Book Title: Abhidharmkoshkarika
Author(s): Jambuvijay
Publisher: Jambuvijay
Catalog link: https://jainqq.org/explore/004348/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 515 Mar मा. 515 बौद्धाचार्यवयुग-यताः अभिधर्मकोशकारिकाः टिब्बत(भार) देशसम्प्राप्तप्राचीना खिसभिधमकाशग्रन्यानुसारेण शमना छ। v.v. गोरक्तसम्पादित ग्रन्यमावलम्बा देवनागरी लिप्यां विकदिनलिखिताः। मुनि भुवनविजयजी. मुनि जम्वि स्थान 250_3/R तचिन्तामय छ का Page #2 -------------------------------------------------------------------------- ________________ अभि धर्मकोश कारिका ના 515 Page #3 -------------------------------------------------------------------------- ________________ | नमोत्युगं समणस्स भगव ओ महावी रस्म॥ शासनमिदं जैनं जयत्यूर्जितम् / / स्मित्यु-त्यत्ति-व्ययात्म प्रभवति हि सतां प्रीतये वस्तु जैनम्।। * बौद्राचार्य व सुबन्धु प्रणीता अभिधर्मकोशकारिकाः धातु निर्देशोनाम] * नमो बुद्धाय * प्रयम कोशस्थानम् / या सर्वथा सर्वहतान्धकारः संसार पढ़ाज्जगद्धार | तस्मै नमस्कृत्य यथार्थ शास्त्रे शास्त्रं प्रवड्याभ्यभिधर्मकोही म् // 1 // प्रज्ञामला सानुचराऽभिधर्मः तत्प्राप्तये याऽपिच यच्च शास्त्रम् / तस्यार्थतोऽस्मिन् समनुप्रवेशात सवाऽश्रयोऽस्येत्यभिधर्म कोषः॥२॥ मतामा धर्माणां प्रविचयामन्तरेगनास्ति केशानां यत उपशान्तये ऽभ्युपायः। कुदौश्च भवति भवालियन लोक स्तदेतोरत उदितः किलैष. सासवाऽना सवा धर्माहसंस्कांना मार्गवर्जिताः। सासवा आसपास्तेषु यस्मात् समनु शेरते . अनासवं मार्गसत्यं विविध चाप्य संस्कनम्। आकाशं वो निरोधौ चतात्राकाशमनावृतिः / // 5 // प्रतिसयानिरोधो यो विसंयोगः पृथक पृथक / उत्पादात्यन्त विनोऽन्यो निरोधोऽ प्रतिसक, या // 6 // ने पुनः संस्कृता धर्मा रूपादिस्कन्धपञ्चकम् / त एवाया कथावस्तु निःसाराः सवस्तु काः।।७।। ये सासवा उपादान कन्धास्ते सरणा अपि। त्रा // 3 // Page #4 -------------------------------------------------------------------------- ________________ दुःखंसमुत्यो लोको ररिस्पान भचश्च ते॥---- रूपं पञ्चेन्द्रियाण्याः पञ्चाऽविज्ञप्तिरवच। तदितानाश्रया रुप प्रसादाश्च भूरादयः॥९॥ रूपं विधा विंशतिधा शब्दस्त्यष्टविधोरसः। बोढा चतुर्विधो गन्धः स्पश्यमेकादशात्मकम् / / 90 // विक्षिप्तचित्तकस्यापि योऽनुबन्धः शुभाशुभ:।। महा भूतान्युपादाय साविततिरुच्यते // 19 // भूतानि पृथिवीपात र प्-तेजो-वायुधातवः। इत्यादि कर्मसं सिद्धाः खर-स्नेहोष्णतेरणाः॥१२॥ पृथिवी वर्णसंस्थान मुच्यते लोकसं तया| आपस्तेजन्य वास्तु धानुरेव तथापि च // 13 // इन्द्रियास्ति एवेष्टा ददायनमधातवः। वेदमानुभवः संता निमित्तोगहणालिका // 14 // चतुभ्योऽन्ये तु संस्कार स्कन्ध एने पुनस्त्रयः। धर्मायतनधात्वाव्याः सहाविज्ञप्यसंस्कृतेः // 15 // विज्ञानं प्रति विज्ञप्तिर्मन आयतनं च तत्। धातवः सप्त च मनाः अष्टुितानान्यथो मनः // 6 // Page #5 -------------------------------------------------------------------------- ________________ L.Y.P. ------पण्यामनन्तरातीतं वितानं यहि तन्मनः।---------- षष्ठाश्रय प्रसिद्धयर्थ धातयोऽधादश समताः॥९॥ सर्वसंग्रह स्नेन एकेन स्कन्धेनायतनेन च / धातुनाच स्वभावेन परभाववियोगतः // 98 / / जातिगोचर सामागवितानसामान्या देकधात्ता। वित्वेऽपि चम्रादीनां शोभार्थ नु वयो द्रवः॥१९॥ राश्यायवारं गोत्रार्पाः स्कन्धायतनधातवः। ____ त्रैमात् / मोहेन्ट्रिय रुचित्रधात् तिसः स्कन्धादिदेशनाः // 30 // विवाद मूल संसारहेतुत्वान् क्रमकारणात् / चैत्तेभ्यो वेदना संसे प्रथक स्कन्धो निवेशितौ // 21 // स्कन्धेऽनसंस्कृतं मोक्तमा योगात् कम पुनः। यधौदारिकसंकेशभाजनाद्यर्थ धातुतः // 22 // पाक पञ्च वार्तमानार्या भौति कार्या चतुष्टयम्। दूराशतरकृत्यान्यद् यथास्थानं मोऽथवा // 23 // विशेषणा प्राधान्याद बहुधर्मागसंग्रहात्। एकमायतनं रूपमेकं धर्मास्यमुच्यते // 24 // धर्मस्कन्ध सहस्राणि यान्यशीति जगौ मुनिः) .. Page #6 -------------------------------------------------------------------------- ________________ m.s. तानि नाङ नाम बेन्येषां रूपसंस्कार संग्रहः // ==== शास्त्र प्रमाण इत्येके स्कन्धादीनां झपैकशः। चरित पति पतस्तु धर्मस्कन्धोऽनुवर्णित:॥१६॥ तथाऽन्येऽपि यथायोगं स्कन्धायनन धातवः। प्रतिपाद्या यथोकेषु सम्प्रधार्य स्वलक्षणम् // 27 // छिदभाका धात्वाव्यमालोकतमसी किल। ___फनिश्रयाः। विज्ञान धानुर्विज्ञान सासवं जन्मनि श्रयः // 28 / / सनिदर्शन मेकोऽन्न रुपं सपतिघा दश / रुपिणी 5 व्याकृता अष्टौ त एवारूपाध्यकाः / / 29 / / विधाऽन्ये झमधात्वाप्राः सर्वे रूपे चतुर्दश / विना गन्ध रस घाण जिहावितान धाभिः // 30/ आरु प्याप्ता मनोधर्म मनोविज्ञान धातवः। सासवाना सवा एने त्रयः दोषास्तु सासवाः // 31 // सवितर्क विचारा हि पञ्च विज्ञान धातवः। अन्त्यास्त्रयस्त्रिप्रकारा: शेषा उभयवर्जिताः // 32 // निरुपणानुस्मरणविकल्पनाऽविकल्पकाः। तो प्रता मानसी व्यग्रा स्मृतिः सर्वत्र मानसी // 33 // Page #7 -------------------------------------------------------------------------- ________________ +सात सालम्बजाञ्चित्तपातको धं च धर्मनः। ----- नवान्पात्तास्ते चाष्टौ शब्द चान्ये नव द्विधा // 34 // स्पष्टध्यं द्विविधं शेषा सपिणो नव भौतिकाः। धर्मधात्वेक देशश्च सञ्चिता दशरूपिणः॥३५।। छिनलि छिद्यते चैव बाधं धातुचतुष्टयम् | दयते . तुलयत्येवं विवादो दधृतुल्ययोः // 36 // विपाक जो पंचयिकाः पञ्चाध्यात्म विपाक नाः। न शब्दोऽ प्रतिघा अष्रौ नेष्यन्दिकविपाकजाः // 3 // त्रिधाऽन्ये व्यवानक आणि का: पश्चिमास्त्रयः / चवितान धान्चो; स्यात् पृषालाभः सहापि च // 38 // द्वादशाऽऽध्यात्मिकान् हित्वा रूपादीन धर्मसंतकः | सभागस्तत्सभागाश्च शेषा यो न स्व कर्म कत् // 39 / / दा. भावनया सेयाः पञ्च चान्त्यास्त्रयस्त्रिधा। न दृष्टिहेयमकिष्टं न रुपं नाय्यपष्ठनम् / / 10 / / चश्च धर्मधातोय प्रदेशो दृष्टिरपंथा। . पञ्च वितानसहजा धोर्न दृष्टिरतीरणात् // 4 // चक्षुः पश्यति रूपाणि सभागं न तदाश्रितम् / Page #8 -------------------------------------------------------------------------- ________________ --------- विज्ञानं दृश्यते-कम-न किलान्तरितं यता ----- उभाभ्यामपि चमुभ्यां पश्यति व्यक्तदर्शनात्। चक्षुः श्रोत्र मनोऽ प्राप्तविषयं त्रयमन्यथा // 3 // त्रिभिर्घाणादिभिस्तुल्यविषयं ग्रहणं मतम्) . चरमस्याश्रयोऽतीतः पञ्चानां सहजच ते: // 14 // तविकार विकारित्वादलयाश्चरादयः। अतोऽ साधारण त्यान्न वित्तानं तैर्निरुच्यते // 45 // न कायस्या धरं च सर्व रुपं न चमः। विज्ञानं चास्य रूपं तु कायस्योभे च सर्वतः // 6 // तपा श्रोत्रं त्रयाणां तु सर्वमेव स्वभूमिकम् / कायवितानमधर स्चभूम्यनियतं मनः / / 4 / / पञ्च बाया विविज्ञया नित्या धर्मा असं स्कताः। धर्माधमिन्द्रियं ये च द्वादशाध्यामिकाः स्मृताः // 48 // गो नाम प्रथमं कोष स्थानम् // श.....P. Page #9 -------------------------------------------------------------------------- ________________ अब इन्ट्यिनिर्देशो नाम द्वितीयं कोषस्थानम् ) / / 81) -------- चितुर्वघेषु पञ्चानामाधिपत्यं वयो: किलामा मामामा..-- चतुर्णा पञ्चकारानां संकेवा व्यवदानयोः॥१॥ स्वार्यो पलध्याधिपत्यात सर्वस्य च परिन्द्रियम्। स्त्रीत्व- पुंस्त्वाधिपत्यातु कायात् स्त्रीपुरु पेन्द्रिये // 2 // निकायस्थितिसं केशव्यवदानाधिपत्यत:। जीवितं . वेदना: पञ्च श्रद्धायाश्चेन्दियं मनः॥3॥ आता स्याम्यारस्यमा ताख्य मा नाताबीन्द्रियं तथा| उत्तरोत्तर सम्पाप्ति निर्वाणाद्याधिपत्यतः // 810 चित्तालयस्तविकल्पः स्थितिः संकल्प एव च *वदेताब सम्भारो व्यवदानं च यावता तावन्दियम्॥५॥ प्रवृत्तेशश्रयो त्यत्तिस्थितिप्रत्य्पभोगतः। चतुर्दा तपाऽन्यानि निवृत्ते रिन्द्रियाणि वा // 6 // / सुवेन्द्रियमसाता वा कायिकी वेदना सुखम् | साताध्याने तृतीये तु चैतसी सा सूखेन्द्रियम्।७।। अन्यत्र सा सोमनत्यमसाना चैतमी पुन:) दौर्मनस्य मुपेझा तु मध्योभथ्यविकल्पनात् // 8 // भावना प्रोअप नव वीण्यमलं त्रयम् | L..P. Page #10 -------------------------------------------------------------------------- ________________ ग ऊनव L.V.P. ----+कपीणि जीवितंदूखे सासवाणि विधा नम ||9| ---------- विपाको जीवितं वैधाद्वादशात्याष्टकारते। दौर्मनस्याच्च तत्वों सविपाकं दा विधा॥१०॥ . मनोऽन्यवित्ति श्रद्धादीन्यष्टकं कुशल विधा। दौर्मनस्य मनोन्याचे वित्तिस्त्रेधान्य देकपा // 1 // कामाप्तममल हित्वा रूपाप्तं स्त्रीपुमिन्द्रिये | . दूरवे चहित्वाऽस्याप्तं सुरखे चापोझ रुपि च // 12 // मनोवित्तित्रयं ब्रेधा दिहिया दुर्मनस्कता। नवभा वन या पञ्च त्वयान्विपि न त्रयम् / / 13 // कामेष्वादौ विपाको वेलभ्यते नोपपादुके। नैः षड्डा सप्त वा sau वा पड़ रुपेवेक मुत्तरे।।१४।। निरोधयत्युपरमानारूप्ये जीवितं मनः उपसा चैव रूपेऽष्टो काम दश मवाट वा // 15 // काम मृत्यौ तु चन्वारि शुभे सर्वत्र पञ्चे च। नवाप्तिरत्यफलयोः सप्ताष्ट नवभिईयोः / / 16 / / 8 रहत्व- एकादशभिरहनिमुक्तं त्वेक स्य सम्भवात्। उपेक्षा जीनितमनो युक्तोऽवश्यं त्रयालिनः॥3॥ चतुर्भिः सुखकायाभ्यां पञ्चभियमुरादिमान् / M.st Page #11 -------------------------------------------------------------------------- ________________ ---------सोमनायी च-दुःखी तु सप्तभिः स्त्रीन्द्रियादिमानारद ----- अशभिरेकादशभिस्वाज्ञासातेन्ट्रियान्जितः। आतास्यामीन्द्रियोपेतस्त्रयोदशभिरन्वितः॥१९॥ सर्वाल्यैर्निः श्भोऽशभिविन्मनः कायजीवितैः। युक्तो बालस्तपाऽऽप्ये उपेक्षायुर्मनः शुभैः // 20 // बहुभिर्युक्त एकान्न विंशत्याऽमलवर्जितैः। दिलि आर्थराग्येक लिङ्ग धमल वर्जितः // 24 // का मेष्ट द्रव्यको शब्द: परमाणुरनीन्द्रियः। न्दिमो कायेन्द्रियी नवव्यो दशद्रव्योऽ परेन्ट्रियः // 22 // चित्त- चैत्ता: सहावश्यं सर्व संस्कृतलक्षणैः। प्राप्त्या वा पञ्चधा चैत्ता महाभूभ्यादि भेदतः // 13 // विदना चेतना संता छन्द: स्पर्शो मति: स्मृतिः। मनस्कारोऽधिमाजश्च समाधिः सर्वचेतसि // 24 // श्रद्धा प्रभादः प्रश्रधिरूपेक्षा हीरपत्रपा) मलवयमहिंसा च वीर्य च कुशले सदा / / 255 द्वतः M.s. वीर्य ...P) मोहः प्रभाद: कौसीद्यमाद्धं स्त्यानमुद्रयः।। किष्टे सदैवाकुशले वाहीन्यमनपत्र पा // 26 // L.V.P. Page #12 -------------------------------------------------------------------------- ________________ क्रोधोपनाह झाध्येया प्रासम्ममसराह) प्रमाद -MR... माया मदविहिं साश्च परीतकुशभूमिकाः // 27 // सवितर्क विचारत्यात् कुशले कामचेतसि / द्वाविंशतिाश्चैतसि] का? कौकृत्यमधिकं कचित // 28 // आवेगिके वकुशले दृष्टियुक्ते च विंशतिः। कुशचतुर्भिः क्रोधायैः कोकृत्येनैकनिंशतिः // 29 // निर्वृत्तेऽादशाऽन्यत्र बादशाऽव्याकृतेः मताः / मिदं सर्वाबिरोधित्वाद् यत्र स्यादधिकं हि तत् // 30 // कौ कृत्य मिद्धाकुशलान्याये ध्याने न सन्त्यतः। . ध्यानान्तरे वितर्क श्च विचारश्चाप्यतः परम् / / 3 / / sमयद-| अहीरगुरुतावद्ये भयादर्शित्वमत्रपा) प्रेम श्रद्धा गुरुत्वं हीस्ते पुन: कामरूपयोः / / 33 // * बौदत्य / बितर्कचाराबौदार्यसूमते मान उन्नतिः। मदः स्वधर्मे रक्तस्य पर्यादानं तु चेतसः // 33 // चित्तं मनोऽध वितान मेकार्थ चिनचैतसाः। साश्रयालम्बनाकारा: सम्प्रयुक्ताश्च पञ्चधा // 34 // विप्रयुक्तास्तु से स्काराः प्राप्त्यप्राप्ती सभागता) आसंतिकं समापत्ती जीवितं लअणानि च // 35 // L.V.P. 1.v.P Page #13 -------------------------------------------------------------------------- ________________ M.S. ॐनसमन नामकायादयश्चेति प्राप्तिलीझरतमन्ययः) - ..... पात्य प्राप्ती स्वसन्तानपतितानां निरोधयोः // 36 // यध्यिकानां त्रिविधा शुभादीनां शुभादिका) स्वधातुका तदाप्तानामनाप्तानां चतुर्विधा / / 37 / / त्रिधान शैमाडौमाणामहयानां विधा मता। अव्याकताप्ति: सहजाऽभितानेर्माणिकाहते // 38 // निवतस्य च रूपस्य कामे रूपस्य नागजा) अष्टिाव्याकृतिा प्राप्तिः सातीताजातयोस्त्रिया // 39 // कामा द्याप्तामल्लानां च मार्गस्याप्राप्तिरिष्यते / पग्जनत्वं तत्प्राप्तिभूसञ्चाराद् विहीयते // 40 // सभागना सत्त्व साम्यमासंतिकमसं तिम्। निरोधचित्त-चैतानां विपाकस्ते बहत्कला: // 4|| तथाऽसति समापत्तिानेऽन्त्ये निःसृतीच्छया। शुभोपपघवेद्यैव नार्यस्यैकधिकाप्यते // 43 / / | निरोधाख्या तथैवेयं विहारार्थ भवाग्रजा / || शुभ हिरवे याऽनियता चार्य स्याप्यप्रयोगतः // 43 // बोधिलभ्या मुने प्राक् चस्त्रिंश-अणाप्तित: कामरंपाश्रये तुझे निरोधारव्यादितो नृषु / / 6 / / Page #14 -------------------------------------------------------------------------- ________________ आयुर्जीवित्तमाधार- उमविज्ञानयोहि यः। ------ लक्षणानि पुनर्जाति र्जरा स्थितिरनित्यता // 45 // जातिजात्यादयस्तेषां तेऽधमैकवृत्तयः) जन्यम्य जनि का जातिर्न हेतु प्रत्ययै विना / / 46 // नामकायादयः संता वाक्याक्षर समुक्तयः) कामरूपाप्तसत्वाच्या निष्यन्दा: व्याकृतास्तथा / / 6 / / सभागतौ विपाकोऽपि त्रैधातु क्याप्तयो विधा। लसणानि च निष्यन्दाः समापत्यसमन्वया // 4 // कारण सहभूश्चैत्र सभागः सम्प्रयुक्तकः। सर्वनगी विपाका व्यः पविधी हेतुरिष्यते / / 6 / / स्वतोऽन्ये कारणं हेतु: सहभूर्ये मिपरफला:। भूतपच्चित्तचित्तानुवतिलझणलश्यवत् // 50) चैता द्वौ संवरौ तेषां चेतसो लक्षणानि च। . चित्तान्वर्तिनः काल फलादि शुभतादिभिः // 54 // सभागहेतुः सदृशाः स्वनिकायभुवोऽग्रजाः। अन्योन्यं नव भूमिस्त मार्गः समवशिष्टयोः / / 2 / / प्रयोगजास्तयोरेव शुनचिन्तामयादिकाः। सम्पयुक्तकहेतुस्त चिनचैत्ता: समाश्रया: / / 53 // Page #15 -------------------------------------------------------------------------- ________________ --------- सर्वत्रगाख्य: किष्टानां स्वभूमौ पूर्वसर्वगाहा:-.-.-.-------- विपाक हेतुरशुभा: कुशालाम्चैव साश्रवाः // 54 // सर्वत्रगः सभागश्च द्वाध्वगौ त्र्यध्वगास्त्रयः। संस्कृतं सविसंयोगं फलं नासंस्कृतस्य ते // 55 // . . LrPani विपाक फलमन्त्यस्य पूर्वस्याधिपतं फलम्। सभागसर्वत्रगयो नियन्दः पौरुषं दयोः // 56 // विपाकोऽव्याकृतो धर्मः सत्वाख्यो व्याकृतोद्वः। निष्यन्दो हेतुसशो विसंयोगः अयो धिया // 57 / / यदलाज्जायते यत् तत् फलं पुरुषकारजम् | अपूर्व संस्कृतस्यैव संस्कृतोऽधिपतेः फलम् / / 8 / / वर्तमाना: फलं पञ्च गृह्णन्ति द्वौ प्रयच्छतः। वर्तमानान्यतीतो द्वावेकोऽतीत: प्रयच्छति / 59 // तिष्टा विपाकजा: शेषा प्रपमार्या यथाक्रमम्। विपाकं सर्वगं हित्वा तौ सभागं च शेषजा॥॥ चित्तचैत्तास्तधान्येऽपि सम्प्रयुक्तकवर्जिता। चत्वारः प्रत्यया उक्ता हेत्वाख्या: पञ्च हेतवः // 66 // चित्तवेत्ता अचरमा उत्पन्नाः समनन्तरः। आलम्बनं सर्वधर्माः कारणाख्योऽधिप: रमत:॥६॥ Page #16 -------------------------------------------------------------------------- ________________ निरुदमाने कारित्रं द्वौ हेतू कुरुतस्त्रयः। I LVPER जायमाने ततोऽन्यौ तु प्रत्ययौ तट्रिपर्ययात् // 63 // 'चतुर्भिश्चित्तचैत्ता हि समापत्तिद्वयं त्रिभिः / द्वाभ्यामन्ये तु जायन्ते नेश्वरादेः कृमादिभिः // 64 // द्विधा भूतानि तदनुभौ तिकस्य तु पञ्चधा| त्रिधा भौतिक मन्योन्यं भूतानामेकधैव तत् // 65 // कुशालाकुशल कामे निवतानिवृतं मनः / रुपारूप्येष्वक कुशलान्यत्रानासवं द्विधा॥६६॥ कामे नब शुभाच्चिताञ्चित्तान्यराभ्य एव तत् / दाभ्योऽकुशलं तस्मा चत्वारि निवृतं तथा // 6 // पञ्चम्यो निवृतं तस्मान् सप्त चित्तान्यनन्तरम्। रुपे दोकं च शुमान्नवभ्यस्तदनन्तरम् // 6 // अध्यभ्यो निवृतं तस्मात् षटिभ्योऽनिवृतं पुन: तस्मात् प्रडेवमारुप्ये तस्य नीति: शुभा पुन:॥६॥ नव चिन्तानि तत्वदां निवानिवृतात् सप्त तत्तथा। चतुर्व्यः शैममस्मात्तु पञ्चाशैर्भ तु पञ्चकात् // 10 // तस्मा चत्वारि चित्तानि द्वादशैतानि विंशतिः। प्रायोगिकोपपत्याप्तं शर्म भित्या त्रिषु द्विधा // 1 // Page #17 -------------------------------------------------------------------------- ________________ --विपाकजैर्धापधिक छौल्यस्थानिक निर्मितम् =-=-=-= चतुर्धाऽव्याकृतं कामे रूपे शिल्प विवर्जितम् // 3 // कुिष्टे वैधातुके लाभ नई प्रणा घण्णा द्वयोः शुभे। त्रयाणां रूपजे शैक्ष चतुर्णा तस्य शेषिते // ian इन्द्रिय निर्देशो नाम द्वितीयं को श स्थानम् // Page #18 -------------------------------------------------------------------------- ________________ - Adulhendi अ मरो मुले ---- LYPS नरकप्रेततिर्यञ्चो मनुष्याः घट दिवौकसः। काम धातुः स नरक द्वीय भेदेन विंशति // 4 // ऊध सप्तदशस्थानो रुपधातुः पृथक पृथक , ध्यान विभूमिकं तत्र चतुर्थ त्वष्टभूमिकम् // 3 // आरुप्यधातुरस्थान उपपत्त्या चतुर्विधः।. निकायं जीवितं तत्र निनिता चित्त सन्ततिः॥३॥ नरकादि स्वनामोक्ता गतयः पञ्च तषु ताई। अकिष्टाव्याकृता एवं सत्वाख्या नान्तराभवः // 4 // नानात्व कायसंज्ञाश्च नानकायैकसं तिनः। विपर्ययाच्चैककायसंज्ञाश्चारुपिण स्त्रयः // 5 // विज्ञान स्थितयः सप्त शेषं तत्परिभेदवत् / भवाग्रासंजिसत्वाच सत्वावासा नन स्मृताई // 6 // अनिच्छावसनान्नान्ये चतसः स्थितयः पुनः। चत्वारः साश्रवाः स्कन्धा स्वभूमाधिवेव केवलम् // 1 // Page #19 -------------------------------------------------------------------------- ________________ Eveति: विज्ञानं न स्थिति प्रोक्तं चतुष्कोटि तु संग्रह। चतस्रो योनयस्तत्र सत्यानामण्डजादयः // 8 // चत्र्धा नरतिर्यग्चो नारका उपपादकाः। अन्तराभवदेहाश्च प्रेता अपि जायजा // 9 // मुत्यपपत्ति भयो रन्तरा भवती ह यः। गम्यदेशानपेततत्वान्तोपपन्तोऽन्तरा भवः // 10 / / वीहि सन्तानसाधादविच्छिन्नमवोदवः / पति बिम्बमसिद्धत्वाद साम्याच्चानिदर्शनम // 11 // सहकत्र दयाभावाद सन्तानादृयोदयात् / कण्ठोक्तचास्ति गन्धर्वात् संबोतर्गतिसूत्रतः॥१२॥ एकाक्षेपादसावैष्यत् पूर्वकालभवाकृतिः। स पुनर्मरणात् पूर्व उपपत्तिक्षणात् पर: // 13 // सजातिशुद्ध दिव्याश्रियः कोई वेगवान् / सकलाओऽप्रतिघवाननिवर्त्यः स गन्धभूक् // 16 // विमार्यम्तमतिर्याति गातिदेशं सिया| गन्ध स्थानाभिकामोऽन्य पादस्तु नारकः // 155 सम्प्रजानन् विशत्येकस्तिष्ठत्येक प्यपरोऽमर। निष्कामत्यपि सर्वाणि मूढोऽन्यो नित्यमण्डजः // 16 // LVP Page #20 -------------------------------------------------------------------------- ________________ 3अन्तराभवसन्तत्या कुसिमति प्रदीपवत् / / 18 // थथा क्षेप क्रमादृद्धः सन्तान: केशकर्मभिः ___LvP वो गर्भावक्रान्तय स्तिसन्चक्रवर्तिस्वयंभुवाम्। ---- कर्मतानो भयेषां वा विषदत्वाद्य धाक्रमम् // 1 // नात्मारित स्कन्धमात्रं तु केशकर्माभिसंस्कृतः / परलोकं पूनर्यातीत्यनादि भवचक्रकम् // 10 // स प्रतीत्यसमुत्पादो द्वादशास्त्रिकाण्डकः। पूर्वापरान्तयोद्धेद्वे मध्येऽौ परिपूरिणः // 30 // पूर्व केशदशाऽविद्या संस्कारा: पूर्व कर्मणः | सन्धिस्कन्धास्तु विज्ञानं नामरुपमतः परम् / / 25 // पाक घडायतनोत्पादात्तत्पूर्व त्रिकसँगमात् / स्पर्धाः प्राक सुखदुःखादि कारणज्ञानशक्तित: // 23 // वित्तिः पाडै युनात्तृष्णा भोगमैथुनगिणः। उपादानं तु भोगानां प्राप्तये परिधावत: // 23 // स [भविष्य] वफलं कुरुते कर्म तद्वः / प्रतिसन्धिः पूनर्जातिजरामरण भाविदः // 24 // आवस्थिक: किलेोऽयं प्राधान्याचा कीर्तनम् / पूर्वापरान्त मध्येषु संमोहविनिवृत्तये // 25 // केशा स्त्रीगि द्वयं कर्म सप्त वस्तु फलं तथा फलहेत्वभिसंक्षेपो योर्मध्यानुमानतः // 26 // trpa Page #21 -------------------------------------------------------------------------- ________________ के शात्केशः क्रिया चैन को ततो वस्तु ततः पुजन वस्तु क्लेशाञ्च जायन्ते भवाङ्गानामयं नयः // 20 // हेतुस्त्र समूत्पादः समुत्पन्नं फलं मतम् / विद्याविपक्षो धर्मोऽन्योऽविधाऽमित्रानतादिवत्॥२८॥ संयोजनादिवचनात कुपज्ञा चन्न दर्शनात / दृष्टस्तत्सम्पयुक्तत्वात प्रतापकेशदर्शनात् / / 29 // नाम त्वपिण: स्कन्धा स्पर्शा: षट् सन्निपातजा। पञ्च प्रतिघ संस्पर्श षष्ठोऽधिवचनावयः // 30 // विद्याविद्येतर स्पर्शा अमलकिशोषिताः। व्यापादानुनय स्पर्टी सुखे वेद्यादय स्त्रयः // 31 // तनाः षड् वेदनाः पञ्च कायिकी चेतसी पराः . Lve पुनश्चाादशविधा सा मनोपविचारतः / / 32 // कामे सालम्बनाः सर्वे रुपी द्वादश गोचरः। त्रयाणाम्त्तरी ध्यान दये द्वादश कामगाः // 33 // स्वोऽशलम्बनमारप्यो योनिद्वये तु षट् / कामा: षण्णां चतुर्गा स्व एकस्यालम्बनं परः॥३४॥ चत्वारोऽरुपि सामन्ते रूपगा एक उर्ध्वगः। ।