Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
चेइदुमपेढछंदय आसणछत्तं च चामराओ य । जं चऽण्णं करणिनं करेंति तं वाणमंतरिया ॥५५३ ॥ व्याख्या-चैत्यगुमम्-अशोकवृक्षं भगवतः प्रमाणात् द्वादशगुणं तथा पीठं तदधो रत्नमयं तस्योपरि देवच्छन्दक तन्मध्ये सिंहासनं तदुपरि छत्रातिच्छत्रं च, चः समुच्चये, चामरे च यक्षहस्तगते, चशब्दात् पद्मसंस्थितं धर्मचक्रं च, यच्चान्यदातोदकादि 'करणीय' कर्त्तव्यं कुर्वन्ति तद् व्यन्तरां देवा इति गाथार्थः॥ ५५३ ॥ आह-किं यद्यत्समवसरणं भवति तत्र तत्रायमित्थं नियोग उत नेति, अत्रोच्यते___ साहारणओसरणे एवं जस्थिढिमं तु ओसरइ । एक्कु चिय तं सव्वं करेइ भयणा उ इयरेसिं ॥ ५४॥
व्याख्या साधारणसमवसरणे एवं साधारणं-सामान्यं यत्र देवेन्द्रा आगच्छन्ति तत्रैवं नियोगः, 'जत्थिक्लिमंतु ओसरइति यत्र तु ऋद्धिमान् समवसरति कश्चिदिन्द्रसामानिकादिः तत्रैक एव तत्प्राकारादि सर्व करोति, अत एव च मूलटीकाकृताऽभ्यधायि-"असोगपायवं जिणउच्चत्ताओ बारसगुणं सक्को विउबई" इत्यादि, 'भयणा उ इतरेसिं' ति यदीन्द्रा नागच्छन्ति ततो भवनवास्यादयः कुर्वन्ति वा न वा समवसरणमित्येवं भजनेतरेषामिति गाथार्थः॥ ५५४॥
सूरोदय पच्छिमाए ओगाहन्तीएँ पुवओऽईइ । दोहि पउमहिं पाया मग्गेण य होइ सत्तऽन्ने ॥५५५॥ व्याख्या-एवं देवैर्निष्पादिते समवसरणे सूर्योदये-प्रथमायां पौरुष्याम् , अन्यदा पश्चिमायां 'ओगाहंतीए'त्ति अवगाहन्त्याम्-आगच्छन्त्यामित्यर्थः, 'पुबओऽतीती'ति पूर्वद्वारेण 'अतीति'त्ति आगच्छति प्रविशतीत्यर्थः कथमित्याह-द्वयोः
Jain Education Interaoral
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514