ते मंस-सोणीयं न छणे न पमज्जए । १०. पाणा देहं विहिंसन्ति-ठाणाओ न विउब्भमे,
आसवोहं विचित्तोहं तिप्पमाणो'हियासए । ११. गन्थेहि विचित्तेहिं आउ-कालस्स पारए;
पग्गहीयतरं चेयं दवियस्स वियाणओ: १२. अयं से अवरे धम्मे नायपुत्तेण साहिए :
For Private And Personal Use Only

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68