Book Title: Abhidharmkoshkarika
Author(s): Jambuvijay
Publisher: Jambuvijay

View full book text
Previous | Next

Page 74
________________ 1-1 [अथ समापत्तिनिर्देशोनाम अरमं कोलस्थानम 7 विधा ध्यानानि चत्वारि प्रोक्तास्तद्पपत्तया - समापत्तिः शुभकानां पञ्चस्क धास्त सानुगम्॥१॥ विचारप्रीतिसुखवत् पूर्वपूर्वावर्जितम् | . तथाऽऽरुप्या चतु:स्कन्धा अधोभूमिविवेकजा // 2 // विभूतरूपसंज्ञाख्या: सह सामन्तकैस्तिभिः। नाऽऽरुप्ये रूपसद्भावो स्पोत्पत्तिस्तु चित्ततः॥३॥ आकाशानन्त्यविज्ञानानन्याकिश्चन्यसंतिकाः। तथा प्रयोगाद् मान्यात्तु न संता नाप्यसंसकः॥४॥ इति मौलं समापत्तिद्रव्यमष्टविध त्रिधा। सप्तास्वादन वच्छुहाऽनासवाण्यष्टमं विधा / / 5 / / आस्वादन सम्पयुक्त सतृष्ण लौकिकं शुभम् / शद्धकं तु तदास्वायं लोकोत्तरमनासवम् / / 6 / / पञ्चाये तर्कचारी च प्रीति सौख्यसमाधयः। प्रीत्यादयः प्रसादश्च द्वितीयेऽचतुश्यम् // 7 // तृतीये पञ्च नूपेक्षा स्मृतिः पता सुरवं स्थितिः। चत्वार्यन्त्ये सुखाऽ दुःखो पेक्षास्मृतिसमाधयः // 8 // व्यतो दशचैकश्च पसब्धिः सुरवभाद्ययोः /

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84