एको मोले स्वविषयः सवेशदश साश्रवाः // 35 // Typ प्यं Page #22 -------------------------------------------------------------------------- ________________ _ मि -उक्तं च वक्ष्यते यान्यपन तु केश ध्यत्ते। ------ बीजवनागवन्मूलवृक्षव-तुषवत्तथा // 36 // क्षितण्डलवत्कर्म तथवाषधि पुष्पवत / सिद्धान्त पानववस्तु तस्मिन् भव चतुष्टये // 3 // उपपत्तिभव: किष्टः सर्व कौः स्वभूमिकै / निधान्ये त्रय आरुष्यवाहारस्थितिकं जगत् // 3 // कवडी कार आहार: कामे त्र्यायतनात्मकः। न रुपायतनं तन स्वासमुक्ताननुग्रहात / / 39 / / स्पर्शसंचेतना विज्ञा आहारा साठावास्त्रिषु) मनोमयः संभवैषी गन्धर्वश्चान्तरा भवः // 40 // निवृत्तिञ्चहलपुष्ट्यर्थ माश्रयाश्रितयो ?यम् / | द्वय मन्यभनाक्षेप निर्वृत्त्यर्थ यथा क्रमम् // 49 // छेदसन्धान वैशम्य हानिच्युन्युपपत्तयः। मोविज्ञान एरा उपायां च्युतोवौ // 43 // / नैकायाचित्तमऐतो नित्यव्याक्तदये। क्रमच्यतो पादानाभिहृदयेषु मन ध्युतिः // 43 // अधो नृसुर गजानां मर्मछेदः व्ववादिभिः। सम्यध्यिात्व नियता आनिन्तर्यकारिणः // 44 // स्वस्वभ Page #23 -------------------------------------------------------------------------- ________________ I LUPET तत्र भाजनलोकस्य संनिवेशभूशान्त्यधिः / लअषोडशाको द्वेधमसंव्यं वायुमण्डलम् / / 4 / / अपामकादशो वेध सह साणि च विंशतिः। अष्टलओच्छूयं पश्चा-छेषं भवति काञ्चनम् // 16 // तिर्यक् त्रीणि सहस्राणि [ साई शात चतुष्टयम् / लक्षद्वादशकं चैव जलकाञ्चन मण्डलम् // 4 // समन्ततस्तु त्रिगुणं तत्र मेरुगन्धरः / इंघाधार खदिरक: सूदर्शन गिरिस्तथा / / 48) अश्चकर्णो विनतको निमिर्मान्धर गिरिस्ततः) दीपा बहिन्चक्रवार: सप्त हैमा: स आयस:॥४९॥ चतुरनमयो मेफ़र्जले ऽशीतिसहसके / मग्न उर्व जलान्मेरुभूयोऽशीतिसहसकिः] // 5 // अर्धार्धहानिरष्शसु समोच्छ्यवनाच ते। शीता: सप्तान्तराण्येषामायाशीति स हसिका // 51 // आभ्यन्तरः समुद्रोऽसौ त्रिगुण: सत् पार्श्वतः। अर्धाधेनापति राJ: सीता: शेनं बायो महोदधिः॥५३॥ लसत्रयं सहस्राणि विशतिट्वे च तत्र तु। जम्बूद्दीपो द्विसाहस्राबिपाशाकराकृतिः // 3 // LVPG Page #24 -------------------------------------------------------------------------- ________________ सार्ध त्रियोजनं त्वकं प्राग्निदेहोयचान्द्रावत। --- सार्ध पार्श्वयं तथास्यैकं त्रिशतयोजनम् // ५क्षा गोदानीय सह साजि सप्त सार्धानि मण्डल:। साधे हे मध्यमस्याष्रो चरस कुरुः समः // 55 // दहा विदेहा: [कर ]ब: कोववाश्चामरा वराः। अष्टो तदन्तरछीपा: शाठा उत्तरमन्त्रिणः॥५॥ इहोत्तरेण कीरादि नवकादिभवांस्ततः। पञ्चाशाद्विस्तताधामं सरोऽर्वाण गन्धमादनात् // 5 // अधः सहसैव शत्या तन्मात्रोऽवीचिरस्य हि। तदुर्घ सप्त नरका: सर्वेषौ प्रोडशोत्तदाः // 58 / कुकूलं कुणपं चाप. पुरमार्गादिकं नदी lup aita तेषां चर्दिवां शीता अन्येप्रावबू दयः // 59 // अर्धन मेरो चन्द्रार्को पंचाशत्सै कयोजनौ / ___LP[समम् अर्धरात्रोऽस्तगमनं मध्याह्न उदयः सकृत // 6 // प्रावृण्मासे द्वितीयेऽन्यनवम्यां वर्धत निशा हेमन्तानां चर्षे तु हीयतेऽहर्विपर्ययात् / / 61 // लवशो रात्र्यहर्वी दक्षिणोत्तरगे रवौ। स्वछाययार्क सामीप्यादिकलेन्दु समीक्षणम् // 6 // Page #25 -------------------------------------------------------------------------- ________________ ध परिषण्टाचतसोऽश्य दशसाहसिकान्तराः) प्रोडशाष्टौ सहस्राणि चत्वारि वे च निर्गता:॥६३॥ कोट पाणयस्ता मालाधारा: सदामदास महारानिकदेवाश्च पर्वतेष्वपि सप्तस्त्॥६ला मेरुमूर्धि त्रयस्त्रिंशाः स चाशीति सहसहिदिक / विदिश् कूयश्चत्वारः उषिता वजपाणिभिः // 65 // मध्ये सार्ध ट्विसाहसपार्चमध्यर्ध योजनम् / पूरं सुदर्शनं नाम नि हैमं चित्र नलं मृदु॥६६॥ सार्ध दिशत पार्थोऽत्र वैजयन्तो बहि:पुन:) तच्चत्ररथ पारुष्य मिश्रनन्दन भूषितम् / / 61 // विझायान्तरितान्येषां सुभूमीनि चतुर्दिशम् | पूर्वोत्तरे पारिजात: सूधर्मा दक्षिणावरे // 680 तत फवं विमानेषु देवा; कामभुज स्तु षट् / इन्द्वालिंगन- पाण्याप्ति- हसिते-सितमैथुनाः / / 69 // vPण ... पञ्च वोपमो यावद्दशवर्षापमः शिषVP : / संभवत्येषु संपूर्णा : सवस्त्राचैव रुपिणः॥9॥ कामोपपत्नय स्त्रिसः कामदेवाः समानुषाः। सुखोपपत्तयस्त्रिस्रो नवत्रि ध्यानभूमयः // 21 // Page #26 -------------------------------------------------------------------------- ________________ स्थामा स्थानाधो धावन्ताबदूध ततस्ततः।----- नो दर्शनमस्त्येषामन्या पाश्रयात् // 12 // चन्द्वीपकचन्द्रार्क मेरुकामधिोकसः। बाह्मलोक सहसंच साहसाचूडिको मतः / / 3 / / तत्सहसं द्विसाहसो लोकधातुस्त मध्यमः। तत्सहसं बिसाहस समसंवर्त संभवः / / 14 // जाम्बूद्दीपा: पमाणेन चतुः सार्ध विहस्तकाः। विगुणोत्तर वृद्ध्या तु पूर्वगोदोत्तरायाः // 15 // पावशा तनुबित् साई को शो दिवौकसाम | का भिनां रुपिणां त्यादौ योजनार्द्ध ततः परम् || 265 साई वृद्धि कंय तु परीता भेभ्य आश्रयः द्विगुण द्विगुणो हित्वाऽनभके भ्यस्त्रियोजनम् // 10 // सहसमायुः कुरुषु द्वयोरा वर्जितम | इहानियतमन्येतु दशाब्दानादितोऽमितम् // 8 // नृणां वानि पञ्चाशदहोरात्रो दिवो कमाम् / कामे ऽ धराणां तेनायु पञ्च वर्ष शतानि तु // 19 // द्विगुणोत्तरमूर्धानामुभयं रुपिणां पुन:) नास्त्यहोरात्रमायुस्तु कल्पित कल्पैः स्वाश्रयसम्मितः॥ Page #27 -------------------------------------------------------------------------- ________________ आकुष्ये वितिः कल्पसहस्ताण्यधिकाधिकम / ---- महाकल्पः परीतामात् प्रभृत्यर्धमधस्ततः॥८१) कामदेवायुषा तुल्या अहोरात्रा यथाक्रमम् / . संजीवादिषु षट्स्वीयुस्तैस्तेमा कामदेववत् // 2 // अर्ध प्रतापने वीचावन्त:कल्प पर पुनः / ल्पः पुनः पास्तरच्या प्रताना मासाहाशतपंचकम् // 3 // पाहावर्षशनेनैक तिलोद्धार तयायुष. अर्बुदा विंशति गुण प्रति वृद्धायुषः परम् // 8 // कुरुवयोऽन्तरा मृत्युः परमाण्वक्षरक्षणाः। कपनामा व पर्यन्ता परमाणु रणस्तथा। लेहापुंसा विगो छिद्र रजोलिसा तदुद्भवाः / यवस्तथाइली पर्व तेथं सप्त गुणोत्तरम् // 6 // चतुर्विशतिरकुल्यो हस्तो हस्तचतुष्टयम् / धनुः पञ्च शतान्येषां क्रोशोऽरण्यश्च तन्मतम्॥७॥ तेऽौ योजनमित्याहुर्विशे अणशतं पुनः। तं क्षण स्ते, पुन: षटिवत्रिशद्ोत्तराः / त्रयो मुहूर्ता होरात्रमासा हादशमासकः। संवत्सरस्सोनरात्रः कल्पो बहुविधः स्मृतः // 9 // LV ACC ... Page #28 -------------------------------------------------------------------------- ________________ Sal संवर्तकल्यो नारकासंभवाद्राजन अयः। ---- विवर्तकल्प प्राण्वायोर्यावन्नारक सम्भव // 90 // अन्त8 कल्पोऽ मितायावद्दशवर्षायुषस्तत:। उत्की अपकर्षाच कल्पा अष्टदशापरे // 9 // उत्कर्ष एकस्तेऽशीतिसहसा द्यावदायुषः। इति लोको विवृत्तो ऽयं कल्पां तिष्ठतिम विंशतिम्। विवर्ततेऽथ संवृत्त आस्ते संवर्तते समम् / ते अशीतिर्महाकल्प स्तदसंख्य त्रयो ट्वम् / / 13 // बुद्धत्वमपकर्षे तु शाताधावत्तदुद्भवः। द्वयोः पत्येकबुद्धार्ना सहः कल्पशतान्चयः // 9 // चक्रवर्ति समुत्पत्ति धोऽसीति सहसकात / सुवर्णरुप्यतामायश्चकिणस्ते ऽधर क्रमात्॥९५॥ एक वित्रि चतुया न च हौ सह बुद्धवत् / पत्यु धान-सहान रवधान कलहा स्त्रजितो ऽवधाः) देशस्थोत्तमपूर्णत्वैलाणातिशयो मुनेः। " प्रागा सन् सपिवत्सत्वा रसरागाचतः शनैः / / आल स्यात सन्निधि का साग्रह क्षेत्रपो भृतः। नतः कर्म पथापिक्या पहासे दशायुषः॥८॥ संग्रहं . LPमात्रा म! Page #29 -------------------------------------------------------------------------- ________________ HD ___ मायाकल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण च नि। ------- दिवसान सप्त मासांश्च वर्षाणि च यथाक्रमम् // 99 // संवर्तन्य: पूनस्तिसो भवत्यग्यम्बुवायुभिः। ध्यानत्रयं द्वितीयादिशीर्ष तासां यथाक्रमम् // 10 // तदपाल साधर्म्यान्न चतुर्थेऽस्त्यनिञ्जनात् / म नित्यं सह सत्वे तदिदि) मानोदयव्ययात्॥१३॥ सप्ताग्निनादि रेकेवं गतेऽदिः सप्तके पुनः। तजसा सप्तक: पश्चाद्वायुसंवर्तनी ततः / / 102 // // लोक निर्दै शो नाम तृतीयं कोषस्थानम् // EPAwanaware Page #30 -------------------------------------------------------------------------- ________________ कर्मजं लोकवैचित्र्यं चेतना तत्कृतं च तत् / चेतना मानसं कर्म तज्जं बाक्कायकर्मणी // 9 // ने तु विज्ञात्यविज्ञप्ती काय विज्ञप्ति रिष्यते। संस्थानं च गतिर्यस्मात् संस्कृतं आणिक व्ययात॥३) न कस्यचिद हेतु: स्याद्धवः स्याच विनाशक / विशाह्यं स्यान्न चाणौ तहावितप्तिस्तु वाधनिः॥३॥ त्रिविधामल रूपोक्तिवृद्ध कुर्वत्पधादिभिः। क्षणादूर्द्धमवितप्तिः कामातातीत भूत जाता स्वानि भूतान्युपाराय कायवा कर्म सावमा अनाश्रयं यत्र जातोऽविततिरनुपात्तिका // 5 // Page #31 -------------------------------------------------------------------------- ________________ 4) 'नेष्यन्दि की च सत्वाख्या निष्यन्दोपात्तभूतजा समाधिजोपचयिकानुपात्ताभिन्न भूतजा // 6 // नाव्याकृतास्त्यं विज्ञप्ति स्त्रिधान्यद शुभं पुन: कामे रूपेऽप्यविज्ञप्तिर्वितप्तिः सविचारयोः // 7 // कामेऽपि निवृता नास्ति समुत्थानमस यत:। परमाशुभो मोक्षः स्वतो मुल ह्यपत्रपाः / / 8 / / सं प्रयोगेण तद्युक्ताः समुत्थानाक्रियादयः। विपर्ययेणाकुशलं परमाव्याकृते // 9 // समुत्थानं विधा हेतुतत्क्षणोत्थान संज्ञितम् | प्रवर्तकं तयोरायं द्वितीयमनुवर्तकम् // 1 // प्रवर्तकं दृष्टिहेयं वितानमुभयं पुनः। 'मानसं भावना हेयं पंचकं त्वनुवर्तकम् // 19 // "प्रवर्तके भादौ हि स्यानिधाप्यनुवर्तकम् | तुल्यं मुने: शुभं वापन्नोभयं तु विपाकजम् // 13 // अवितप्तिस्त्रिधा सेया संवरा संवरेतरा - संवरः प्रतिमोआख्यो ध्यानजो ऽनाश्रवस्तथा।।१३॥ अबधा प्रतिमोआरव्यो व्यतस्तु चतुर्विधः। लिंगतो नामसंचारात पृषक ते चार विरोधिनः // 14 // Page #32 -------------------------------------------------------------------------- ________________ 4 . - पंचाष्टश सर्वेभ्यो वर्जेभ्यो विरतिगृहात। ---- उपासको पवासस्थ श्रमणो द्देशभिभुता // 15 // शीलं सुचरितं कर्म संवरचोच्यते पुनः आये विज्ञप्त्य वितप्ती प्रातिमा क्रियापथः // 4 // प्रतिमााचि ता चारौ ध्यानजेन तदन्चितः) अनात्रवेणार्यसत्वा अन्त्यो चित्तानुवर्तिनौ // 7 // अना गम्ये प्रहाणाख्यौ तावानन्तर्यमार्गौ। संपतान स्मृती द्वे तु मन इन्द्रिय संवरो त LVPT: मात्या पातिमोअस्थितो नित्यमत्यागाहर्तमानया माया अवितप्त्यान्चितः पूर्वाक्षणादूर्द्धमतीतया // 19 // तथैवासंवरस्थोऽपि ध्यानसंवरवान् सदा अतीताजातयाsर्य स्तू प्रथमे माभ्यतीतया॥