Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
| हारिभद्री
यवृत्तिः विभाग:१
आवश्यक-दसत्तो सुमंगलाए सणकुमार सुछेत्त एइ माहिंदो। पालग वाइलवणिए अमंगलं अप्पणो असिणा ॥५२२ ॥ ॥२२५॥
__सामी ततो निग्गंतूण सुमंगलं नाम गामो तहिं गओ, तत्थ सणकुमारो एइ, वंदति पुच्छति य । ततो भगवं सुच्छित्तं गओ, तत्थ माहिंदो पियं पुच्छओ एइ । ततो सामी पालगं नाम गामं गओ, तत्थ वाइलो नाम वाणिअओ जत्ताए पहाविओ, अमंगलन्तिकाऊण असिं गहाय पहाविओ एयस्स फलउत्ति, तत्थ सिद्धत्थेण सहत्थेण सीसं छिण्णं
चंपा वासावासं जक्खिदे साइदत्तपुच्छा य । वागरणदुहपएसण पञ्चक्खाणे य दुविहे उ ॥५२३ ॥ ततो स्वामी चंपं नगरि गओ, तत्थ सातिदत्तमाहणस्स अग्निहोत्तसालाए वसहिं उवगओ, तत्थ चाउम्मासं खमति, तत्थ पुण्णभद्दमाणिभद्दा दुवे जक्खा रत्तिं पजुवासंति, चत्तारिवि मासे पूर्व करेंति रत्तिं रत्तिं, ताहे सो चिंतेइ-कि जाणति एसतो देवा महंति, ताहे विन्नासणानिमित्तं पुच्छइ-को ह्यात्मा?, भगवानाह-योऽहमित्य'भिमन्यते, स कीदृशः ?,
स्वामी ततो निर्गत्य सुमङ्गलं नाम प्रामः तत्र गतः, तत्र सनत्कुमार याति, वन्दते पृच्छति च । ततो भगवान् सुक्षेत्रं गतः, तत्र माहेन्द्रः प्रिय| पृच्छक आयाति । ततः स्वामी पालकं नाम ग्रामं गतः, तत्र वातबलो नाम वणिकूयान्नायै प्रधावितः,अमङ्गलमितिकृत्वाऽसिं गृहीत्वा प्रधावितः एतस्य फलत्विति |तन्त्र सिद्धार्थेन स्वहस्तेन शीर्ष छिन्नम् । २ ततः स्वामी चम्पा नगरी गतः, तत्र स्वातिदत्तब्राह्मणस्य अग्निहोत्रशालायां वसतिमुपागतः, तत्र चतुर्मासी क्षपयति, | तत्र पूर्णभद्रमाणिभद्रौ द्वौ यक्षौ रात्री पर्युपासाते, चतुरोऽपि मासान् पूजां कुरुतो रात्रौ रात्रौ, तदा स चिन्तयति-किं जानाति एषकः (यत् ) देवौ महयतः, तदा विविदिषानिमित्तं पृच्छति। * सुमंगल सणंकुमार सुछेत्ताए य एड माहिदो प्र.. + अनुपलब्धे.. स्विसंवेदनसिद्ध इन्द्रियगोचरातीतत्वात्
॥२२५॥
dalt Educati
o
nal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514