Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
मिगावतीए भणिया सा केणइ कारणेणं आगया, सा तं सोऊण उल्लावं मियावतीए साहइ, मियावतीवि तं सोऊण महया दुक्खेणाभिभूया,सा चेडगधूया अतीव अद्धितिं पगया,राया य आगओ पुच्छइ, तीए भण्णइ-किं तुज्झ रज्जेणं? मते वा?, एवं सामिस्स एवतियं कालं हिंडंतस्स भिक्खाभिग्गहो न नजइ, न च जाणसि एत्थ विहरंतं, तेण आसासिया-तहा करेमि जहा कल्ले लभइ, ताहे सुगुत्तं अमच्चं सद्दावेइ, अंबाडेइ य-जहा तुमं आगयं सामि न याणसि, अज्ज किर चउत्थो मासो हिंडंतस्स, ताहे तच्चावादी सद्दावितो, ताहे सो पुच्छिओ सयाणिएण-तुभं धम्मसत्थे सबपासंडाण आयारा आगया ते तुमं साह, इमोऽवि भणितो-तुमंपि बुद्धिवलिओ साह, ते भणंति-बहवे अभिग्गहा,ण णजंति को अभिप्पाओ?, दवजुत्ते खेत्तजुते कालजुत्ते भावजुत्ते सत्त पिंडेसणाओ सत्त पाणेसणाओ, ताहे रण्णा सबत्थ संदिहाओ लोगे, तेणवि परलोयकंखिणा कयाओ, सामी आगतो, न य तेहिं सबेहिं पयारेहिं गेण्हइ, एवं च ताव एयं । इओ य सयाणिओ चंपं
MROSAROKARSEXXXK
मृगावत्या भणिता सा केनचित्कारणेनागता, सा तमुल्लापं श्रुत्वा मृगावतीं कथयति, मृगावत्यपि तं श्रुत्वा महता दुःखेनाभिभूता, सा चेटकदुहिताऽतीवा धृति प्रगता, राजा चागतः पृच्छति, तया भण्यते-किं तव राज्येन मया वा?, एवं स्वामिन एतावन्तं कालं हिण्डमानस्य भिक्षाभिग्रहो न ज्ञायते, न च जानास्यत्र विहरन्तं, तेनाश्वासिता-तथा करिष्यामि यथा कल्ये लभते, तदा सुगुप्तममात्यं शब्दयति उपलभते च-यथा त्वमागतं स्वामिनं न जानासि, अद्य किलचतुर्थों मासो हिण्डमानस्य, तदा तत्ववादी शब्दितः, तदा स पृष्टः शतानीकेन-तव धर्मशास्त्रे सर्वपापण्डानामाचारा आगतास्तान् त्वं कथय, अयमपि भणितः-स्वमपि बुद्धिबली कथय, तौ भणतः-बहवोऽभिग्रहाः, न ज्ञायते कोऽभिप्रायः, द्रव्ययुक्तः क्षेत्रयुक्तः कालयुक्तो भावयुक्तः सप्त पिण्डैषणाः सप्त पानैषणाः, तदा राज्ञा सर्वत्र संदिष्टा लोके, तेनापि परलोककाविणा कृताः, स्वाम्यागतः, न च तैः सर्वैः प्रकारैगुलाति, एवं च तावदेतत् । इतश्च शतानीकश्चम्पां
Jain Education International
For Personal & Private Use Only
M
msinelibrary.org

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514