२०॥ समाहितार्यमार्गस्थौ तौ युक्तौ वर्तमानया। मध्यस्य स्यास्ति चदादौ मध्ययो वैदिकालया // 24 // असंवरस्थः शुभया ऽ शुभया संवरे स्थितः। / - अविज्ञप्यान्चि तो यावत् प्रसाद केशवेगवान् // 22 // मध्य या तु युताः सर्वे कुवन्नामव्ययान्विताः। अतीतया क्षणादूद्धमात्यागान्नास्त्यजा तया // 23 // MA: Page #33 -------------------------------------------------------------------------- ________________ निवतानिवृताभ्यां च नातीताभ्यां समन्वितः। असंवरो दुश्चरितं दौत्योः) शील्यं कर्म तत्पथः // 24 // विज्ञप्त्यैवान्चित कुर्वन् मध्यस्थो मृदुचेतन :) त्यक्तानुत्पन्न वितप्तिरविज्ञप्त्यार्थपुलः // 25 // ध्यान जो ध्यानभूम्यैव लभ्यतेऽनाश्रवस्तया। आर्यया प्रातिमोक्षाख्यः परविज्ञापनादिभिः // 26 // यावज्जीवं समादान महोरात्रं च संवृतः।। नासंबरोस्त्यहोरात्रं न किलैवं स रायते // 27 // काल्यं ग्राह्योऽन्यतो नीचे स्थितेनोक्तानुवादिना उपवास: समगाछो निभूप्रेणानिशाअयात् // 20 // शीलाछान्य प्रमादाई वृताङ्गानि यथाक्रमम् / चत्वार्येक तथा वीणि स्मृतिनाशो मदश्च ते॥२९५ अन्यस्याप्युपवासोऽस्ति शरणं त्वगतस्य न / उपासकत्वो पगमात् संवृक्तिस्तु भिवत् // 30 // सर्वे चेत्संवता एक देवा कार्या दय: कपम्। तत्पालनात किल प्रोक्ता महादिवं या मनः // 31 // बुद्धसंघकरान् धर्मान भानुभयां श्च सः। निर्वाण चैति शरणं यो याति शरणत्रयम् // 32 // Page #34 -------------------------------------------------------------------------- ________________ गमित्याचारातिगत्यात्सौकदिक्रियाप्तित / समान--- यथाभ्युपगर्म लाभ संवरस्य न सन्तते // 33 // मृषावार प्रसंगाच्चसर्व शिक्षाभ्यतिक्रमे प्रतिक्षेपणसावद्यान्माद्यादेवा तिगुप्तये ३ना सर्वो भयेभ्यः को कामाप्ती वर्तमानेभ्य आप्यते। मौलेल्यः सर्वकालेभ्यो ध्यानाना श्रवसंवरौ // 35 // संवरः सर्वसत्वेभ्यो विभाषांत्वन कारगैः / असंवरस्तु सर्वेभ्यः सर्वाभ्यो न कारणैः // 36 // असंवरस्याक्रियया लाभोऽभ्युपगमेन वा / छोणाविज्ञप्तिलाभस्तु क्षेत्रादानादरेहणात् / / 3. प्रातिमोक्षदम (मद ??) त्याग: शिक्षानिक्षेपणाध्यते। उभयव्यंजनोत्पत्तेर्मूलच्छेदान्निशात्ययात // 38 // "पतनीयेन चत्येके सद्धर्मान्तड़ितोऽपरे) धन पर्णवत्त कामी रे रापन्नस्येष्यते इयम् / / 39 / / भूमिसंचारहानियां ध्यानाप्त पाना त्यज्यते शुभम्। "तथा रुथ्याप्त मार्य तु फलाप्त्य् त्ततिहानिभिः // 40 // असंवरः संबराप्ति मृत्युदिव्यंजनोययैः।। वेगादान क्रियायुर्मूलच्छेदैस्तु मध्यमा // 41 // Page #35 -------------------------------------------------------------------------- ________________ 4) [ "कामाप्तं कुत्रालारूपं मूलच्छेदोर्द्धजन्मता प्रतिपक्षोदया कष्टमरूपं तु बिहीयते nam नृणामसंवरो हित्वा षण्ड पर विधाकृतीन् / कुश्व संवरोऽप्येवं देवानां च नृणां त्रयः // 43 // 'कामरूपज देवानां ध्यानजोऽनाश्रवः पुनः) . ध्यानान्तरासंनिसत्ववज्यानामप्यरुपिणाम् // 44 // ओमासेमेतरत् कर्म कुरालाकुशलेतरत् / पुण्या पुण्यनिक ज्यं च सुखवेद्यापि च त्रयम् // 45 // 'कामधातौ शुभं कर्म पुलपुण्यमानिज्यमूर्द्धजम्। तदुमिषु यतः कर्म विपार्क प्रति नजति।।४६० सुखवेद्यं शुभं ध्यानात् आतृतीयादतः परम् / अदुःखा सुखवेद्यं तु दुःख वेद्यमिहाशुभम् // 4 // अधोऽपि मध्यमस्त्येके ध्यानान्तरविपाकत:। - आपूर्वाचरत: पाक: त्रयाणां ध्यते यत:॥६॥ F स्वभाव सम्पयोगाभ्यामा लम्याना विपाकत:) 'संमुखी भावना चेति पञ्चधा वेदनीयता // 49 // नियतानियतं तच्च नियतं विविध पूनः। -- दृरधर्मादिवयत्वात् पंचधा कर्म केचन // 50 // Page #36 -------------------------------------------------------------------------- ________________ प्या ---------- चतुष्कोटिक मित्यन्ये निकायापणं त्रिभिक्षामा सर्वत्र चतुराक्षेपः शुभस्य नरके त्रिधा॥ 51 / / यद्विरक्तःस्थिरो बालस्तत्र नोत्पय वेद्यकृत। नान्यवेद्यकृवार्यः कामाणे वा स्थिरोऽपि नः // 2 // द्वाविंशतिविध कामेष्वाधिपत्य न्तराभवः। "दृष्टधर्मफलं तच्च निकायो टेक एव सः॥ 53 // तीव केश प्रसादेन मातृघ्नेन च यत्कृतम् / गुणक्षेत्रे च नियत तत्पित्रो_तकं च यत् / / 54 // दृधर्मफलं कर्म क्षेत्राशय विशेषत:। तम्यत्यन्त वैराध्याट्विपाके नियतं हि तत् / / 59 // / ये निरोधारणामैत्री दानाई फलोत्थिता। लेषु कारणकार्यस्य फले सद्योऽनुभूयते // 6 // कुशालस्यावितर्कस्य कर्मणो वेदना मता| विपाकश्चत सिक्येव कायिक्येवा शुभस्य तु // 644 चित्तक्षेपो मनश्चित्ते स च कर्मविपाकजी भयो पद्यात वैषम्यौं कैश्चाकूक कामिनामाता वक दोष कमायोक्ति: शाम्य द्वेषज रागजे ) कृष्णशुकादिभेदेन पुन: कर्म चतुर्विधम्॥ 59 // Page #37 -------------------------------------------------------------------------- ________________ "अशुभं कर्ष कामाप्तं शुभं वेव यथाक्रमम। ------- "कृष्ण शुकोभयं कर्म तनयाय निराहावम् // 6 // धर्मशान्ति षु) वैराग्ये चानन्तर्य पपाष्टके ... या चेतना द्वादशधा कर्मकृष्ण अयाय तत् / / 61 / / 'नवमे चेतना या सा कृष्णा शुकुक्षयाय चत) ' शुकुस्य ध्यानवैराग्ये ध्वात्यानन्तर्यमार्गजा) 62 // अन्त्ये नरक वेधान्यकामवेद्यं यं विदुः/ दृग्यं कृष्णामन्येऽन्यत् कृष्ण शुक् तु कामजम् // 63 // - अौर्स काय वाकूर्म मनश्चैव यथाक्रमम् | मौनत्रयं त्रिधा शौचं सर्व सूचरितत्रयम् // 6 // अशुभं कर्मादि मतदुचरितं त्रयम् / अकर्मापि त्वभिध्यादि मनोदुश्चरितं त्रिधा॥६५॥ विपर्ययात् सुचरितं तदौदारिक संग्रहात्। दशकर्म पथा उक्ता यपायोगं शुभाशुभा:॥६६॥ अशुभाः षडविज्ञप्ति दिध करतेऽपि कुर्वतः। द्विविधाः सप्त कुशाला अवितप्ति: समाधिमाः // 6|| A Page #38 -------------------------------------------------------------------------- ________________ सामान्तकास्तुवितप्तिरवितप्ति भयेन्तवा) विपर्ययेण पृष्ठामिनि प्रयोगस्तु त्रिमलजः॥६॥ तदनन्तर सम्भूते रभिध्या ग्रास्त्रिमूलना:। कुशलाः सप्रयोगान्ता अलोभ देव मोहजाः // 69 // वध्यच्यापाद पारुष्यनिष्ठा देषेण लोमतः। परस्त्रीगमनाऽभिध्याऽदत्तादान समापनम् // 10 // मिथ्यादृष्टे स्तु मोहेने शेषाणां विभिरिष्यते। सत्त्व भोगावधिष्ठानं नामरूपं च नाम च॥११॥ समं प्राक् च मृतस्यास्ति न मौलोऽन्याश्रयोदयात्। सेनादेश्ककार्यत्वात् सर्वकर्तवदस्ति सः // 12 // "प्राणानिपातः संचिन्त्य परस्पाभ्रान्ति मारणम्। अदत्तादानमन्य स्वस्वीक्रिया बलचौर्यत: // 3 // [अगम्यागमनाकाम] मिथ्याचारश्चतुर्विधः। अन्यसंतोदिनं J वाक्यमर्थाभिसे मृषा वचः // 14 // चमु[श्रोत्र मनोविज्ञानानुभून विभिश्च यत् / तदृष्टगुतावितातग्मती चोक्तं यथाक्रमम् // 25 // अन्यथा संतिनो वाक्यं "- तित्वार्थसूत्रसक 18) Page #39 -------------------------------------------------------------------------- ________________ पैशुन्यं किष्टचित्तस्य वचनं परभेदने] .--- पारुष्यमपियं सर्वे किष्टसंभिन्नलापिता।।६।। अतोऽन्यत् किष्टमित्यन्ये लपनाणीवनात्यवत् / कुशास्त्रावच्चाभिध्या तु परस्वविषयस्पहा / / 990 [व्यापाद: सत्त्ववियो] नास्ति दृष्टि: शुभाशुभ। मिथ्यादृष्टिस्त्रयो हात्र पन्धान: सप्त कर्म च // 3 मूलच्छेद छेददृष्ट कामाप्तोत्पत्तिलाभिकः। फलहेतूपवादिन्या सर्वया कम क्रमशो नृषु // 79 // छिनत्ति स्त्री पुमान् दृष्टि चरितः सोऽसमन्वयः। सन्धिः काङ्गस्तिष्टेः स्यान्नेहानन्तर्यकारिणः॥०॥ युगपद् यावदा भिर शुभेः सह वर्तते / चेतना दशभिर्यावच्छभै नैकाष्टपञ्चभिः // 1 // संभिन्नालापपारुष्यव्यापादा नरके विधा) समन्वागमतोऽभिध्यामिथ्यादृष्टी कुरौ त्रयः / / 825 सप्तमः स्वयमप्यत्र कामेऽन्यत्र दशाहामाः। शुभास्त्रयस्तु सर्वत्र संमुखीभूत लाभतः // 3 // Page #40 -------------------------------------------------------------------------- ________________ 184 L.Y.P. आरुध्यासंतिसत्त्वेषु लाभतः सप्त शेषिते। ......... संमुखीभावतश्चापि हित्वा सनर कान् कुरुन॥१४॥ सर्वेऽधिपति निष्यन्द विपाकफलदा मता:) दुःखनान्मारणादोजोनारानात् त्रिविधं फलम् // 5 // 1 रागजं- / लोभजे कायवाकूर्म मिथ्या जीवः पृथकतः। दुःशोधत्वात् परिष्कारलाभोत्यं चेन्न सूत्रतः॥६॥ प्रहाण मार्गे समले सफलं कर्म पञ्चभिः / चनुभिरमलेऽन्यच्च सावं यच्छुभा शुभम् / / 87 // अनासवं पुनः शेषे त्रिभिरच्या कृतं च यत् / / चत्वारि दे तथा त्रीणि कुशलस्य शुभादयः // 8 // अशुभस्य शुभाद्या वे त्रीणि चत्वार्यनुक्रमम् / 'अव्याकृतस्य / त्रीणि श्रीगि चैते शुभादयः॥८९॥ सर्वेऽतीतस्य चत्वारि मध्यमस्याप्यनागताः। मध्यमा दे अजातस्य फलानि श्रीण्यनागताः / / 90 // ___5 मि (कास्तु स्वभूमिकस्य चत्वारि त्रीणि द्वे चान्यभूमिकाः) ___L.. P. / शेअस्य श्रीणी अशैाद्या अशैक्षस्य तु कर्मणः॥ 91 Page #41 -------------------------------------------------------------------------- ________________ 4 / 92-99 धर्माः शैादिका एकं फलं त्रीण्यपि च वयं। --- ताभ्यामन्यस्य शैक्षावया देदे पञ्च फलानि च // 9 // श्रीणि चत्वारि चैकस्य दृग्धेयस्य तदादयः। ते वे चत्वार्य त्रीणि भावनाहयकर्मणः॥९॥ अप्रहयस्य ते त्वकं हेचत्वारि यथाक्रमम् / अयोगविहितं किष्ट विधि भ्रष्टं च केचन // 9 // एक जन्माधिपत्येक मनेक परिपूरकम् / नाक्षेपिके समापत्ती अचिले प्राप्तयो न च // 15 // आनन्तर्याणि कर्मा नि तीवकेशोऽथ दु[HI तिः। 'कौरवासंतिसत्वाश्च मनमावरण त्रयम् // 16 // त्रिषु दीपेष्वानन्तर्य घण्टादीनां तु नेष्यते / अल्पोपकारालज्जित्वात् शेषे गतिषु पञ्चम् // 7 // संघभेद स्त्वसामग्रीस्वभावो विप्रयुक्तकः। -अकिष्याव्याकृतो धर्मः संबस्तेन समन्वितः // 9 // तदवयं मृषावादस्तेन भेला समन्धितः। - अवीचौ पच्यते कल्पमधिरधिका रुजः॥१९॥ Page #42 -------------------------------------------------------------------------- ________________ 41100-109. भिभुईक चरितो वृत्ती भिनत्त्यन्यत्र बालिन्।-- शास्तु मार्गान्तरक्षान्तो भिन्नोन विवसत्यसौ // 10 // चक्रभेद: स च मतो जम्बुद्वीपे नबादिभिः। कर्मभेदस्त्रिषु द्वीपेष्वष्टाभिरधिकैच सः॥१०॥ आदा वन्ते ऽबुदात् पूर्व युगा चोपरते मुनौ / सीमायां चाप्य बद्धायां चक्रभेदो न जायते // 12 // उपकारिगुणक्षेत्र निराकृतिविपादनात्।। व्यंजनान्तरितेऽपि स्यान् माता यच्छोणितोदवः॥ बुद्धे तारनेछस्य प्रहारान्नोई (4) मर्हति) नानन्तर्य प्रयुकस्य वैराग्यफलसम्भवः // 10 // संद्यभेद मृषावादोमहावयतमो मतः। भवागचेतना लोके महाफलतमा शुभे // 10 // दूषणं मातुरर्हन्त्या नियनिस्थस्य मारणम् / बोधिसत्त्वस्य शैक्षस्य संघाय द्वार हारिका // 10 // आनन्तर्यसभागानि पञ्चमं स्तूपभेदनम् / सान्त्यनागामिताह त्व प्राप्ती कर्मातिविनकृत् / / 10 / / ..13 // Page #43 -------------------------------------------------------------------------- ________________ 41108- 115 बोधिसत्त्वः कुतो यावद् यतो लक्षणकर्मकृत। सुगति: कुलजोऽध्यसः पुमान् जाति स्मरोऽनिवृत् जम्बूद्वीपे पुमानेन संमुखं बुद्धचेतनः। .. चिन्तामयं कल्पगते शेष आधिपते हि तत् // 19 // एकैकं पुण्यशातजमसव्येय त्रयान्तजा:। विपश्यी दीपकृद् रत्नशिरवी शाक्यमुनिः पुरा / / 1100) सर्वत्र सर्व ददतः काकण्याद्वान पूरणम् / अंगच्छेदे ऽध्यको पाचू रागिण आन्ति शीलयोः // 11 // 1 पुष्य--४P | तिष्य स्तात्रेण वीर्यस्य धी समाध्योरनन्तरम् / 2 [पयो]Lv.e पुण्यं क्रियाऽथ तद् वस्तुत्रयं कर्मपथा यया // 112 // दीयते येन तद्दानं पूजानु ग्रहकाम्यया / कायवाकर्म सोपानं महाभोग्यफलं च तत् // 113 / / स्वपरायो भयार्थाय नोभयार्थाय दीयते तविशेषः पुनात-वस्त्-क्षेत्र विशेषतः // 119 / / दाता विशिष्टः श्रद्धायैः सत्कृत्यादि ददात्यतः। सत्कारोदाररुचिता कालानाछियलाभिता // 115 // Page #44 -------------------------------------------------------------------------- ________________ 4 / 116- 123. न वर्णादि सम्पदा वस्तु सुरूपत्वं यशस्विता। .... -- प्रियता सुकुमार सुखस्पर्शाता ततः॥११६॥ गतिदुः खोपकारित्वगुणैः क्षेत्रं विशिष्यते / "अयं मुक्तस्य मुक्ताय बोधिसत्त्वस्य चाष्टमम् // 11 // मातापितम्लानधार्मकधिकम्योऽन्त्यजन्मने / बोधिसत्वाय चामेया : अनार्येभ्योऽपि दक्षिणा।।११। पृष्ठं क्षेत्रमधिष्ठानं प्रयोगश्चेतनाशयः। एमां मृदधिमात्रत्वात् कर्ममृद्दधिमात्रता // 11 // संचेतन समाधिभ्यां निःकोकृत्यविपक्षत:। [परिवारविपाकाच कोपचितमुच्यते॥१०॥ चैत्ये त्यागान्धयं पुण्यं मैन्यादिवद्गृहति / कुक्षेत्रेऽपीएफलता फलाबीजविपर्ययात् // 121 // रूपा। दो शील्यमाभं रूपं) शीलं तद्विरतिधा प्रतिक्षिप्तान बुद्धेन विशुद्धं तु चतुर्गुणम् // 12 // * दौः शील्यं दौः शील्यैतत्वहतं तद्विपक्ष समाश्रितम् समाहितं तु कुशलं भावना चित्तवासनात् / / 13 // Ly.p ___ Ms.. Page #45 -------------------------------------------------------------------------- ________________ 4 / 124-127. -"स्वर्गायझीलं प्राधान्यात् विसंयोगाय भावना। - चतुर्णा ब्राह्मण्यत्वं कल्पं स्वर्गेषु मोदनात्॥१२४॥ धर्मदानं यथाभूतं सूत्राद्यकिष्ट देशना) पुण्यनिर्वाण निर्वेधभागीयं कुशलं त्रिधा॥१२५॥ योगप्रवर्तितं कर्म ससमुत्थापकं विधा। लिपिम्द्रे सगणनं काव्य संख्या यथाक्रमम् / / 126 // "सावद्या निवृता हीनाः किष्टा धर्माः शुभामलाः / प्रणीता: संस्कृतशुभा: सेव्या मोअस्त्वनुत्तरः॥ 17 // :: कर्मनिर्देशो नाम चतुर्थ कोशस्थानम् Page #46 -------------------------------------------------------------------------- ________________ अर्थ अनुशयनिर्देशो नाम पञ्चमं कोशस्थानम् ] 5 / 1-8 मूलं भवस्यानुयायाः षड्रागः प्रतिस्तथा। मानोऽविद्या च दृष्टिश्च विचिकित्सा च तेषुनः॥१॥ बड़ रागभेदाः सप्तोक्ता भवरागो द्विधातुजः। अन्तर्मुखत्वात् तन्मोक्षसंताव्यावृत्तये कृतः / / 2 / / दृष्टयः पञ्च सत्काायमिथ्यान्त ग्राह दृष्टयः। दृष्टिशीलवतपरामर्शाविति पुनर्दश // 3 // दशैते सप्त सप्तारौ त्रिविष्टि विवर्जिताः। यथाक्रमं प्रहीयन्ते कामे दुःखादिदार्शनैः]॥४॥ [चत्वारो] भावनाहेयास्ताएवा प्रतिधाः पुनः। रूपधातो तयाऽऽरुप्ये इत्यानवतिताः // 5 // भवाग्रजाः आन्तिवध्या दृघेया एवशेषजा। भावनाभ्यामभान्तिवध्या भावनयैव तु // 6 // आत्मात्मीय धूवोच्छेदनास्तिहीनाग्रदृष्टयः। अहेत्वमार्गे तदृष्टिरतास्ताः पञ्च दृष्टयः // 7 // ईश्वरादिषु नित्यात्मविपर्यासात् प्रवर्तते। कारणाभिनिवेशोऽतो दुखदृग्द्येय एव सः॥८॥ Page #47 -------------------------------------------------------------------------- ________________ 509-16 सर्वत्रा अनुमायाः सफलामशेरते। दुष्त्रियाद्विपर्यासचतुष्कं विपरीततः / "मितीरणात् समारोपात् संता-चित्तेतु तशात्॥९|| "सप्तमामा नवविधा स्त्रिभ्यो र भावना प्रया:। वधादिपर्यवस्थानं हेयभावनया तथा॥ 10 // विभवे छा न चार्यस्य संभवन्ति विधादयः / नास्मितादृष्टिपुष्टत्वात् कोकृत्यं नापि चाशुभम् // 19 // ' सर्वत्रमा दुःखहेतु दृग्या दृष्टयस्तथा। विमतिः सह ताभिश्च याऽविद्याऽ बेणिकी च या।१२ नवो ( ;) लम्बना एषां दृष्टिद्वय विवर्जिताः। प्राप्तिवाः सहभुवो येऽप्येभिस्तऽपि सर्वगाः॥१३॥ मिथ्यादृग्विाती ताभ्यां युक्ताऽविद्याप केवला। निरोधमार्गहग्वेया: पटना सवगोचराः // 14 // स्वभूम्यूपरमो मार्ग: अनमिनवभूमिकः। तद्गोचराणां विषयो मार्गोहान्योन्यहेतु // 15 // न रागस्तस्य वयत्वान्न देषोऽनयकारतः। न मानो न परामर्शी शान्तशुद्ध्यग्रभावतः // 16 // Page #48 -------------------------------------------------------------------------- ________________ 5 / 17 - 23. सर्वत्रगा अनुशया: सकलामनुशेरते) स्वमिमालम्बनतः स्वनिकायमसर्वगाः॥४॥ नानासबोद्ध (-)विषया अस्वीकाराद्विपक्षतः। येन यः सम्प्रयुक्तस्तु स तस्मिन् सम्घ्रयोगनः॥१८॥ फई) मव्याकृताः सर्व कामे सत्कायदर्शनम्) अन्तग्राहः सहाभ्यां च मोहः शेषास्त्विहाशुभाः॥१९॥ कामेऽकुशल मलामि रागंपतिवमूढयः। त्रीण्यव्याकृतमूलानि तृष्णाऽविद्यामनिश्चसा // 20 // द्वैधो ( )वृत्ते तोऽन्यो चत्वार्यवेति बाह्यकाः। तृष्णामान मोहास्ते ध्यायि त्रित्वादविद्यया // 21 // एकांशतो व्याकरणं विभज्य परिपृच्छ्य च स्थाप्यञ्च मरणोत्पत्तिविशिष्यत्मान्यतादिवत // 22 // रागपतिधमानः स्यादतीत प्रत्युपस्थिते। यत्रोत्पन्नाऽपहीणास्ते तस्मिन् वस्तुनि संयुतः॥१३॥ सर्वका लास्तितोकित्वार यात सविधान फसत्। वस्तिकमा सर्मास्तिका इशचतुर्विधारा Page #49 -------------------------------------------------------------------------- ________________ 5 / 25-31 ---सर्वत्रानागतेभिः मानसः साधिके परैः। अजैः सर्वत्र शेप्रैस्तु सर्वेः सर्वत्र संयुतः // 24 // सर्यकालास्तितोक्तित्वाद दयात् सद्विषयात फलात। तदस्तिवादात सर्वास्तिवादा इशाश्चतुर्विधाः॥२५॥ ते भावलक्षणावस्था यथान्यधिकसंतिता। तुनीय: शोभनोऽध्वान: कारित्रेण व्यवस्थिताः॥२६) किं विघ्नकृत् कथं नान्य दवायोगात्तथा मत:। "अजात नष्टता केन गभीरा जात् धर्मत्ता // 27 // प्रहीणे दुःख दृग्येये संयुक्तः शेष सर्वगैः। प्राक् पहीणे प्रकारैः च शेमस्तविप्रथैर्मलैः // 28 // दुःखहेतुदृगभ्यास प्रहया? कामधातुजा। स्वकत्रयकरूपाप्ताउ मलवितानगोचराः॥२९॥ स्वकाधरत्रयो )काठमलानां रुपधातूजाः। आरुप्यजास्त्रिधात्वातत्रयाना श्रवगोचराः॥३०॥ ." निरोधमार्गदृग्येया: सर्वे स्वाधिकगोचा। / अनासवास्त्रिधात्वन्त्यत्रयानावगोचराः // 31 // Page #50 -------------------------------------------------------------------------- ________________ 3) 2133-39 दुखहेतुगभ्यासहेया धात्त्रयेऽमला:। ---- पञ्चाष्टावितान दशविज्ञानगोचराः // 32 // विधा सानुशयं विष्टमकिष्टमन्शायकैः। मोहात् कांक्षा ततो मिथ्यादृष्टि: सत्कायक ततः ततोऽन्तग्रहणं तस्माच्छीलामक्तितो दृश। रागः च स्वदृष्टौ मानञ्च द्वेषोऽन्यनत्यनुक्रम अप्रहीणादनुयात् विप्रथात् प्रत्युपस्थितात् / अयोनिशोमनस्कारात् कुशः सम्पूर्णकारणः // 35 // कामे सपर्यवस्था केशा: कामासवा बिना मोहेनानुशया एव स्पारुप्ये भवासवः // 36 // "अव्याकृतान्तर्मुखा हि ते समाहितभूमिकाः। अत एकीकृता मूलमविद्येत्यासवः पृथक // 33 // 'तपाद्य योगाद् दृष्टीनां पृथभावस्तु पारवात्। नासृवष्वसहायानां न किलास्यानुकूलता॥३८॥ यधोका एव साऽविद्या विधा दृष्टिविवेचनात्। उपादानान्यविद्या तु ग्राहिका नेति मिथिता // 39 // Page #51 -------------------------------------------------------------------------- ________________ 5 / 40-40 अणोऽनुगतायैते विधा चाध्यन्शेरते। अनुबन्ति यस्माच्च तस्मादनुशया मता // 90 आसयन्न्याश्रवन्त्येते हरन्ति श्लेषयन्त्यथ। .. उपगृहात हन्ति चेत्यषामा सवादिनिरुक्तयः॥४१॥ संयोजनादिभेदेन पुनस्ते पञ्चधोदिताः। द्रव्यामर्शनसामान्यात् दृष्टी संयोजनान्तरम् // 11 // एकान्ताकुशालं यस्मात् स्वतन्त्रं चोभयं यतः। ईर्ध्यामात्सर्य पूक्तं पृथक संयोजनद्वयम् // 41 // पञ्चधाबरभागीय वाभ्यां कामानतिक्रमः। त्रिभिस्तु पुनरावृत्तिर्मुखमूलगृहात त्रयम् // 44 // आगन्तका मना मार्ग विभ्रमो मार्गसंशयः। इत्यन्तराया मोक्षस्य गमनेऽतस्त्रिदेशना // 4 // पञ्चधैवोर्द्ध (-)भागीयं द्वौ रागौ रुप्यरु पिजी) औद्धत्यमानभोहाच विद्दशाद् बन्धनत्रयम् // 16 // येऽप्यन्ये चैतसाः किष्टाः संस्कार स्वाधसेक्षिताः। कुशेभ्यस्तेऽप्युपकेशास्ने तु न केश संशिताः॥४॥ Page #52 -------------------------------------------------------------------------- ________________ 1 प्रदास Ms. 5148-55. आदीक्यमन पत्राप्यमीळमात्सर्यमुद्भव। ------ कोकृत्यं स्त्यानमिदं च पर्यवस्थानमरधा॥४८॥ क्रोधमौ च रागोत्या आहीक्यौ त्यमत्सराः। "म्रक्षे विवादोऽविद्याता:] स्त्यानमिद्धानपत्रपाः॥४९॥ / कौकत्यं विचिकित्सात: क्रोधेष्ये प्रतिधान्वये / अन्ये च षट् केशमला माया शाठ्यं मद स्तथा / / 55 // . प्रदाश उपनाहश्च विहिंसा चेति रागी)। मायामदौ प्रतिधजे उपनाह विहिंसने // 51 // दृष्ट्या माओत् प्रदास्तु शाहय दृष्टिसमुत्थितम्। तत्राहीक्यानपत्राप्यस्त्यानमिद्धोद्भवा विधा / / 52 // तदन्ये भावनाहेया: स्वतन्त्राञ्च तथा मला:। कामेऽशुभास्त्रयो टेवा परेणा व्याकृतास्ततः // 53 // माया शाठ्यञ्च कामायध्यान यो ब्रह्मवचनात्। स्त्यानो हत्यमदा धात्त्रयेऽन्ये काम धातुजा // 5 // समानमिद्धा दृग्या मनोविज्ञानभूमिकाः। उपके शाः स्वतन्त्राश्च पहिताना श्रयाः परे // 55 // Page #53 -------------------------------------------------------------------------- ________________ 1 5156-66. 