Book Title: Abhidharmkoshkarika
Author(s): Jambuvijay
Publisher: Jambuvijay

View full book text
Previous | Next

Page 62
________________ ध्यानात् सामन्तकाद्वाऽन्त्यो मुक्तिमार्गस्त्रिभूजये। ना() सामन्तकादाय र राभिः स्वोई) भूजयः॥ बिनु म्यनन्तर्यपथा लौकिकास्तु यथाक्रमम् / 19 // शान्तायुदाराग्राकारा उत्तराधरगोचराः॥५०॥ यद्यकोप्यः अयज्ञानादन् त्पादमतिर्न चेत्।। अथ तानमशैक्षी वा दृष्टि: सर्वस्य सार्हतः॥ 51 / / / श्रामण्यममलो मार्गः संस्कृतासंस्कृतं फलम् / एका न नवतिस्तानि मुक्ति मार्गाः सह प्रायः // 52 // . चतुः फलव्यवस्था तु पञ्चकारणसम्भवात् / पूर्वत्यागोऽन्यमार्गातिः अयसंकलनं फले // 53 // ज्ञानाष्टकस्य लाभोऽध षोडशाकारभावना लोकिकाप्तं फलं मिश्रानासव प्राप्तिधारणात् // 54 // ब्राह्मण्यमेव तद् बलचक्रं तु ब्रह्मवर्तनात् | ब्रह्मचक्र-1 बलचक्र तु दृशार्ग आशुगन्यायादिभिः॥५५॥ कामे त्रमाप्तिरन्त्यस्य त्रिषु नो ) हि दृक्पधः) असंवेगादिह विधा तत्र निष्ठेति चागमात् // 56 // 1. इतः परं प्रनो (Ms.) पत्रस्यैकस्य अनुपलब्धः --- सत्र | त्रिंशत्तु तत्पक्षा () इति पर्यन्ताः . कल्पनानुसारेण पूपिया धर्म L.V.P. लाका

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84