Book Title: Abhidharmkoshkarika
Author(s): Jambuvijay
Publisher: Jambuvijay
View full book text
________________ 8 / 2731 सासवा नष्वकोप्यस्य सप्तसामन्तवर्जिताः।--- समाधिभावना ध्यानं शुभमाद्यं सुखाय हि / / 2 / / दर्शनायाऽयमि यभिज्ञेष्ा धीभेदाय प्रयोगजाः। वजोपमोऽन्त्ये यो ध्याने सासवीयभावना // 28 // अप्रमाणानि चत्वारि व्यापादादिविपक्षतः। मैत्र्य द्वेषोऽपि करुणा मुदिता सुमनस्कता // 29 // उपेाऽलोभ आकार: सुचिता दुःखिता बन। मोदन्तामिति सत्त्वाश्च कामसच्चास्तु गोचरः॥३०॥ ध्यानयोर्मुदितान्यानि घट्द के चित्तु पञ्चसु नतः पहाणं तृष्वेव जन्यन्ते त्र्यन्वितो धुवम्।। 3 / / / अष्टौ विमोक्षा प्रथमावशुभा ध्यानयोईयोः। वतीयोऽन्यः स चालोम: शुभाऽ स्याः समाहिताः।।३३५ निरोधस्तु समापत्तिः स्मस्मादनन्तरम् स्वद्धकाधरायेण न्युत्थानं चेतसा तत: 33] कामाप्त दृश्य विषया: प्रथमा ये त्वरूपिणः। - तेऽन्चयज्ञानपोर्ध्व स्वभूद: स्वादिगोचराः // 34 // अभिभ्वायतनाम्यशैवद्वयमाद्यविमोक्षवत् /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/362cd2629e4c4fb1c2c66e8111e83eef4a5928824bec04acf4ec56d0f5f5e19e.jpg)
Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84