Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१९)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[१७]
अध्ययनं [१]
मूलं [१७]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१९] उपांग सूत्र [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्तिः
निरया॥१५॥
“निरयावलिका” - उपांगसूत्र-८ (मूलं+ वृत्ति:)
40169) ***-169046
संविदिते सेयण गंधहत्यि अट्ठारसर्वकं च हारं गहाय अंतेउरपरियालपरिबुडे जाव अज्जयं चेडयं रायं उवसंपजित्ताणं विहरति सेयं खलु ममं सेयणगं गंधहत्थि अट्ठारसर्वकं च हारं दूतं पेसित्तए, एवं संपेहेति २ दूतं सद्दावेति २ एवं क्यासि गच्छ णं तुमं देवाशुप्पिया ! बेसालि नगरिं तत्य णं तुमं ममं अजं चेडगं रायं करतल० बद्धावेत्ता एवं क्यासि एवं खलु सामी ! कूणिए राया चिन्नवेति, एस णं वेहल्ले कुमारे कूणियास रन्नो असंविदितेणं सेयणगं अट्ठारसर्वकं हारं (च) गहाय हवमागते, तर णं तुभे सामी ! कृणियं रायं अणुगिण्हमाणा सेअणगं अट्ठारसर्वकं च हारं कूणियस्स रन्नो पञ्चपिणह, वेहल्ल कुमारं (च) पेसेह । तते णं से दूए कूणिए० करतल० जाव पडिसृणित्ता जेणेव सते गिहे तेणेव उवा० २ जहा चित्तो जाव बद्धावित्त एवं वयासि एवं खलु सामी ! कूणिए राया विन्नवेइ एस णं वेहल्ले कुमारे तहेव भाणियवं जाव बेहल्लं कुमारं पेसेह । तते से चेडए राया तं दूयं एवं क्यासि-जह चैत्र णं देवाशुप्पिया ! कूणिए राया सेणियस्स रन्नो पुत्ते चेहणाए देवी अत्तर मन तव णं वेहल्ले वि कुमारे सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तर मम नत्तुर, सेणिणं रन्ना जीवणं चैव वेल्लरस कुमारस्स सेयणगे गंधहत्थी अट्ठारसर्वके हारे पुत्रविदिने, तं जइ णं कूणिए राया बेहल्लस्स रज्जरस य जणवयस् य अर्द्ध दलयति तो णं सेयणगं अट्ठारसर्वकं हारं च कृणियस्स रनो पञ्चप्पणामि, वे च कुमारं असंविदितेणं' ति असंप्रति (असंविदितेन ) । हव्यं ति शीघ्रम् । जहा चित्तोति राजप्रनीये द्वितीयोपाने यथा श्वेतम्बीनगर्यावित्री नाम दूतः प्रदेशिराजप्रेषितः आवस्त्यां नगयी जितशत्रुसमीपे स्वगृहान्निर्गत्य गतः तथाऽयमपि कोणिकनामा राजा यथा एवं बिलकुमारोऽपि ।
For Parts Only
~33~
*#469) ***-169) **0049449) ***** 449) 480
वलिका.
| ॥१५॥
wary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4f208737edd526a9b58e8e9673964e4d03a52912e042f699e406c5c5a528f9aa.jpg)
Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42