Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक
हारिभद्री| यवृत्तिः | विभागः१
॥२५३॥
छिण्णमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं ॥६३३॥ व्याख्या-पूर्ववत् । नवमो गणधरः समाप्तः॥ ते पव्वहए सो मेयजो आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पजुवासामि॥६३४॥ व्याख्या-पूर्ववन्नवरं मेतार्यः आगच्छतीति। आभट्टो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णू सव्वदरिसीणं ॥ ६३५॥ सपातनिका व्याख्या पूर्ववदेव । किं मण्णे परलोगो अत्थि णस्थित्ति संसओ तुझं । वेयपयाण य अत्थं ण याणसी तेसिमो अत्थो ॥३६॥ ___ व्याख्या-किं परलोको-भवान्तरगतिलक्षणोऽस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत् , अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिमित्तो वर्तते, शेष पूर्ववत्, तानि चामूनि वेदपदानि-विज्ञानघनेत्यादीनि, तथा 'स वै आत्मा ज्ञानमय' इत्यादीनि च पराभिप्रेतार्थयुक्तानि यथा प्रथमगणधर इति, भूतसमुदायधर्मत्वाच्च चैतन्यस्य कुतो भवान्तरगतिलक्षणपरलोकसम्भव इति ते मतिः, तद्विघाते चैतन्यविनाशादिति, तथा सत्यप्यात्मनि नित्येऽनित्ये वा कुतः परलोकः?, तस्यात्मनोऽअच्युतानुत्पन्नस्थिरैकस्वभावत्वात् विभुत्वात् तथा निरन्वयविनश्वरस्वभावेऽप्यात्मनि कारणक्षणस्य सर्वथाऽभावोत्तरकालमिह लोकेऽपि क्षणान्तराप्रभवः कुतः परलोक इत्यभिप्रायः, तत्र वेदपदानां चार्थ न जानासि, तेषामयमर्थः-तत्र 'विज्ञानघने त्यादीनां पूर्ववद्वाच्यं, न च भूतसमुदायधर्मश्चैतन्यं, क्वचित्सन्निकृष्टदेहोपलब्धावपि चैतन्य
kitSA%%
॥२५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 508 509 510 511 512 513 514