Book Title: Abhidharmkoshkarika
Author(s): Jambuvijay
Publisher: Jambuvijay

View full book text
Previous | Next

Page 61
________________ L.r. ऊर्ध्व)श्रोतुरभेदेन सप्त सद्तयो मना) सदसदत्यवृत्तीभ्यां गता प्रत्यागने च ता:॥४१॥ न परावृत्तजन्मार्यः कामे धात्वन्तरो पगः।। स चोर्द्ध(4)जश्च नैवासमक्षसंचार परिहाणि भाक् // 43 // 1 रिष्यतिः | आकीर्यते चतुर्थ प्राक् सिध्यति अणमिश्रणात् / उपपत्तिविहारार्थ केशभीकतयाऽपि च // 43 // तत्पाञ्चनिध्यात् पञ्चैव शुद्धाबासोपपत्तयः। निरोधलाभ्यनागामी कापसाझी पुनर्मतः॥४॥ आभवाग्राष्टभागक्षिदर्हत्व प्रतिपन्नकः। नवमस्याप्यनन्तर्य पये वजोपमश्च सः॥५॥ 'तत्याप्त्या अयतानमौओऽर्ह नसो तदा | लोकोत्तरेण वैराग्यं भवाग्रादन्यतो विधा॥ लौकिकेनार्यवैराग्ये विसंयोगाप्तयो विधा / लोकोत्तरेण चेत्येके त्यक्त केशासमन्वयात् // 4 // भवागाधविमुक्ताई (-)जातवत् त्वसमन्वयः। अनास्रवेण वैराग्यमनागम्येन संर्वतः॥४८॥

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84