Book Title: Acharanga Sutram
Author(s): Jain Sahitya Sanshodhak Samiti
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उद्दे० ४-५.]
छठं अज्झयणं
15
(१) एवं ते 'सिस्सा दिया य राओ य अणुपुब्वेण वाइया' सेहिं महावीरेहिं पन्नाणमन्तेहिं, तेस'न्तिए पन्नाणं उवलब्भ हिच्चा उवसमं फारुसियं समाइयन्ति, 'वसित्ता बम्भरंसि' आणं ' तं नो' त्ति मन्नमाणा आघायं तु सोच्चा निसम्म 'समणुन्ना जीविस्सामो' एगे निक्खम्म ते
असंभवन्ता विडज्झमाणा
कामेहिं गिद्धा अज्झोववन्ना समाहिमाघायमझोसयन्ता
सत्थारमेव फरुसं वयन्ति । सीलमन्ता उवसन्ता संखाएँ रीयमाणा
'असीला' अणुवयमाणस्स बिइया मन्दस्स बालिया। 10 नियट्टमाणा वेगे आयार-गोयरमाइक्खन्तिः
नाण-भट्ठा दंसण-लूसिणो नममाणा एगे जीवियं विप्परिणामेन्ति; ___पुट्ठा वे'गे नियट्टन्ति जीवियस्सेव कारणा। निक्खन्तं पि तेसिं दुण्णिक्खन्तं भवइ । (२) 'बाला-'वयण्णिज्जा हु ते नरा; 'पुणो-पुणो जाई पगप्पेन्ति' ।
अहे संभवन्ता विदायमाणा " अहमंसीति " विउक्कसे, उदासीणे — फरुसं वयन्ति' पलियप्पगन्थे अदु वा पगन्थे अतहेहिं तं मेहावी जाणेज्जा थम्मं । अहमट्ठी " तुम सि नाम बाले", आरम्भट्ठी अणुवयमाणेः " हण पाणे !" घायमीणे हणओ यावि समणुजाणमीणेः ।।
"घोरे धम्मे उदीरिए !" उवेहइ णं अणाणाए, एस विसण्णे वितण्डे वियाहिए-त्ति बेमि ।
20 (३) 'किमणेण भो जणेण करिस्सामि ?' त्ति मन्नमाणा एवं पे'गे विइत्ता।
___मायरं पियरं हेच्चा नायओ य परिग्गह वीरायमाणे समुट्ठाए
अविहिंसे सुव्वए दन्ते पास दीणे उप्पइए पडिवयमाणे ।
वसट्टा कायरा जणा लूसगा भवन्ति । अहमेगेसि सिलोए पावए भवइः “से समण-विन्भन्ते, से समण-विब्भन्ते !" पासहे'गे समन्नागएहिं असमन्नागए, नममाणेहिं अनममाणे, विरएहिं अविरए, दविएहिं अदविए । अभिसमेच्चा पण्डिए मेहावी
30 निट्ठियढे वीरे आगमेणं सया परक्कमेज्जासि-त्ति बेमि ।।
(१) से गिहेसु वा गिहन्तरेसु वा गामेसु वा गामन्तरेसु वा नगरेसु वा नगरन्तरेसु
For Private And Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68