Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
सूक्ष्मोऽसौ किं तत् ? सूक्ष्मम्, यन्न गृह्णीमः, ननु शब्दगन्धानिलाः, नैतेि, इन्द्रियग्राह्यास्तेन, ग्रहणमात्मा, ननु ग्राहयिता स । किं भंते ! पदेसणयं ? किं पच्चक्खाणं ?, भगवानाह - सादिदत्ता ! दुविहं-पदेसणगं धम्मियं अधम्मियं च । पदेसणं नाम उवएसो । पञ्चक्खाणेऽवि दुविहे मूलगुणपच्चक्खाणे उत्तरगुणपश्चक्खाणे य । एएहिं पएहिं तस्स उवगतं । भगवं ततो निग्गओ
जंभियगामे नाणस्स उप्पया वागरेइ देविंदो । मिंढियगामे चमरो वंदण पियपुच्छणं कुणइ ॥ ५२४ ॥
भियगामं गओ, तत्थ सक्को आगओ, वंदित्ता नट्टविहिं उवदंसित्ता वागरेइ - जहा एत्तिएहिं दिवसेहिं केवलनाणं उप्पज्जिहिति । ततो सामी मिंढियागामं गओ, तत्थ चमरओ वंदओ पियपुच्छओ य एति, वंदित्ता पुच्छित्ता य पडिगतो ।छम्माणि गोव कडसल पवेसणं मज्झिमाएँ पावाए । खरओ विज्जो सिद्धत्थ वाणियओनीहरावे ।। ५२५ ।।
तो भगवं छम्माणि नाम गामं गओ, तस्स बाहिं पडिमं ठिओ, तत्थ सामीसमीवे गोवो गोणे छड्डेऊण गामे पविडो,
१ किं भदन्त ! प्रदेशनम् ? किं प्रत्याख्यानम् ?, भगवानाह - स्वातिदत्त ! द्विविधं प्रदेशनं - धार्मिकमधार्मिकं च । प्रदेशनं नाम उपदेशः । प्रत्याख्यानमपि द्विविधं मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं च । एतैः पदैरुपगतं तस्य (ज्ञानीति ) । ततो भगवान्निर्गतः । २ जृम्भिकाग्रामं गतः, तत्र शक्र आगतः, वन्दित्वा नाव्यविधिमुपदर्थं व्यागृणोति यथेयद्भिर्दिवसैः केवलज्ञानमुत्पत्स्यते । ततः स्वामी मिण्डिकाग्रामं गतः, तत्र चमरो वन्दकः प्रियप्रच्छकश्वायाति, वन्दित्वा पृष्ट्वा च प्रतिगतः । ३ ततो भगवान् षण्माणीं नाम ग्रामं गतः, तस्माद्वहिः प्रतिमया स्थितः, तत्र स्वामिसमीपे गोपो बलीवर्दी त्यक्त्वा ग्रामं प्रविष्टः, * इन्द्रियाणां सूक्ष्मो न विषयः + इन्द्रियातिक्रान्तार्थादृष्टेः । यन्न ज्ञायते + चक्षुषा न दृश्यन्ते इति । अन्येन्द्रियैरुपलब्धेः $ ग्राहक इन्द्रियापरपर्यायः ६ इन्द्रियाणां पदार्थ ग्राहकः.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514