Book Title: Acharanga Sutram
Author(s): Jain Sahitya Sanshodhak Samiti
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्दे०२] चउत्थे अज्झयणं दिवहिं निव्वेयं गच्छेज्जा, नो लोगस्से'सणं चरे। जस्स नत्थि इमा नाई, अन्ना तस्स कओ सिया ? दिलु सुयं मयं विन्नायं, जं एवं परिकहिज्जइ । समेमाणा चलेमाणा ' पुणो-पुणो जाई पकप्पेन्ति'; ' अहो य राओ जयमाणे धीरे,' सया आगय-पन्नाणे । पमत्ते बहिया पास, अप्पमत्ते सया परकमेज्जासि-त्ति बेमि ॥ 16 ४-२ (१)जे आसवा ते परिस्सवा, जे परिस्सवा ते आसवा । जे अणासवा ते अपरिस्सवा, जे अपरिस्सवा ते अणासवा । एए पए संबुज्झमाणे लागं च आणाए अभिसमेच्चा पुढो पवेश्यं ___ आघाइ नाणी इह माणवाणं संसार पडिवन्नाणं संबुज्झमाणाणं विन्नाण-पत्ताणं: (२) अट्टा वि सन्ता अदुवा पमत्ता ! अहा-सच्चमिणं ति बेमिः ना'णागमो मच्चु-मुहस्त अस्थि इच्छा-पणीया वंकानिकेया काल-गहीया निचए निविट्ठा पुढो-पुढो जाइं पकप्पयन्ति । (३) एगे वयन्ति अदु वा वि नाणी नाणी वयन्ति अदुवा वि एगे: आवन्ती केया'वन्ती लोगंसि समणा य माहणा य पुढो विवायं वयन्तिः-" से दिटुं च णे, सुयं च णे, मयं च णे, विनायं च णे, उडूं अहे याँ तिरियं दिसासु सव्वओ सुपडिलहियं च णेः सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता हन्तन्वा अज्जावेयव्या परिघेत्तव्वा उद्दवेयव्वा, एत्थं पि जाणहः नत्थेत्थ दोसो"। ( ४ ) अणारिय-वयणमेयं । तत्थ जे ते आरिया, ते एवं वयासी:-" से दुद्दिदं च भे, दुस्सुयं च भे, दुम्मयं भे, दुम्विन्नायं च भे, 'उड्ढे .... दुप्पडिलेहियं च भे, 25 जं णं तुम्भे एवमाइक्खह एवं भासह एवं पन्नवेह एवं परूवेहः सम्वे....दोसो' । अणारियवयणमयं । (५) वयं पुण एवमाइक्खामो एवं भासामो एवं पन्नवेमो एवं परूवेमोः सव्वे पाणा ४ न हन्तव्वा न अज्जावेयव्या न परियावेयवा न परिघेत्तव्वा न उद्दवेयवा; 'एत्थं पि जाणहः नत्थेत्थ दोसो।' आरिय-वयणमेयं"। पुवं निकाय समयं पत्तेयं-पत्तेयं पुच्छिस्सामो:--" हं भो पावाउया! किं भे सायं दुक्खं उयाहु आसायं?" समिया-पडिवन्ने यावि 30 एवं बूया:-" सव्वेसिं पाणाणं ४ असायं अपरिणिव्वाणं महब्भयं दुक्खं " ति-ति बेमि ।। 20 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68