Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 38
________________ आगम (१९) प्रत सूत्रांक [-] दीप अनुक्रम [१८] “निरयावलिका” - उपांगसूत्र-८ (मूलं+ वृत्ति:) अध्ययनं [१] मूलं [१८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१९], उपांग सूत्र [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्तिः निरया - ॥१७॥ | पत्तेयं २ व्हाया जाव तिर्हि मणुस्सकोडीहिं सद्धिं संपरिवुडा सविडीए जाव रखेणं सरहिं २ तो नगरेहिंतो पडिनिक्खमंति, जेणेव अंगा जगवए जेणेव चंपा नगरी जेणेव कूणिए राया तेणेव उवागता करतल० जाव वद्धार्वेति । तते णं से. कूणि राया कोटुंबियरिसे सहावेति २ एवं क्यासि - खिप्पामेव भो देवाशुप्पिया ! आभिसेक हस्थिरयणं पढिकप्पेह इयगयरचातुरंगिण सेणं संनाह, ममं एयमाणत्तियं पञ्चष्पिणह, जाव पञ्चष्पिणंति । तते णं से कूणिए राया जेणेव मज्जणघरे तेणेव उवागच्छर जाव पडिनिग्ाच्छित्ता जेणेव बाहिरिया उवद्वाणसाला जाव नरवई दुरूढे । तते णं से कूणिए या तिहिं दंतिसहस्सेहिं जाव रखेणं चर्षं नगरि मज्झं मज्झेणं निम्गच्छति २ जेणेव कालादीया दस कुमारा तेणेव उवागच्छ २ का लाइएहिं दसहिं कुमारेहिं सद्धिं एगतो मेलायति । तते णं से कूणिए राया तेत्तीसाए दंतिसहस्सेहिं तेतीसाए आससहस्सेहिं तेत्तीसाए रहसहस्सेहिं तेतीसाए मणुस्सकोडीहिं सद्धि संपरिबुडे सबिट्टीए जाव रखेणं सुमेहिं वसहीपायरासेहिं नातिविगिट्ठेहिं अंतरावासेहिं वसमाणे २ अंगजणवयस्स मज्झ मज्झेणं जेणेव विदिहे जणवते जेणेव वेसाली नगरी तेणेव पारित्यगमणाते । तते णं से चेडए राया इमीसे कहाए लद्धट्ठे समाणे नवमल्लई नवलेच्छई कासीकोसलका अट्ठारस वि गणरायाण सहावेति २ एवं वयासी एवं खलु देवाणुप्पिया ! वेहल्ले कुमारे कूणियस्स रनो असंविदितेणं सेयणगं अट्ठारसर्वक चहारं हाय इहं हवमागते, ते णं कूणिएणं सेयणगस्स अट्ठारसर्वकस्स य अट्ठाए तओ या पेसिया, ते य मए इमेणं तदनुकूणिकोऽभिषेका हस्तिरत्नं निजमनुष्यैरुपस्थापयति-प्रगुणीकारयति, प्रतिकल्पयतेति पाठे सन्नाहवन्तं कुरुतेत्याज्ञां प्रयच्छति । 'तओ दूय 'ति त्रयो दूताः कोणिकेन प्रेषिताः । For Paren ~37~ 本辛 * 众辛 * 本亭亭众产品 बलिका. ॥१७॥ unibrary o

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42