Book Title: Abhidharmkoshkarika
Author(s): Jambuvijay
Publisher: Jambuvijay
View full book text
________________ 184 L.Y.P. आरुध्यासंतिसत्त्वेषु लाभतः सप्त शेषिते। ......... संमुखीभावतश्चापि हित्वा सनर कान् कुरुन॥१४॥ सर्वेऽधिपति निष्यन्द विपाकफलदा मता:) दुःखनान्मारणादोजोनारानात् त्रिविधं फलम् // 5 // 1 रागजं- / लोभजे कायवाकूर्म मिथ्या जीवः पृथकतः। दुःशोधत्वात् परिष्कारलाभोत्यं चेन्न सूत्रतः॥६॥ प्रहाण मार्गे समले सफलं कर्म पञ्चभिः / चनुभिरमलेऽन्यच्च सावं यच्छुभा शुभम् / / 87 // अनासवं पुनः शेषे त्रिभिरच्या कृतं च यत् / / चत्वारि दे तथा त्रीणि कुशलस्य शुभादयः // 8 // अशुभस्य शुभाद्या वे त्रीणि चत्वार्यनुक्रमम् / 'अव्याकृतस्य / त्रीणि श्रीगि चैते शुभादयः॥८९॥ सर्वेऽतीतस्य चत्वारि मध्यमस्याप्यनागताः। मध्यमा दे अजातस्य फलानि श्रीण्यनागताः / / 90 // ___5 मि (कास्तु स्वभूमिकस्य चत्वारि त्रीणि द्वे चान्यभूमिकाः) ___L.. P. / शेअस्य श्रीणी अशैाद्या अशैक्षस्य तु कर्मणः॥ 91
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a4807f76237e41ca1f497e58ee6968bbbc7a9698e4878d7e896582414e3f6f72.jpg)
Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84