Book Title: Abhidharmkoshkarika
Author(s): Jambuvijay
Publisher: Jambuvijay
View full book text
________________ G(18-25. वे त्रीणि श्रीणि चैकं च हानभागायनन्तरम्। / गत्वाऽऽगम्य विधा भूमिर क्लिष्ट के कलहिताः॥१८॥ व्युत्क्रान्तक सभापत्तिर्विसभागतृतीयगा | स्वाधोभूभ्याश्रया एवं ध्यानारुप्या वृथाऽवरम्॥१९।। आर्याकिन्चन्यसामुख्याद् भावाने त्यासबञ्जयः। सनष्णा: स्वभावालम्बा ध्यानं सहिषयं शुभम् / / 20 / / न मौलाः कुशलारुप्या: सासवाऽधरगोचराः। अनासवण हीयन्ते केशा: सामन्तेकन च // 2 // अष्रो सामान्तकान्येषां शुभाऽदुःखाऽसुरवानि ह। आर्य चायं विधा केचिदत ध्यानमन्तरम् // 22 // विधाऽदुःखाऽसुरवं नच महाबमफलं च तत् / सवितर्क विचारोऽधः समाधिः परतोऽद्वयः // 23 // अनिमित्तः समाकारैः शून्यताऽनात्मशून्यतः। प्रवर्ततेऽ प्रणिहितः सत्याकारैरतः परैः / / 24 // राधाऽमला निर्मलास्तु ते विमोक्षमुक्त्रयम्। शून्यकताबशन्यता द्याव्यास्त्रयोऽ परसमाधय:॥२५॥ आलम्वेते अौरवो शून्यतश्चाप्यनित्यतः। अनिमित्तानिमित्तस्तु शान्ततोऽ संख्यया भयम् / / 26 //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/934c75ca8d4fe964247a359415bfe0a8196220380ffa2d223cd9faa5406bab2b.jpg)
Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84