Book Title: Abhidharmkoshkarika
Author(s): Jambuvijay
Publisher: Jambuvijay
View full book text
________________ यशग्याय पल्लाभस्तत्र वाऽधश्च भाव्यते। साश्रवाच आयताने लब्धपूर्व न भाव्यते // 265 प्रतिलभनिषेधाख्ये शुभसंस्कृतभावने। प्रतिपक्षविनिविभावने सासवस्य तु // 27 // अष्टादशावेणिकास्त् बुद्धधर्मा बलादयः। स्थानास्थाने दश सामान्यष्टौ कर्मफले मना॥२८॥ ध्याना यक्षाधिमोशेषु धातौ च प्रतिपत्सु तु / दहा या संवृतितानं द्वयोः षट् दा वा अये // 27 // पादिवासच्युतोत्पादबलध्यानेषु शेषितम्। सर्वभूमिषु केनास्य बलमव्याहतं यतः // 30 // नारायणं बलं काये सन्धिष्वन्ये दवाधिकम् / हस्त्यादिसप्तक बलं स्पष्टध्यायतनं च तत् // 31 // वैशारद्यं चतुर्धातु यथायदशमे बले। द्वितीये सप्तमे चैव स्मतिपतात्मकं त्रयम् // 32 // महाकपा संवृति धीः सम्भाराकारगोचरैः। समतादाधिमात्र्याच्च नानाकरणमष्टधा॥३३॥
Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84