Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 464
________________ आवश्यक ॥२३०॥ यो विधिरसौ वक्तव्यः, 'उवरि तित्थं ति उपरीति पौरुष्यामतिक्रान्तायां तीर्थमिति-गणधरो देशनां करोतीति गाथासमुदा हारिभद्रीयार्थः । अवयवार्थं तु प्रतिद्वारं वक्ष्यामः । इयं च गाथा केषुचित्पुस्तकेषु अन्यत्रापि दृश्यते, इह पुनयुज्यते, द्वारनियमतोs | यवृत्तिः संमोहेन समवसरणवक्तव्यताप्रतीतिनिबन्धनत्वादिति ॥ ५४३॥ आह-इदं समवसरणं किं यत्रैव भगवान् धर्ममाचष्टे विभागः१ तत्रैव नियमतो भवत्युत नेत्याशङ्कापनोदमुखेन प्रथमद्वारावयवार्थ विवृण्वन्नाहजस्थ अपुव्वोसरणं जत्थ व देवो महिड्डिओ एइ । वाउदयपुप्फवद्दलपागारतियं च अभिओगा ॥५४४ ॥ __ व्याख्या-यत्र क्षेत्रे अपूर्व समवसरणं भवति, अवृत्तपूर्वमित्यर्थः, तथा यत्र वा भूतसमवसरणे क्षेत्रे देवो महर्द्धिकः 'एति' आगच्छति, तत्र किमित्याह-वातं रेवाद्यपनोदाय उदकवलं भाविरेणुसंतापोपशान्तये तथा पुष्पवलं क्षितिविभूषायै, वईलशब्द उदकपुष्पयोः प्रत्येकमभिसंबध्यते,तथा प्राकारत्रितयं च सर्वमेतदभियोगमर्हन्तीत्याभियोग्याः-देवाः, कुर्वन्तीति वाक्यशेषः, अन्यत्र त्वनियम इति गाथार्थः॥५४४॥ एवं तावत् सामान्येन समवसरणकरणविधिरुक्तः, साम्प्रतं विशेषेण प्रतिपादयन्नाह मणिकणगरयणचित्तं भूमीभागं समंतओ सुरभि । आजोअणंतरेणं करेंति देवा विचित्तं तु ॥५४५॥ ॥२३॥ व्याख्या-मणयः-चन्द्रकान्तादयः कनक-देवकाञ्चनं रत्नानि-इन्द्रनीलादीनि, अथवा स्थलसमुद्भवा मणयः जल-15 समुद्भवानि रत्नानि, तैश्चित्रं, भूभागं 'समन्ततः' सर्वासु दिक्षु 'सुरभिं' सुगन्धिगन्धयुक्तं, किम् ?-कुर्वन्ति देवा विचित्रं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514