Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१९)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [s]
निरया-॥९॥
“निरयावलिका”
50% 14990-46-480940
-
अध्ययनं [१]
मूलं [९]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१९] उपांग सूत्र [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्तिः
उपांगसूत्र-८ (मूलं+वृत्ति:)
यस्स रन्नो नंदाए देवीए अत्तर अभए नाम कुमारे होत्या, सोमाले जाव सुरूवे साम० दंडे जहा चित्तो जाव रज्जधुराए चिंतए या होत्या । तस्स णं सेणियस्स रनो चेल्लणा नाम देवी होत्या, सोमाले जाव विहरणं सा चिल्लणा देवी अन्नया काई तंसि तारिससि वासघरंसि जाव सीहं सुमिणे पासित्ता णं परिबुद्धा, जहा पभावती, जात्र सुमिणपाडगा पडिवि सज्जिता, जात्र चिलणा से वयणं पडिच्छित्ता जेणेत्र सए भवणे तेणेव अणुपविट्ठा। तते णं तोसे चेल्लणाए देवीए अन्नया कमाई ति मासाणं बहुप डिपुण्णाणं अयमेयारूवे दोहले पाउन्भूए-धन्नाओ णं ताओ अम्मयाओ जाव जम्मजोवियफले जाओ of सेणियस्स रनो उदरवलीमंसेहिं सोल्लेहि य तलिएहि य भज्जितेहि य सुरं च जाव पसन्नं च आसाएमाणीओ जाव परिभाएमाणीओ दोहलं पविर्णेति । तते णं सा चेल्लणा देवी तंसि दोहलसि अविणिज्जमानंसि सुका मुक्खा निम्मंसा ओलुग्गा ओलुगासरीरा नित्तेया दीणविमणवयणा पंडुइतमुही ओमंथियनयणवयणकमला जहोचियं पुप्फवत्थगंधमलालंकारं अपरिजमाण करतलमलियन्व कमलमाला ओहतमणसंकप्पा जाव झियायति । तते णं तीसे चेल्लणार देवीए अंगपडिया
'सोल्लेहि य' त्ति पक्वैः 'तलिपहि' त्ति स्नेहेन पक्वैः, 'भजिपछि' अष्ट्रेः ' पसनं च शक्षादिद्रव्यजन्यो मनःप्रसत्तिहेतुः 'आसापमाणीओ' त्ति ईषत्स्वादयन्त्यो बहु च त्यजन्त्य इखण्डादेरिव, 'परिभापमाणीओ' सर्वमुपभुञ्जानाः ( परस्परं ददन्त्यः ) ' सुक्क' त्ति शुष्केव शुष्काभा रुधिरक्षयात्, 'भुक्ख' त्ति भोजनाकरणतो बुभुक्षितेव, 'निम्मंसा ' मांसोपचयाभावतः, 'ओलुग्ग' त्ति अवरुग्णा-भन्न मनोवृत्तिः, 'ओलुग्गसरीरा' भन्नदेहा, निस्तेजा गतकान्तिः दीना-विमनोवदना, पाण्डु कितमुखी - पाण्डुरीभूतवदना, 'ओमंथिय' त्ति अधोमुखीकृतं, उपहतमनःसङ्कल्पा- गतयुक्तायुक्तविवेचना,
For Parts Only
मूलसूत्र १०
•••चेल्लणापुत्र कोणिकस्य गर्भावस्था, जन्म एवं राज्ञ-अवस्थायाः वृत्तान्तः
~ 21~
2560%- 469) 9305469) *500*%* 459) 80%
बलिका,
॥ ९ ॥
rary or
Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42