Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक
॥२५०॥
MOCROSAROSAMASOOMSMS
य॑स्ये त्यादीनि च, तथा 'को जानाति ? मायोपमान गीर्वाणानिन्द्रयमवरुणकुबेरादीनि' त्यादि, एतेषां चायमर्थस्ते मतौर हारिभद्रीप्रतिभासते-यथा अपाम-पीतवन्तः सोम-लतारसम् अमृता-अमरणधर्माणः अभूम-भूताः स्म, अगमन्-गताः ज्योतिः-18 यवृत्तिः स्वर्गम् , अविदाम देवान्-देवत्वं प्राप्ताः स्मः, किं नूनमस्मांस्तृणवत्करिष्यतीति, अयमर्थः-अरातियाधिः किमु-प्रश्ने
विभागः१ धूतिः-जरा अमृतमय॑स्य-अमृतत्वं प्राप्तस्य पुरुषस्येत्येवं द्रष्टव्यम् , अमरणधर्मिणो मनुष्यस्य किं करिष्यन्ति व्याधयः? |तथा सौम्य ! त्वमित्थं मन्यसे-नारकाः सङ्क्लिष्टासुरपरमाधार्मिकायत्ततया कर्मवशतया च परतन्त्रत्वात् स्वयं च दुःख-४ सम्प्रतप्तत्वादिहागन्तुमशक्ता एव, अस्माकमप्यनेन शरीरेण तत्र कर्मवंशतया एव गन्तुमशक्यत्वात् प्रत्यक्षीकरणोपाया-1 सम्भवाद् आगमगम्या एव, श्रुतिस्मृतिग्रन्थेषु श्रूयमाणाः श्रद्धेया भवन्तु, ये पुनर्देवाः स्वच्छन्दचारिणः कामरूपाः प्रकृ-गि ष्टदिव्यप्रभावात् इहागमनसामर्थ्यवन्तस्ते किमितीह नागच्छन्ति ? यतो न दृश्यन्त इति, अतो न सन्ति ते, अस्मदाद्यप्रत्यक्षत्वात् , खरविषाणवत्, तत्र वेदपदानां चेत्यादि पूर्ववत्, तत्र वेदपदानामयमर्थः-'को जानाति ? मायोपमान गीर्वाणानिन्द्रयमवरुणकुबेरादीनि'त्यादि, तत्र परमार्थचिन्तायों सन्ति देवाः, मत्प्रत्यक्षत्वात् , मनुष्यवत्, भवतोऽपि, आगमाच्च सर्वथा, सर्वमनित्यं मायोपमं, न तु देवनास्तित्वपराणि वेदवाक्यानीति, तथा स्वच्छन्दचारिणोऽपि चामी यदिह नागच्छन्ति तत्रेदं कारणम्-नागच्छन्तीह सदैव सुरगणाः, सङ्क्रान्तदिव्यप्रेमत्वाद्विषयप्रसक्तत्वात् प्रकृष्टरूपगुणस्त्रीप्रसक्त
॥२५०॥ विच्छिन्नरम्यदेशान्तरगतमनुष्यवत् ,तथाऽसमाप्तकर्तव्यत्वाद्,बहुकर्त्तव्यताप्रसाधनप्रयुक्तविनीतपुरुषवत् , तथाऽनधीनमनु-12 जकार्यत्वात् , नारकवत् , अनभिमतगेहादौ निःसङ्गयतिवद्वेति, तथाऽशुभत्वान्नरभवस्य तद्गन्धासहिष्णुतया नागच्छन्ति,8
Jain Educati
o nal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514