Book Title: Abhidharmkoshkarika
Author(s): Jambuvijay
Publisher: Jambuvijay
View full book text
________________ मेनाशक / केचित् पुनः लोनं प्राप्तापातविषयं मन्यते, कर्णाभ्यन्तरेऽपि शब्दश्रवणात् शेषं तु वाण जिल्हा कायाख्यम् / अयानन्यथा / प्राप्तविषयमित्यर्थ: / धाणं कथं प्राप्तविषयं निकच्छा सस्य गन्धाग्रहणात् ।कर्ष प्राप्ति म निरन्तरोत्पत्तिः / किं पुनः परमाणनः स्मशन्ति अन्योन्यमाहो स्विन्न / न स्पान्तीति कश्मीराः / किं कारणं ? यदि तावत् सर्वात्मता स्पशेयु निश्री भवेयु देव्यानि / अधेकत्रोन, साबयना। प्रसाज्येरन्। निरवयवाश्च परमाण वः। कय तह शब्दाभिनिष्पत्तिर्भवति / अत एव,यदि हि स्पृशोयुः हस्तो हस्ते ध्याहृतः / सा घा (या य? प्य?) उपलश्योपले / कय चित पत्याहृतं न विधीयते / बा / धातुसन्धास्तित्वात् / कश्चिद्धि वायुधानुर्विकिरणाय प्रवृत्तो यथा संवर्तन्यां। कश्चित संधारणाय यथा विवर्तन्यामिति कथमि(दे) दानी निरन्तर प्राप्या प्राप्तविषयं वयमुच्यते / नवा निरन्त रत्वं यन्मध्यो नास्ति क्रिश्चिदपि खलु |संघाताः सावयवत्यात पत्रान्ती त्यदोषः / एवं कृत्वा अयमपि ग्रन्य उपफ्लो भवति / विभाषायां किन्नु स्पष्ट हेतुकं साष्टमुत्पद्यते आहोस्विर मृतहेतुकमिति प्रलयित्या भाह- कारणं प्रति (त)
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f98408e811a91846f1fd36940f4ec4e210fe7b8e7f817639ceb4c7b720c129d7.jpg)
Page Navigation
1 ... 80 81 82 83 84