________________
ACASSACROSSSSSSSS
__ गाथाद्वयं निगदसिद्धमेव ॥ भगवतामेव पितृप्रतिपादनायाहनाभी १ जिअसत्तू २ आ, जियारी ३ संवरे ४ इअ । मेहे ५ धरे ६ पइढे ७ अ, महसेणे ८ अखत्तिए॥३८७॥
सुग्गीवे ९ दढरहे १० विण्हू ११, वसुपूजे १२ अ अखत्तिए। कयवम्मा १३ सीहसेणे १४ अ, भाणू १५ विससेणे १६ इअ॥ ३८८ ॥ सूरे १७ सुदंसणे १८ कुंभे १९ सुमित्तु २० विजए २१ समुद्दविजए २२ अ।
राया अ अस्ससेणे २३ सिद्धत्थेऽवि य २४ खत्तिए ॥ ३८९॥ निगदसिद्धाः॥पर्यायो-गृहस्थादिपर्यायो भगवतामुक्त एव तथैव द्रष्टव्यः।साम्प्रतं भगवतामेव गतिप्रतिपादनायाहसव्वेऽवि गया मुक्खं जाइजरामरणबंधणविमुक्का । तित्थयरा भगवंतो सासयसुक्खं निराबाहं ॥ ३९ ॥
निगदसिद्धा ॥ एवं तावत्तीर्थकरान् अङ्गीकृत्य प्रतिद्वारगाथा व्याख्याता, इदानी चक्रवर्तिनः अङ्गीकृत्य व्याख्यायतेएतेषामपि पूर्वभववक्तव्यतानिबद्धं च्यवनादि प्रथमानुयोगादवसेयं, साम्प्रतं चक्रवर्तिवर्णप्रमाणप्रतिपादनायाहसव्वेऽवि एगवण्णा निम्मलकणगप्पभा मुणेयव्वा । छक्खंडभरहसामी तेसि पमाणं अओ वुच्छं ॥ ३९१॥ |पंचसय १ अद्धपंचम २ बायालीसा य अधणुअंच३। इगयाल धणुस्सद्धं ४ च चउत्थे पंचमे चत्ता ५॥३९२॥
पणतीसा ६ तीसा ७ पुण अट्ठावीसा ८ य वीसइ ९धणूणि । पण्णरस १० बारसेव य ११ अपच्छिमो सत्त य धणूणि १२॥ ३९३ ॥
SOCIRCASSASROCESSASSOCIAL
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org