Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 445
________________ 'देवे भो ! सुणह एस दुरप्पा, ण एएण अम्हवि चित्तावरक्खा कया अन्नेसिं वा देवार्ण, जओ तित्थकरो आसाइओ, न एएण अम्ह कर्ज, असंभासो निबिसओ य कीरउ देवो चु(ठि)ओ महिडीओ वरमंदरचूलियाइ सिहरंमि । परिवारिक सुरबहूहिं आउंमि सागरे सेसे ॥ ११४ ॥ ताहे निच्छूढो सह देवीहिं मंदर चूलियाए जाणएण विमाणेणागम्म ठिओ, सेसा देवा इंदेण वारिता, तस्स सागरोवमठिती सेसा । आलभियाए हरि विज्जू जिणस्स भत्तिएँ वंदओ एइ । भगवं पियपुच्छा जिय उवसग्गत्ति थेवमवसेसं ॥ ५१५ ॥ हरिसह सेयविधाए सावत्थी खंद पडिम सको य । ओयरिडं पडिमाए लोगो आउहिओ वंदे ॥ ५१६ ॥ तत्थ सामी आलभियं गओ, तत्थ हरि विज्जुकुमारिंदो एति, ताहे सो वंदित्ता भगवओ महिमं काऊण भणति - भगवं ! पियं पुच्छामो, नित्थिण्णा उवसग्गा, बहुं गयं थोवमवसेसं, अचिरेण भे केवलनाणं उप्पज्जिहिति । ततो सेयबियं गओ, तत्थ हरिसहो पियपुच्छओ एइ, ततो सावत्थिं गओ, बाहिं पडिमं ठिओ, तत्थ खंदगपडिमाए महिमं लोगो १ देवान् भोः शृणुत पुष दुरात्मा, नैतेनास्माकमपि चित्तावरक्षा कृता अन्येषां वा देवानां यतस्तीर्थकर आशातितः, नैतेनास्माकं कार्यम्, असंभाष्यो निर्विषयश्च क्रियतां । तदा निर्व्यूढः सह देवीभिः मन्दरचूलिकायां यानकेन विमानेनागत्य स्थितः, शेषा देवा इन्द्रेण वारिताः, तस्य सागरोपमस्थितिः शेषा । तत्र स्वामी आलम्भिकां गतः, तत्र हरिर्विद्युत्कुमारेन्द्र एति, तदा स वन्दित्वा भगवतो महिमानं कृत्वा भणति भगवन् ! प्रियं पृच्छामि निस्तीर्णां उपसर्गाः, बहु गतं स्तोकमवशेषम्, अचिरेण भवतां केवलज्ञानमुत्पत्स्यते । ततः श्वेताम्बीं गतः, तत्र हरिस्सहः प्रियमच्छक एति, ततः श्रावस्तीं गतः बहिः प्रतिमया स्थितः, तत्र स्कन्दप्रतिमाया महिमानं लोकः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514