'सुखाम्यां सम्प्रयुक्तो हि राशो देप्रो विपर्ययात् / मोहः सवै रस दृष्टिमनो दुःखसुखेन तु // 56 // दौमनस्येन कांक्षान्ये सोमस्येन कामजाs) ... सर्वे: प्य्पेसया ग्रो स्वै: स्वैः यथाम्भ्यर्द्ध (वाशित भूमिकाः दौर्मनस्येन कोकृत्य मीा क्रोधो विहि-सनम् | sh 'उपनाहः प्रदाशश्च मात्सर्यन्तु विपर्ययात् // 5 // माया शाख्यमयो म्रक्षो मिद्ध चोभयथा मदः। मेकना पश्यना कमविद्या विचिकिसिमत / सुस्वाभ्यां सर्वगोपौं चत्वार्यन्यानि पञ्चभिः // 59 // कामे चावरणान्येक त्रिपभाहारकृत्यतः / डोकतापश्चता स्कन्धविधानविचिकित्सनात् // 6 // आलम्पनपरितानात्म नरालम्बन संभयात् / . आलम्बन प्रहाणाच्च प्रतिपक्षोदयात् यः॥६॥ पहाणाधार दूरत्वदूषणाख्यश्चतुर्विधः। पतिपक्षः प्रहातव्यः केश आलम्बनान्मतः // 6 // Page #54 -------------------------------------------------------------------------- ________________ 5 / 63-0 वैलक्षण्याद् विपक्षत्वाद् देशविच्छेदकालतः।- भूतशील प्रदेशाध द्वया नामिव दूरता // 63 // सकृत भयो विसंयोगलाभस्त्वेषां पुन: पुन:। प्रतिपादयफलप्राप्तीन्द्रियविवृद्धिषु // 6 // परिता नव कामाद्यप्रकारदय संवाया। एका द्वयोः अयो देते तथा )तिसएवताः॥ अन्या अवरभागीयरूपससिवनया:। 53 तिसः परिता प्रट् प्रान्ति फलं तानस्य शेषिताः / अनागम्यफलं सर्वा ध्यानानां पञ्च वाऽथवा। अरौ सामन्तकस्यका मौलारुप्यत्रयस्य च // 6 // आर्य मार्गस्य सर्वा वे लौकिकस्यान्वयस्य च धर्म तानस्य तिसस्तु षट् तत्पमस्य पश्चा अनास्रववियोगाप्र्भवाणविकलीकृतः। हेतुद्दय समु यातात् परिता धात्वतिक्रमान॥६॥ नकमा पञ्चभिर्यावद् दर्शनस्थः समन्धितः / भावनास्थः पुनः पहिरकया वा दयेन वा॥9॥ Page #55 -------------------------------------------------------------------------- ________________ 51. ----- तासा-संकलनं धातु वैरण्यफललामत:------ एका वे : पञ्च षट् कश्चिज्जहात्यालोति पश्चन // 79 अनूशयनिर्देशो नाम पश्चम कोषस्थानम् | . . Page #56 -------------------------------------------------------------------------- ________________ 61-8 अध मार्ग प्रहाण निर्देशो नाम षष्ठं कोशस्थानम् / केशप्रहाणमाख्यातं सत्यदर्शन भावनान। विविधो भावनामार्गो दर्शनाख्यम्त्वनाथनः॥१॥ सत्यान्यूक्तानि चत्वारि दुःखं समुदयस्तथा) निरोधो मार्ग इत्येषां यथाभिसमय क्रमः // 2 // दुःखस्त्रिदुरवतायोगायथायोगमशेषतः। मनापा अमनापाक तदन्ये चैव सासवाः // 3 // यत्र भिलेन का तद्विरन्यापोहे पिया च तत् / घराम्वत् संवृतिसत् परमार्थ सदन्यथा // 4 // वृत्तस्यः श्रुतचिन्तावान् भावनायां प्रयुज्यते / नामोभया विषयाः अतमथ्यादिकाधियः // 5 // व्यपकर्मवयवतो मासंतुष्टमहेछयोः। लब्धे भूयः स्पहाऽतुष्टिरलब्धेच्छा महेच्छता // 6 // विपर्ययात् तद्विपक्षौ विधात्वातामली बतौ / अलोभ आर्यवंशाच तेषी तुष्टात्मकास्त्रयः॥ कर्मान्त्येन ब्रिभिर्वृत्तिस्तृष्णोत्पादविपक्षतः। ममार्टकार वस्त्विच्छा तत्कालात्यन्तशान्तये // 6 // Page #57 -------------------------------------------------------------------------- ________________ 1 . 6 / 9-16. तत्रावतारोऽशुभया चानापानस्मृतेन च। - 1-शरवला| अधिरागवितर्कागां सदाला सर्वशगिणाम् // 9 // L.v.P. आसमदास्थिविस्तारसंक्षेपादादिकर्मिकः। पादास्त आकपालार्धत्यागात् कृतजयः स्मृतः॥१०॥ अतिक्रान्तमनस्कारो मूमध्ये चित्त धारणात् / अलोभो दशभूः कामा दृश्या लम्बा नृजाशुभा // 9 // आनापान स्मतिः प्रता पञ्चभूर्वायुगोचरा) कामाश्रया न बाद्यानां पद्धिधा गणनादिभिः॥१२॥ गणनानुगम: स्थानं लसणाऽयं विवर्तना| परिशनिश्च प्रोटेयमानापान स्मृतिर्मता // 13 // आनापानो यतः काय: सत्त्वाख्यावनुपात्तको / नैष्यन्दिको नावरेण लत्येते मनसा च ती // 1 // निष्पन्न शमपः कुर्यात् स्मृत्युपस्थानभावनाम् | कायविच्चित्तधर्माणां विलसणपरीक्षणात॥१५॥ प्रता श्रुतादिमय्यन्ये संसर्गालम्बनात् क्रमः। प्रपोत्पत्ति चतुष्कं तु विपर्यासविपक्षतः / / 6 / / Page #58 -------------------------------------------------------------------------- ________________ 6 / 17-34 स धर्म स्मृत्युपस्थाने समस्तालम्बने स्थितः। -- "अनित्यदुःरयतः शुन्यानात्मतस्तान् विपश्यति / / 10 // तत उभगतो त्पत्तिम्तच्चतुःसत्यगोचरम्। घोउशा कारमूष्मभ्यो मूर्खनस्तेऽपि तादृशाः // 18 // उभयाकरणं धर्मेणान्यधारपि तु वर्द्धनम् / तेभ्यः शान्ति दिधा तद्वत् प्रालिन्त्या धर्मणवर्द्धनम् कामातदुःखविषया त्वधिमात्रा अणं च सा // 19 // "तथाऽग्रधर्माः सर्वे त् पञ्चस्कन्धा विनाप्तिभिः॥२०॥ इति निर्वेधभागीयं चतुर्धा भावनामयम्।। अनागम्यान्तरध्यानभूमिकं देवोऽपि वा // 21 // कामाप्रयाण्यगधर्मान् घाश्रयान् लभतेऽहुना / भूमित्यागात स्वत्यजत्यार्यस्तान्यनार्यस्तु मृत्युना आने वे परिहाण्या च मोलेस्तोत्र सत्यहा। // 22" .. अपूर्वाप्तिविहीनेषु हानी द्वे असमन्वितिः॥ 23 // मला भी न मूलच्छित् प्रान्ति लाभ्यनपायगः) त्रान्निवार्य शिष्यगोत्राद्विवर्त्य दे बुद्धः स्यात् त्रीण्यपीतरः॥२४॥ bens. Page #59 -------------------------------------------------------------------------- ________________ 6 / 25-32. - 'आबोधो सर्वमेकत्र ध्यानेऽन्त्ये शान्त खड्योः। प्राक तेभ्यो मोझभागीय भिग्रं मोअस्त्रिभिर्भवैः॥ 25 // 'श्रुतचिन्तामयं त्रीणि कर्माण्यामिप्यते त्रिषु। लौकिकेभ्यो ऽधर्मेभ्यो धर्मआन्तिरनासवा // 26 // कामदुःखे नतोऽत्रैव धर्मतानं तथा पुनः। 'शेषे यूखेऽन्चयान्तिनाने सत्यत्रये तथा॥२७॥ इति षोडशचित्तोऽयं सत्याभिसमयस्त्रिधा। दर्शनालयकार्याख्यः सोऽाधमक भूमिकः // 28 // आन्ति तानान्यनन्तर्य मुक्ति मार्गा यथाक्रमम् / अदृष्टे दृष्टे यावर्गस्तत्र पञ्चदश क्षणाः // 29 // मृदुतीन्द्रियौ तेषु श्रद्धा धर्मानुसारिणौ। अहीनभावनाहेयो फलायप्रतिपन्नकौ // 3 // यावत् पञ्च प्रकारजौ द्वितीयेऽर्वाग नवक्षयात्। का मावि रक्ताद् (र्व) या तृतीयप्रति पन्तको॥३१॥ षोडशे तु फलस्थो नौ यत्र यः प्रतिपन्नकः। श्रद्धाधिमुक्त दृष्टाप्ती मृदुतीक्ष्णेन्द्रियो तदम्॥३२॥ Page #60 -------------------------------------------------------------------------- ________________ भवेत् / - LY 9, फले फलमिशिष्टस्य लाभो मार्गस्य नास्त्यत:---- नाप्रयुक्तो विशेषाय फलस्पः प्रतिपत्रिकः॥३३॥ नवप्रकारा दोषा हि भूमौ भूमौ तया गुणाः) मृदुमध्याधिमात्राणां पुनर्मुदादि भेदतः // 34 // अमीणभावनाहेयः फलस्थः सप्तकृत् परः। त्रिचतुर्विधमुक्तस्तु दित्रिजन्माकुलं कुलः // 35 // आपञ्चमप्रकारहो द्वितीयप्रतिपन्तकः। क्षीणप्रष्ठपकारस्तु सकृदागाम्यसौ पुनः // 36 // क्षीणसप्ताष्टदोषांश एकजन्मैकवीचिकः। तृतीय प्रतिपत्राच सोऽनागामी नवक्षयात् // 37 // सोऽन्तरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिः / मई (स्रोताश्च सशाने ध्याने व्यवकी कनिष्ठगः॥३॥ स नोऽर्धप्लुत: सर्वच्युतश्चान्यो भवाग्रगः। आरुभ्यगचतुर्धाऽन्य इह निर्वापकोऽपरः // 39 // पुनस्त्रीन् त्रिविधान् कृत्वा नवरूपोपगा: स्मृताः।। तविशेषः पुन: कर्म कुशेन्द्रिय विशेषतः // 4 // Page #61 -------------------------------------------------------------------------- ________________ L.r. ऊर्ध्व)श्रोतुरभेदेन सप्त सद्तयो मना) सदसदत्यवृत्तीभ्यां गता प्रत्यागने च ता:॥४१॥ न परावृत्तजन्मार्यः कामे धात्वन्तरो पगः।। स चोर्द्ध(4)जश्च नैवासमक्षसंचार परिहाणि भाक् // 43 // 1 रिष्यतिः | आकीर्यते चतुर्थ प्राक् सिध्यति अणमिश्रणात् / उपपत्तिविहारार्थ केशभीकतयाऽपि च // 43 // तत्पाञ्चनिध्यात् पञ्चैव शुद्धाबासोपपत्तयः। निरोधलाभ्यनागामी कापसाझी पुनर्मतः॥४॥ आभवाग्राष्टभागक्षिदर्हत्व प्रतिपन्नकः। नवमस्याप्यनन्तर्य पये वजोपमश्च सः॥५॥ 'तत्याप्त्या अयतानमौओऽर्ह नसो तदा | लोकोत्तरेण वैराग्यं भवाग्रादन्यतो विधा॥ लौकिकेनार्यवैराग्ये विसंयोगाप्तयो विधा / लोकोत्तरेण चेत्येके त्यक्त केशासमन्वयात् // 4 // भवागाधविमुक्ताई (-)जातवत् त्वसमन्वयः। अनास्रवेण वैराग्यमनागम्येन संर्वतः॥४८॥ Page #62 -------------------------------------------------------------------------- ________________ ध्यानात् सामन्तकाद्वाऽन्त्यो मुक्तिमार्गस्त्रिभूजये। ना() सामन्तकादाय र राभिः स्वोई) भूजयः॥ बिनु म्यनन्तर्यपथा लौकिकास्तु यथाक्रमम् / 19 // शान्तायुदाराग्राकारा उत्तराधरगोचराः॥५०॥ यद्यकोप्यः अयज्ञानादन् त्पादमतिर्न चेत्।। अथ तानमशैक्षी वा दृष्टि: सर्वस्य सार्हतः॥ 51 / / / श्रामण्यममलो मार्गः संस्कृतासंस्कृतं फलम् / एका न नवतिस्तानि मुक्ति मार्गाः सह प्रायः // 52 // . चतुः फलव्यवस्था तु पञ्चकारणसम्भवात् / पूर्वत्यागोऽन्यमार्गातिः अयसंकलनं फले // 53 // ज्ञानाष्टकस्य लाभोऽध षोडशाकारभावना लोकिकाप्तं फलं मिश्रानासव प्राप्तिधारणात् // 54 // ब्राह्मण्यमेव तद् बलचक्रं तु ब्रह्मवर्तनात् | ब्रह्मचक्र-1 बलचक्र तु दृशार्ग आशुगन्यायादिभिः॥५५॥ कामे त्रमाप्तिरन्त्यस्य त्रिषु नो ) हि दृक्पधः) असंवेगादिह विधा तत्र निष्ठेति चागमात् // 56 // 1. इतः परं प्रनो (Ms.) पत्रस्यैकस्य अनुपलब्धः --- सत्र | त्रिंशत्तु तत्पक्षा () इति पर्यन्ताः . कल्पनानुसारेण पूपिया धर्म L.V.P. लाका Page #63 -------------------------------------------------------------------------- ________________ 1 असमयविमुक्कोऽत:-.../ MIS अर्हन्तः प्रण्मता स्तेषां पञ्च श्रद्धा धिमुक्तजा। विमुक्तिः सामयिक्येषामको - .6. सामयिकी [तद्विमुक्तिरकोप्याऽकोव्यधर्मणः / / 5 / / असमयमुक्तस दृरि प्राप्तान्वयश्च सः। .. तोत्रा भादितः केचित् केचिदुत्ता पनागता // 5 // गोत्रात चतुर्णा पञ्चानां फलाट्रामिर्न पूर्वकात् / 'शैसाइनार्याश्च पदोत्रा दृभागेण न संचरेत् // 5 // . प्राप्ताप्राप्तोपभोगेभ्यः परिहाणि स्त्रिधा मता) अन्त्या वास्तुरकोप्यस्य मध्याऽप्यन्य स्य तु त्रिधा॥६॥ मियते न फलभूष्णे न च कार्य करोति स:। विमुक्त्यानन्तर्यमार्गा नया ऽकोप्येऽतिसेवनात् // 6 // एकैकशो दृष्टिलाभेऽनासवा नृषु बर्धनम् | अशैसो नव मिश्रित्य भूमीः समस्तु षड् यतः // 62 // सविशेषं फलं त्यक्त्वा फलभाप्नोति वर्धयन् / दौ बुद्रौ श्रावका: सप्त' चैते नवविधन्द्रियाः॥१३॥ 2. नात् पुन:--.Y.P | 3 चतुर्गो गोत्रात्-... | + पड़ोत्रा अनार्यशैमा मार्गे मेन्ट्रियसंचारः // 59 // 6.v.2 5. पया-2.४.