Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
-SARORAKAR
नव किर चाउम्मासे छफिर दोमासिए उवासीय । बारस य मासियाई बावत्तरि अडमासाई ॥५२८॥
व्याख्या-नव किल चातुर्मासिकानि तथा षट् किल द्विमासिकानि उपोषितवान्, किलशब्दः परोक्षाप्तागमवादसंसूचकः, द्वादश च मासिकानि द्विसप्तत्यर्द्धमासिकान्युपोषितवानिति क्रियायोग इति गाथार्थः ॥ ५२८ ॥
एग किर छम्मासं दो किर तेमासिए उवासीय । अड्डाइजाइ दुवे दो चेव दिवड्डमासाई॥५२९॥ व्याख्या-एक किल षण्मासं द्वे किल त्रैमासिके उपोषितवान् , तथा 'अड्डाइजाइ दुवे' त्ति अर्द्धतृतीयमासनिष्पन्नं तपः-क्षपणं वाऽर्धतृतीयं, तेऽर्धतृतीये द्वे, चशब्दः क्रियानुकर्षणार्थः, द्वे एव च 'दिवहुमासाई' ति सार्धमासे तपसी18 क्षपणे वा,क्रियायोगोऽनुवर्तत एवेति गाथार्थः॥५२९ ॥
भदं च महाभदं पडिम तत्तो य सव्वओभई । दो चत्तारि दसेव य दिवसे ठासीय अणुबद्धं ॥ ५३०॥ व्याख्या-भद्रां च महाभद्रां प्रतिमा ततश्च सर्वतोभद्रा स्थितवान, अनुबद्धमिति योगः, आसामेवानुपूर्त्या दिवसप्रमाणमाह-द्वौ चतुरः दशैव च दिवसान स्थितवान्, अनुबद्धं-सन्ततमेवेति गाथार्थः॥ ५३०॥ गोयरमभिग्गहजुयं खमणं छम्मासियं च कासीय । पंचदिवसेहि ऊणं अव्वहिओ वच्छनयरीए ॥५३१॥ | व्याख्या-गोचरेऽभिग्रहो गोचराभिग्रहस्तेन युतं क्षपणं षण्मासिकं च कृतवान् पञ्चभिर्दिवसैन्यूँनम्, 'अव्यथितः15 अपीडितो 'वत्सानगाँ' कौशाम्ब्यामिति गाथार्थः॥५३१॥
दस दो य किर महप्पा ठाइ मुणी एगराइयं पडिमं । अट्ठमभत्तेण जई एक्कक्कं चरमराईयं ॥५३२॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514