Book Title: Abhidharmkoshkarika
Author(s): Jambuvijay
Publisher: Jambuvijay

View full book text
Previous | Next

Page 79
________________ al [अथ पुल निर्देशोनाम नवम कोशथानम] सन्तामेन समर्थत्वाद् यथाऽग्निः सर्वभुगमतः। तर तथा सर्व विदेच्यो न सकृत् सर्ववेदनात् / / 1 / / दरिदंष्ट्रावभेदं च भ्रंशं चापेध्य कर्मणाम्। देशयन्ती बुद्धा (धा) धर्मे व्याधी पोतापहारवत्॥२॥ आत्मास्तित्वं युपगतो भिन्न स्याद् दृष्टिदंष्ट्रया। भंशं कुशालपोतस्य कुर्यादप्राप्यसम्बृतिम् // 3 // असत्वाद् भगवान् जीवं तत्त्वान्यत्वोन] नावदत्। मास्तीत्यपि च नावोचद् माभूत् प्राज्ञप्तिकोऽप्यसम्॥४॥ यत्र हि स्कन्धसन्ताने शुभाशुभफलास्तिता| जीवाख्या नत्रा सा न स्याज्जीवनास्तित्वदेशनात् // 5 // प्रताति]मानं स्कन्धेषु जीव इत्यपि नावदत् / se अभव्या शून्यनां बाळू तदानीं तादृशोजनः।। ... तपाद्यात्मास्ति नास्तीति पृष्टये वात्स्येन नावदत् / " आश्रयापेमाथाऽसिद्धः] सति स्वस्तीति नाह किम् / / 7 / / सर्वाकारं कारण मेक स्य मयूरचन्दकस्यापि / नासर्वतेयं सर्वात] बलं हि तज्ज्ञानम् // 8 //

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84