Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 7
________________ आगम (१९) “निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्तिः) अध्ययनं [-]------------ ------- मूलं [२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: पंचहि अणगारसरहिंसद्धि संपरिबुडे पुवाणुपुबिचरमाणे जेणेव रायगिहे नगरे जाव अहापडिरूवं उमाहं ओगिन्हित्ता संजमेणं जाव प्रत सूत्राक दीप अनुक्रम द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः पभिः संपन्नो यः स तथा| "ओयंसी" ओजी-मानसोऽवष्टम्भः तद्वान् ओजस्थी, तेजः-शरीरप्रभा तमान तेजस्वी, बचो-वचनं सौभाग्याधुपेतं यस्यास्तीति वचस्थी, " जसंसी" यशस्वी-स्यातिमान, इह विशेषणचतुष्टयेऽपि अनुस्वारः प्रात्यात| "जियकोहमाणमायालोमे"नवर कोधादिजयः उदयप्रासकोधादिविफलीकरणतोऽवसेयः । 'जीवियासामरणभयविप्पमुके' जीवितस्थ-प्राणधारणस्य आशा-वाञ्छा मरणाच यदय ताभ्यां विप्रमुक्को जीबिताशामरणभयविनमुकः तदुभयोपेक्षक इत्यर्थः । 'तपप्पहाणे'तपसा प्रधान:-उत्तमः शेषमुनिजनापेक्षया तपोषा प्रधान यस्य स तपःप्रधानः । एवं गुणप्रधानोऽपि, नवरं गुणाः-संयमगुणाः । करणचरणप्पहाणे' चारित्रप्रधानः । 'निग्गहप्पहाणे' निग्रहो-अनाचारप्रवृत्तेनिषेधनम् । 'घोरबंभचेरवासी' घोरं च तत् ब्रह्मचर्य च अल्पसत्वैर्दुःखेन यदनुचर्यते तस्मिन् घोरब्रह्मचर्यवासी । 'उच्छदसरीरे' 'उच्छुळे ति उज्नितमिष उज्झितं शरीरं तत्सत्कार प्रति निःस्पृहत्वात् (येन) स तथा । 'चोहसपुव्वी चउनाणोषगए' चतुर्मानोपयोगत:-केवलवर्जशानयुक्तः । केसि(शि)गणधरी मतिश्रुतावधिज्ञानत्रयोपेत इति दृश्यम् । आचार्यः सुधर्मा पञ्चभिरनगारशतैः सार्ध-सह संपरिवृतः समन्तात्परिकलित: पूर्वानुपया न पश्चानुल्यां चेत्यर्थ: कमेणेति हदयं, चरन-संचरन् । एतदेवाह-"गामाणुगाम दाज्जमाणे " ति प्रामानुप्रामश्च विवक्षितग्रामादनन्तरमामी ग्रा. मानुग्राम तत् द्रवन -गच्छन्-एकस्माद् प्रामादनन्तरग्राममनुलायनित्यर्थः, अनेनाप्रतिबद्ध विहारमाह । तत्राप्यौत्सुक्याभाषमाह-सुहसुहेण विहरमाणे' सुखसुखेन-शरीरखेदाभावेन संयमाऽऽबाधाभावेन च विहरन प्रामादिषु वा तिष्ठन् । 'जेणेव ' ति यस्मिन्नेव देशे राजगृह नगरे यस्मिन्नेव प्रदेशे गुणशिलकं चैत्य तस्मिन्नेव प्रदेशे उपागच्छति, उपागत्य यथाप्रतिरूपं यथोचित मुनिजनस्य अवग्रहम्-आवासम् अवगृह्य-अनुज्ञापनापूर्वक गृहीत्या संयमेन तपसा चात्मानं भा Premummumom wirelaurainrary.org ~6~Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42