SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ कर्मजं लोकवैचित्र्यं चेतना तत्कृतं च तत् / चेतना मानसं कर्म तज्जं बाक्कायकर्मणी // 9 // ने तु विज्ञात्यविज्ञप्ती काय विज्ञप्ति रिष्यते। संस्थानं च गतिर्यस्मात् संस्कृतं आणिक व्ययात॥३) न कस्यचिद हेतु: स्याद्धवः स्याच विनाशक / विशाह्यं स्यान्न चाणौ तहावितप्तिस्तु वाधनिः॥३॥ त्रिविधामल रूपोक्तिवृद्ध कुर्वत्पधादिभिः। क्षणादूर्द्धमवितप्तिः कामातातीत भूत जाता स्वानि भूतान्युपाराय कायवा कर्म सावमा अनाश्रयं यत्र जातोऽविततिरनुपात्तिका // 5 //
SR No.004348
Book TitleAbhidharmkoshkarika
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJambuvijay
Publication Year
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy