________________
एता अपि नव गाथाः स्पष्टा एवेति न प्रतन्यन्ते ॥ २५६ - २६४ ॥ गतं संग्रहद्वारं, व्याख्याता च द्वितीयद्वारगाथेति । साम्प्रतं तृतीयाद्यद्वारप्रतिपादनाय आह
तित्थं चाउव्वण्णो संघो सो पढमए समोसरणे । उप्पण्णो अ जिणाणं वीरजिणिंदस्स बीअंमि १६ ।। २६५ ।। निगदसिद्धैव, नवरं वीरजिनेन्द्रस्य 'द्वितीये' इति अत्र यत्र केवलमुत्पन्नं कल्पात्तत्र कृतसमवसरणापेक्षया मध्यमायां द्वितीयमुच्यत इति ॥ २६५ ॥ गतं तीर्थद्वारं, साम्प्रतं गणद्वारं व्याचिख्यासुराह—
• चुलसी १ पंचनउई २ बिउत्तरं ३ सोलसुत्तर ४ सयं च ५ । सत्तहिअं ६ पणनउई ७ तेणउई ८ अट्ठसीई अ ९ ।। २६६ ।। इक्कासीई १० बावन्तरी अ ११ छावट्ठि १२ सत्तवण्णा य १३ पण्णा १४ तेयालीसा १५ छत्तीसा १६ चेव पणतीसा १७ ॥ २६७ ॥ तित्तीस १८ अट्ठावीसा १९ अट्ठारस २० चेव तहय सत्तरस २१ । इक्कारस २२ दस २३ नवगं २४ गणाण माणं जिनिंदाणं १७ ॥ २६८ ॥
एतास्तिस्रोऽपि निगदसिद्धा एव, नवरमेकवाचनाचारक्रियास्थानां समुदायो गणो न कुलसमुदाय इति पूज्या व्याचक्षते ॥ २६६-२६७-२६८ ॥ गतं गणद्वारम् अधुना गणधरद्वारव्याचिख्यासयाssहएक्कारस उ गणहरा जिणस्स वीरस्स सेसयाणं तु । जावइआ जस्स गणा तावइआ गणहरा तस्स १८ ॥ २६९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org