९.16 एकैकस्तु दृषिप्राप्ते ..V.P.) 7 ते सनवधिधेन्द्रिया:-L.V.P. ... Page #64 -------------------------------------------------------------------------- ________________ प्रयोगास समापत्तिविमुक्त्यमयत: क्रिया कृताः। - पुद्गला: सप्त षड्वैते एवं भार्गत्रये द्विशः // 6 // निगाधला युभयतो विमुक्तः प्रतयेतरः। समापत्तीन्ट्रिय फलैः शैझस्य परिपूर्णता // 65 // दाभ्यामोक्षस्य चतुर्विधो मार्गः समासतः। प्रयोगानन्तर्यविमुक्तिविशेषपथा ह्वयः॥६६॥ ध्यानेषु मार्ग प्रतिपत् सुखा दुःखा ऽन्यभूमिषु / धन्धाभिता मन्दबुद्धेः क्षिप्राभितेतरस्य तु // 6 // अयानुत्पादयोर्तानं बोधिस्तदानुलोम्यतः / सप्तत्रिंशत् तु तत्पशा नामतो द्रव्यतो दश // 6 // श्रद्धा वीर्य स्मृतिः प्रत्ता समाधिः प्रीत्युपेसगे / प्रसब्धिशीलसेकल्पा: प्रज्ञा हि स्मृत्युपस्थितिः॥६९॥ वीर्य सभ्यपहाणाख्यम् ऋद्धिपाया: समाधयः। प्रधानग्रहणं सर्वे गुणाः प्रायोगिकास्तु ते // 7 // 1 यभाविता: -.4.2 | 2 द्विकम् - L.V.PI उसविशेषविमुझ्यानन्तर्यप्रयोगसाट्वया - L.V.P. | + स्तछ दानुलोभ्यतः -L.V.PI Page #65 -------------------------------------------------------------------------- ________________ -आदिकर्मिकनिर्वेधभागीयेषु प्रभाविताः।---- भावने दर्शने चैत्र सप्तवर्गा यथाक्रमम् // 11 // अनासवानि बोध्यछमार्गाडानि विधेतरे।। सकलाः प्रथमे ध्याने नागम्ये प्रीतिवर्जिताः॥१२॥ द्वितीयेऽन्यत्र संकल्पा द् द्वयो स्तवयवर्जिताः। थानान्तरे च शीलाई स्ताभ्यां च त्रिष्वरुपिषु // 3 // 1मठा कामधातौ भवाग्रे च बोधिमार्गाङ्गवर्जिताः। त्रिसत्य दर्शने शील धर्मावत्यप्रसादयोः // 14 // लाभो मार्गाभिसमये बुद्ध तत्संचयोरपि / धर्मासत्यत्रयं बोधिसत्त्व प्रत्येकबुद्धयोः॥५॥ मार्गश्च व्यतस्तु दौ श्रद्धा शीलं च निर्मला: नोक्ता विमुक्तिः हौ आई बद्धत्वात् सा पुनर्दिधा // 6 // असंस्कृता शहानमधिमुक्तिस्तु संस्कृता साई, सेव विमुक्ती दे सानं बोधिर्यथोदिता / / 7 / / L.Y.P. Page #66 -------------------------------------------------------------------------- ________________ rl... -- विमुच्यते जायमानमशैक्षं चित्तमावृतेः। -- निरुध्यभानो मार्गस्तु प्रजहाति तदावृतिम् // 78 // असंस्कृतैव धात्वाख्या विरोधो रागसंसय:/ प्रहाण[धातुरन्येषां निरोध इति वस्तुनः]॥७९॥ निर्षियने दुःखहेत् शान्ति ज्ञानैर्विरज्यते / | सधै हाति यैरेवं चतुष्कोटिकसम्भवः // 8 // मार्ग प्रहाणा निर्देशो नाम षष्ठं कोशस्थानम् Page #67 -------------------------------------------------------------------------- ________________ अब नामनिर्देशो नाम सप्तमं कोशस्थानम्) 71-9: नामलाः शान्तयो सानं भयानुत्पादधीन रकम---- तदन्योभयथार्या धीरन्या तानं दृशश्च षट् // 1 // सासवानासर्व ज्ञान माद्यं संवृतिसंतकम्। अनासवं विधा धर्म ज्ञान मन्वयमेव च // 3 // सांवतं सर्वविषयं कामदुःखादिगोचरम् / - धर्माख्यमन्वय जानं तुर्वदुःखादिगोचरम् // 3 // ते एव सत्य भेदन चत्वार्यते चतुर्विधी अनुत्पादयताने ते पुनः प्रथमोदिते // 4 // दुःखहेलन्चय साने चतुर्व्यः परचित्तवित् / / भूभ्यक्षपुद्गलोकान्तं नष्राजातं न वेत्ति] तत्॥५॥ न धर्मान्चयधीपक्षमन्योन्यं दर्शनसणौ। श्रावको वेत्ति खडस्त्रीन सर्वान् बुद्धोऽप्रयोगतः॥६॥ अयत्तानं हि सत्येषु परितातादिनिश्चयः। न परियमित्यादि रन् पारमतिर्मता // 7 // स्वभाव पति पक्षाभ्यामाकाराकार गोचरान। प्रयोग कृतकृत्यत्वहेतूपचयतो दहा / / / धर्ममानं निरोधे यत् मागों वा भावना पथे। विधातु पस्तत् कामधातो स्तू नान्वयम्॥९॥ ....... . .... ...... તિ Page #68 -------------------------------------------------------------------------- ________________ 9110 रमन्य धर्मज्ञानान्चयं सानं पोशाकारमन्यमा तथा च सांवृतं स्वैः स्वैः सत्याकारैश्चतुष्टयम् // 1 // तथा परमनोज्ञानं निर्मलं समलं पुन:। यस्वलक्षणाकारमेकैक द्रव्यगोचरम् // 11 // शेषे चतुर्दशाकारे शून्यानात्म विवर्जिने। नामल: जोशभ्योऽन्य चाकारोऽन्ये ऽस्ति शास्त्रतः॥१२॥ द्रव्यत: पोदशा काराः प्रताकार स्तया सह। आकारयन्ति सालम्याः सर्वमाकार्यते तु सत्॥१३॥ विधाद्यं कुशलान्यन्यान्यायं सर्वासुभूमिछु। धर्माख्यं षट्स नवमु वन्चया रव्यं तथैव षट् // 14 // ध्यानधन्यमनोत्तानं कामरूपाश्रयं च तत्। कामाश्रयं तु धर्माख्यमन्यत् धातुकाश्रयम् // 15 // स्मृत्युपस्थान मेकं घी निरोधे परचित्तधीः / श्रीगि चत्वारि शेमाणि धर्मधीगोचारो] नव // 16 // नव मार्गा-चयधियो दुःखहेतुधियोई यम्।। चतुर्गा दश नेकस्य योन्या धर्माः पुनर्दश // 4 // Page #69 -------------------------------------------------------------------------- ________________ धातुकाऽमला धर्मा अकृताच द्विधा विधा|-- सांवृतं स्वकलापाइन्यदेकं विद्यापनात्मतः॥४॥ एकतानान्चितो रागी प्रथमेऽ नासवक्षणे। द्वितीये त्रिभिरुई) तु चतुर्चे कैकवृद्धिमान || ययोत्पन्नानि भाव्यन्ते आन्ति तानानि दर्शने अनागतानि तत्रैव सांवृतं चान्वयत्रये // 20 // अतोऽभिसमयान्यास्यं तदनुत्पत्तिधर्मकम् / / स्वाधोभूमिनिरोधऽन्त्यं स्वसत्याकारयालिकम्॥२४॥ घोट्दो षट् सरागस्य वीतरागस्य सप्त तु / सरागभावनामार्ग तदुई() सप्त भावना // 22 // सप्तभूमिजयाभित्ता ऽकोप्यानाकीर्णभाविते। आनन्तर्यपधेर्द्ध ()मुक्तिमार्गाष्टके ऽपिच // 23 // शैओत्तापनमक्केवा बट सप्ततान भावना आनन्त र्यपधे षण्णां भवागविजये तथा // 24 // नवानां तु अयज्ञानेऽकोप्यस्य दशभावना। तत्संचारेऽन्यमुकौ च प्रोक्का शेऽभावना // 25 // Page #70 -------------------------------------------------------------------------- ________________ यशग्याय पल्लाभस्तत्र वाऽधश्च भाव्यते। साश्रवाच आयताने लब्धपूर्व न भाव्यते // 265 प्रतिलभनिषेधाख्ये शुभसंस्कृतभावने। प्रतिपक्षविनिविभावने सासवस्य तु // 27 // अष्टादशावेणिकास्त् बुद्धधर्मा बलादयः। स्थानास्थाने दश सामान्यष्टौ कर्मफले मना॥२८॥ ध्याना यक्षाधिमोशेषु धातौ च प्रतिपत्सु तु / दहा या संवृतितानं द्वयोः षट् दा वा अये // 27 // पादिवासच्युतोत्पादबलध्यानेषु शेषितम्। सर्वभूमिषु केनास्य बलमव्याहतं यतः // 30 // नारायणं बलं काये सन्धिष्वन्ये दवाधिकम् / हस्त्यादिसप्तक बलं स्पष्टध्यायतनं च तत् // 31 // वैशारद्यं चतुर्धातु यथायदशमे बले। द्वितीये सप्तमे चैव स्मतिपतात्मकं त्रयम् // 32 // महाकपा संवृति धीः सम्भाराकारगोचरैः। समतादाधिमात्र्याच्च नानाकरणमष्टधा॥३३॥ Page #71 -------------------------------------------------------------------------- ________________ सम्भारधर्मकायाभ्यां जगतध्यार्थचया --------- समता सर्वबुद्धानां नायुर्जाति प्रमाणत: // 34 // शिष्य साधारणा अन्ये धर्माः केचित् प्रथाजनैः। अरणानिधितानप्रतिसंविदणादयः // 35 // संवृतितानमरणाध्यानेऽन्येऽकोप्यधर्मन:। मृजानुत्पन्नकामाप्तसवस्तु केशगोचरा: // 36 // तथैव प्रणिधितानं सर्वालम्बंतु तत्तथा| धर्मार्थयोनिरुक्तौ च प्रतिभाने च सम्बिदः // 3 // त्रिसो नामार्थविज्ञानमविवर्य यथाक्रमम्। चतुर्क युक्तमुक्ताभिलापमार्गवशिवयोः॥३८॥ बामार्गालम्बना चासो नवतानानि सर्वभूः। दश प्रड्वाऽय संवित् सा सर्वत्रान्ये तु सांवृतम् / / 39 // कामध्यानेषु धर्मे विद् वाचि पृथमकामयोः / विकलाभिर्न तल्लाभी पडते प्रान्तकोटिकाः // 40 // तन बविध ध्यानमन्त्यं सर्वभूम्यनुलोमितम् / वृद्धिकाष्ठागतं तन्तु बुद्धान्यस्य प्रयोगजः।। 41 // Page #72 -------------------------------------------------------------------------- ________________ 42-49 ----- ऋद्धि-त्रोत्र- मनः- पूर्वजन्म च्युत्यु- पपत्-अये)----- ज्ञानं साक्षाक्रिया ऽभिता पट्टिधा मुक्तिमार्गधी / / 42 // चतसः संवृतितानं चेतसि तानपञ्चकम् / अयाभिशा बलं यावत पञ्च ध्यान चतुष्टये // 13 // स्वाधोभूविषयालभ्या उचितास्तु विरागतः। तृतीया त्रीण्यपस्थानान्यायं श्रोत्रर्द्धिचभुषि // 44 // अव्याकृने श्रोत्रचक्षुरभिते इतराः शुभा: " त्रिसो विद्या अविद्यायाः पूर्वान्तादौ निवर्तनात् / / 4 / / अशैध्यन्त्या तदा ख्ये तु दे तत्सन्तानसम्भवात / इष्टे शैक्षस्य नोके तु विद्ये साऽविद्यसन्तत: / / 6 / / आया तृतीया षष्ठी च प्रातिहार्याणि शासनम् / अग्यमव्यभिचारित्या द्वितए फलयोजनात् / / 6 / / ऋद्धिः समाधिः गमनं निर्माणं च ततोगतिः। शास्त्तुर्ममोनवाऽन्येषां वाहिन्यध्याधिमोनिकी ॥ता कामाप्तं निर्मित बाह्य चतुरायतनं विधा। रूपाप्तं द्वे तु निर्माणचित्तः तानि पुनर्दश // 49 / / 1891 Page #73 -------------------------------------------------------------------------- ________________ 5 9/50-55. - यथाक्रमं ध्यानफलं द्वे धावत् पञ्च नोर्धजम्।---- तल्लामो ध्यानधाक शदात तत स्वतश्च ततोऽपितो॥५॥ स्वभूमिकेन निर्माण भाषणं त्वधरेण च। निर्मात्रैव सहाशास्तुरधिष्ठायान्यवर्तनात् / / 5 / / मृतस्याप्यस्त्यधिष्ठानं नास्विरस्यापरे तुम | आदावेकमनेकेन जितायां तु विपर्य यात्॥५२॥ अध्याकतं भावनाजे त्रिविध तूपपत्तिजम् / ऋद्धिमन्त्रौषधा द्याश्च कर्मजा घेति पञ्चधा // 53 // दिव्ये श्रोत्राधिणी रूपप्रसादौ ध्यान भूमिको। सभागाबिकले नित्यं दूरस्मादिगोचरे // 54 // वित्रि साहसिका-5सय दृशोऽहन खड़- दैशिकाः। अन्यदप्युपपच्याप्तं तद्दयो नान्तराभवः // 55 // चेतोजन्म तु तत् त्रेधा तर्कविद्याकृतं च यत् / जानते नारका आदौ नृणां नोत्पत्तिलाभिकम् // 56 // सान निर्देशो नाम सप्तमं कोशस्थानम् // 1 ऋद्धिमत्रौषधाद्यांश्च- Ms.1 Page #74 -------------------------------------------------------------------------- ________________ 1-1 [अथ समापत्तिनिर्देशोनाम अरमं कोलस्थानम 7 विधा ध्यानानि चत्वारि प्रोक्तास्तद्पपत्तया - समापत्तिः शुभकानां पञ्चस्क धास्त सानुगम्॥१॥ विचारप्रीतिसुखवत् पूर्वपूर्वावर्जितम् | . तथाऽऽरुप्या चतु:स्कन्धा अधोभूमिविवेकजा // 2 // विभूतरूपसंज्ञाख्या: सह सामन्तकैस्तिभिः। नाऽऽरुप्ये रूपसद्भावो स्पोत्पत्तिस्तु चित्ततः॥३॥ आकाशानन्त्यविज्ञानानन्याकिश्चन्यसंतिकाः। तथा प्रयोगाद् मान्यात्तु न संता नाप्यसंसकः॥४॥ इति मौलं समापत्तिद्रव्यमष्टविध त्रिधा। सप्तास्वादन वच्छुहाऽनासवाण्यष्टमं विधा / / 5 / / आस्वादन सम्पयुक्त सतृष्ण लौकिकं शुभम् / शद्धकं तु तदास्वायं लोकोत्तरमनासवम् / / 6 / / पञ्चाये तर्कचारी च प्रीति सौख्यसमाधयः। प्रीत्यादयः प्रसादश्च द्वितीयेऽचतुश्यम् // 7 // तृतीये पञ्च नूपेक्षा स्मृतिः पता सुरवं स्थितिः। चत्वार्यन्त्ये सुखाऽ दुःखो पेक्षास्मृतिसमाधयः // 8 // व्यतो दशचैकश्च पसब्धिः सुरवभाद्ययोः / Page #75 -------------------------------------------------------------------------- ________________ श्रद्धा प्रसादः पीतिस्तु सौमनस्पं ट्विधाऽऽगमात् / / 9 / / - किष्टे वसत् प्रीतिसुखं प्रसादः सम्पधी स्मृतिः। उपेक्षा स्मृतिद्धिश्च केचित् पसब्ध्युपेक्ष // 10 // अष्रा पालमुक्तत्वाद् आनेज्यं तु चतुर्थकः / वितर्क -चारो चासो च सुखादि च चत्ष्यः / / 9 / / सोमनस्य स्खोपेआ उपेक्षा सुमनस्कता) सुखोपेटी उपेक्षाच विदो ध्यानोपपत्तिम् // 12 // कायाधिश्रोत्रविज्ञानं वित्तत्यूत्थापकं च यत् / द्वितीयायो तदाद्याप्तम किरायाकृतं च यत् / / 13 // अतद्वान् लभते शुद्धं वैराग्येणोपपत्तितः। अनासवं तु वैराग्यात् कृिष्ट हान्युपपत्तितः // 14 // तृतीयाद् थावधिो ऽनासवानन्तरं शुभम्। उत्पद्यते तथा शुद्धात् किष्टं चापि स्वभूमिकम् / / 15 // किष्यत् स्वं शुद्धकं कृिष्टमेकं च धर्मशाद कम्। च्युतन्तु र कात् किष्ट सर्व किष्टान् नोत्तरम् // 16 // चतुर्धा शुद्ध हानभागीयादि यथाक्रमम् / केशोत्पत्ति स्वभूम्यूर्धाऽनासवानुगुणं हि तत्।।९।। Page #76 -------------------------------------------------------------------------- ________________ G(18-25. वे त्रीणि श्रीणि चैकं च हानभागायनन्तरम्। / गत्वाऽऽगम्य विधा भूमिर क्लिष्ट के कलहिताः॥१८॥ व्युत्क्रान्तक सभापत्तिर्विसभागतृतीयगा | स्वाधोभूभ्याश्रया एवं ध्यानारुप्या वृथाऽवरम्॥१९।। आर्याकिन्चन्यसामुख्याद् भावाने त्यासबञ्जयः। सनष्णा: स्वभावालम्बा ध्यानं सहिषयं शुभम् / / 20 / / न मौलाः कुशलारुप्या: सासवाऽधरगोचराः। अनासवण हीयन्ते केशा: सामन्तेकन च // 2 // अष्रो सामान्तकान्येषां शुभाऽदुःखाऽसुरवानि ह। आर्य चायं विधा केचिदत ध्यानमन्तरम् // 22 // विधाऽदुःखाऽसुरवं नच महाबमफलं च तत् / सवितर्क विचारोऽधः समाधिः परतोऽद्वयः // 23 // अनिमित्तः समाकारैः शून्यताऽनात्मशून्यतः। प्रवर्ततेऽ प्रणिहितः सत्याकारैरतः परैः / / 24 // राधाऽमला निर्मलास्तु ते विमोक्षमुक्त्रयम्। शून्यकताबशन्यता द्याव्यास्त्रयोऽ परसमाधय:॥२५॥ आलम्वेते अौरवो शून्यतश्चाप्यनित्यतः। अनिमित्तानिमित्तस्तु शान्ततोऽ संख्यया भयम् / / 26 // Page #77 -------------------------------------------------------------------------- ________________ 8 / 2731 सासवा नष्वकोप्यस्य सप्तसामन्तवर्जिताः।--- समाधिभावना ध्यानं शुभमाद्यं सुखाय हि / / 2 / / दर्शनायाऽयमि यभिज्ञेष्ा धीभेदाय प्रयोगजाः। वजोपमोऽन्त्ये यो ध्याने सासवीयभावना // 28 // अप्रमाणानि चत्वारि व्यापादादिविपक्षतः। मैत्र्य द्वेषोऽपि करुणा मुदिता सुमनस्कता // 29 // उपेाऽलोभ आकार: सुचिता दुःखिता बन। मोदन्तामिति सत्त्वाश्च कामसच्चास्तु गोचरः॥३०॥ ध्यानयोर्मुदितान्यानि घट्द के चित्तु पञ्चसु नतः पहाणं तृष्वेव जन्यन्ते त्र्यन्वितो धुवम्।। 3 / / / अष्टौ विमोक्षा प्रथमावशुभा ध्यानयोईयोः। वतीयोऽन्यः स चालोम: शुभाऽ स्याः समाहिताः।।३३५ निरोधस्तु समापत्तिः स्मस्मादनन्तरम् स्वद्धकाधरायेण न्युत्थानं चेतसा तत: 33] कामाप्त दृश्य विषया: प्रथमा ये त्वरूपिणः। - तेऽन्चयज्ञानपोर्ध्व स्वभूद: स्वादिगोचराः // 34 // अभिभ्वायतनाम्यशैवद्वयमाद्यविमोक्षवत् / Page #78 -------------------------------------------------------------------------- ________________ 디찾 हे द्वितीयवदन्यानि पुनः शुभचिमोपित // 35 // ----- प्दशा कृत्स्नान्यलोभोऽरी थानेऽन्त्ये गोचरः पुनः। कामा हे शुद्धकारूप्ये स्वचन: स्कन्धगोचरे // 36 / / निरोध उक्तो वैराग्ये प्रयोगाप्यं तु शेषितम् त्रिधावानयभामा प्यसंसं शेषं मनुष्यजम् // 30 // हेतुकर्मफलाद्धात्वोरारुप्योत्पादनं यो। ध्यानानां रुपधातौ तु ताभ्यां धर्मनयाऽपि च // 38 // सद्धर्मो विविधः शास्त्रागमाधिगमात्म]। [धाता] रस्तस्य वकारः प्रतिपत्तार एव च // 39 // काश्मीर वैभाषिक नीतिसिद्धः प्रायो मयाऽयं कथितोऽभिधर्मः। यद् दुर्गृहीतं तदिहास्मदागः सद्धर्मनीतौ मुनयः प्रमाणम्॥४०॥ निमीलिते शास्तरि लोक चक्षुषि अयं गते साधिजने च भूयसा .' अदृएतत्वैर्निरवग्रहःकतं कुतार्किकै शासनमेतदाकुलम् // 4 // गते हि शान्तिं परमा स्वयम्भुवि स्वयम्भुवःशाप्सनधृग्वषुच] जगत्यनागुण धातिभिर्मनिरौः स्वैरमिहात्र चर्धते // 6 // .. दृति कणगतप्राणं विदित्वा शासने मुनेः। बलकालं मलानां च न प्रमाद्यं मुमुक्षुभिः // 43 // // समापित्तिनिर्देशो नाम [अष्टमं कोशस्थानम् // उन:) Page #79 -------------------------------------------------------------------------- ________________ al [अथ पुल निर्देशोनाम नवम कोशथानम] सन्तामेन समर्थत्वाद् यथाऽग्निः सर्वभुगमतः। तर तथा सर्व विदेच्यो न सकृत् सर्ववेदनात् / / 1 / / दरिदंष्ट्रावभेदं च भ्रंशं चापेध्य कर्मणाम्। देशयन्ती बुद्धा (धा) धर्मे व्याधी पोतापहारवत्॥२॥ आत्मास्तित्वं युपगतो भिन्न स्याद् दृष्टिदंष्ट्रया। भंशं कुशालपोतस्य कुर्यादप्राप्यसम्बृतिम् // 3 // असत्वाद् भगवान् जीवं तत्त्वान्यत्वोन] नावदत्। मास्तीत्यपि च नावोचद् माभूत् प्राज्ञप्तिकोऽप्यसम्॥४॥ यत्र हि स्कन्धसन्ताने शुभाशुभफलास्तिता| जीवाख्या नत्रा सा न स्याज्जीवनास्तित्वदेशनात् // 5 // प्रताति]मानं स्कन्धेषु जीव इत्यपि नावदत् / se अभव्या शून्यनां बाळू तदानीं तादृशोजनः।। ... तपाद्यात्मास्ति नास्तीति पृष्टये वात्स्येन नावदत् / " आश्रयापेमाथाऽसिद्धः] सति स्वस्तीति नाह किम् / / 7 / / सर्वाकारं कारण मेक स्य मयूरचन्दकस्यापि / नासर्वतेयं सर्वात] बलं हि तज्ज्ञानम् // 8 // Page #80 -------------------------------------------------------------------------- ________________ 9 / 9-13. // श्री जैनेन्दं शासनं विजयतेतमाम यद् गुरू यच्चासन्नं यच्चाभ्यस्तं कृतं च यत् पूर्वम् / पूर्व पूर्व ] पूर्व विपच्यते कर्म संसारे // 9 // , कर्म तद्भावना तस्या वृत्तिलाभं तत: फलम् / नियमेन प्रजानाति बुद्धायन्यो न सर्वथा // 10 // इत्येतां सुविहित हेतुमार्ग शुद्धा [बुद्धानां प्रवचनधर्मातां निशम्य : अन्धानां विविधकुदृष्टिचेपितानां तीर्घामां मतमपविध्य] यान्त्य नन्धाः / / इमां हि निर्वाण पुरकवर्तिनी तथागतादित्यवचोंऽशुभा [स्वतीम् / / [मि]रात्मतामार्यसहसवाहितां न मन्दचर्विवृतामपीक्षते // 12 // इति दिङ्मात्रमेवेदम्पदिष्टं सुमेधसाम् / .. वणदेशो विष्णस्येव स्वसामिार्य विसर्पिणः // 13 // पुल निर्देशो नाम नवमं को हास्थानम् / / // अभिधर्मकोशकारिका समाप्ता कृतिर्वसुबन्धु पादानामा कोशस्थान कारिका पुण्यपत्तनहपुना) नगर '1 धातुनिर्देश / & फर्ग्युसनमहाविद्यालये (कॉलेज) -2 इन्द्रिय // प्राध्यापक पदमलेकुवाणे विधनाथ३ लोक // ME शास्त्रितनुजन्मभिमहामतिश वासुदेव / 4 कर्म // 127. | गोस्वले ) शास्त्रिमहोदयैः सम्पादितम् / 5 अनुशय॥ रेवच समर्पितमअभिधर्मकोकारिका ग्रन्थमवलम्ब्य कनेयं प्रतिलिपिः। 8 समापत्ति / 56 - आचार्यदेवशमविजयसिधिसूरीश्वरप्र. शिष्यमुनिराजश्री भुवनविजयपुत्रान्तेवासि 9 पुरल निदेश 7 6 मार्गप्रहाण 7 तान // ना मुनिजम्माधिजेधेन सं.२००४ज्येष्ठका Page #81 -------------------------------------------------------------------------- ________________ ( अभिधर्मको 13 कारिका भाष्यस्यांश: ) तुलना: LVP.I, 1 86- 91) विजा नातीति। तथा च पश्यति किमेकेन चभुमा रूपाणि पश्यति / आहोस्विदूभाभ्यां ? मात्र नियमः / / उभाभ्यामपि च - भ्यां पश्यति व्यक्तदर्शनात् // उभाभ्यामपि चक्षुभ्यं पश्यतीत्याभिधार्मिकाः। तथाहि द्वयो र्विवतयोः परिशुद्धतरं दर्शन / भवति / एकसिांचोन्मीलिते विचन्द्रादिग्रहणं भवति नेकत नान्यथा भावात् / न चाप्रया च्छेदादिच्छेद प्रसंगो विज्ञानस्य देशापति ठितत्वात् / रुपयादति। यदि चतुः पश्यति श्रोत्रं शृणोति याबमनो विजानाति / किमेषां प्राप्त विषयः आहोस्विद प्राप्तः।। चक्षुः श्रोत्रमनोऽप्राप्त विषयम् / / तथाहि दूरादूपं पश्यति / अधि मजनं न पश्यति / दूराच्छब्दं श्रोति / सति च प्राप्त नि। षयत्वे बेदितव्य // चक्षुः प्रोत्रमिहध्यायिनानोपजायेत / ब्रापादिवत् / यद्यप्राप्तविषयं चक्षुः कस्मात् कस्मात् सनम पाप्तंन / पश्यात दूर तिरस्कृतंच / कथं तावदधस्कान्तो न सर्वमपाप्तमयः कर्षति / प्राप्तविषामात्वेऽपि चैतत् समानम् / कस्मात् न सर्व प्राप्तं पश्यति अजनं शलाकां वा / यथा च घाणादीनां प्राप्तो विषयो,न तु सर्वः सहभूगन्यायग्रहणादेवं चशुषो ऽप्यप्राप्तं (प) त्वं स्यान्न तु सर्वः ( मनस्त्वरूपित्वात् पान Page #82 -------------------------------------------------------------------------- ________________ मेनाशक / केचित् पुनः लोनं प्राप्तापातविषयं मन्यते, कर्णाभ्यन्तरेऽपि शब्दश्रवणात् शेषं तु वाण जिल्हा कायाख्यम् / अयानन्यथा / प्राप्तविषयमित्यर्थ: / धाणं कथं प्राप्तविषयं निकच्छा सस्य गन्धाग्रहणात् ।कर्ष प्राप्ति म निरन्तरोत्पत्तिः / किं पुनः परमाणनः स्मशन्ति अन्योन्यमाहो स्विन्न / न स्पान्तीति कश्मीराः / किं कारणं ? यदि तावत् सर्वात्मता स्पशेयु निश्री भवेयु देव्यानि / अधेकत्रोन, साबयना। प्रसाज्येरन्। निरवयवाश्च परमाण वः। कय तह शब्दाभिनिष्पत्तिर्भवति / अत एव,यदि हि स्पृशोयुः हस्तो हस्ते ध्याहृतः / सा घा (या य? प्य?) उपलश्योपले / कय चित पत्याहृतं न विधीयते / बा / धातुसन्धास्तित्वात् / कश्चिद्धि वायुधानुर्विकिरणाय प्रवृत्तो यथा संवर्तन्यां। कश्चित संधारणाय यथा विवर्तन्यामिति कथमि(दे) दानी निरन्तर प्राप्या प्राप्तविषयं वयमुच्यते / नवा निरन्त रत्वं यन्मध्यो नास्ति क्रिश्चिदपि खलु |संघाताः सावयवत्यात पत्रान्ती त्यदोषः / एवं कृत्वा अयमपि ग्रन्य उपफ्लो भवति / विभाषायां किन्नु स्पष्ट हेतुकं साष्टमुत्पद्यते आहोस्विर मृतहेतुकमिति प्रलयित्या भाह- कारणं प्रति (त) Page #83 -------------------------------------------------------------------------- ________________ मस्पष्ट कराधित स्पष्ट हेतु समुत्पयते यदाधिशीर्यते कहाविद प्रणा वस्थान स्यादिति मदन्तवभिन्नः / / स्पृशान्ति त्य ( समाप्तोऽयं असुबन्धुभाष्यांश:)) अयं ताबछास्ता जगनिविजिदिरात: क्षीणविमति तिस्तब्चे पर विभवजन से जान कर गुणारण्ये गण्ये चरति भवभीमा विगतः स सेबुसो बोधो / भवराम सुखे साम्यमगमत् / / 1 / / (sunita HuaTRA 4 Bal) (अभिधर्मकोशकारिका) Page #84 -------------------------------------------------------------------------- ________________ R LATEST