Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 36
________________ आगम (१९) “निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [१] ---------- ------ मूलं [१७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: लिका निरयान ॥१६॥ प्रत सूत्राक जहा पढम जाव येहल्लं च कुमारं पेसेमित दूतं सकारेति संमाणेति पडिविसज्जेति । तते णं से दते जाब कृणियस्स रनो बहाविता एवं बयासि-चेढए राया आणवेति-जह चेव णं देवाणुप्पिया! कूणिए राया सेणियस्स रनो पुत्ते चिल्लणाए देवीए अत्तए जाव वेहालं कुमारं पेसेमि, तं न देति णं सामी ! चेडए राया सेयणगे गंधहत्यि अट्ठारसर्वकं च हारं, वेहलं कुमार नो पेसेति । तते ण से कूणिए राया तस्स यस्स अंतिए एयम8 सोचा निसम्म आसुरुचे २ जाव मिसिमिसेमाणे तचे दूतं सहावेति २एवं वयासि-गच्छह ण तुमं देवाणुप्पिया ! येसालीए नयरीए चेडगस्स रनो बामेण पादेणं पायपीढं अकमाहि अक्कमित्ता कुंतग्गेण लेहं पणावेहि २ आसुरुचे जाव मिसिमिसेमाणे विवलियं भिड निढाले साइङ चेडगं राय एवं वयासि-ह भो चेडगराया! अपत्थियपत्थिया ! दुरंत जाव परिवजिना एस णं कूणिए राया आणवेइ-पञ्चप्पिणाहिणं कूणियस्स रन्नो सेयणगं अट्ठारसर्वकं च हार वेहल्लं च कुमारं पेसेहि, अहव जुद्धसज्जो चिहाहि, एस ण कूणिए राया सबले सवाहणे सखंधाबारे ण जुद्धसज्जे इह हबमागच्छति । तते णं से दूते करतल० तहेब जाव जेणेव चेडए राया तेणेव उवा० २ करतल० जाव बद्धा० २एवं वयासि-एस णं सामी! ममं विणयपडिवत्ती, इयाणि कुणियरस रनो आणत्ति चेडगस्स रनोवामेणं पारण पादपीई दीप अनुक्रम [१७] 'जहा पढर्म' ति रजस्स य जणवयस्स य अद्धं कोणियराया जइ वेहल्लस्स दे तोऽहं सेयणगं अट्ठारसर्वकं च दारं कृणियस्स पञ्चप्पिणामि, बेहलं च कुमार पेसेमि, न अन्नहा । तदनु द्वितीयदृतस्य समीपे एनमर्थ श्रुत्वा कोणिकराज 'आसुरुत्ते' इत्येतावनूप(ताकोप)वशसंपन्नः । यदसौ तृतीयदूतप्रेषणेन कारयति भाणयति च तदाह-एवं बयासी'त्यादिना इस्तिहारसमर्पणकुमारप्रेषणस्वरूपं यदि न करोषि तदा जुद्धसजो भवेति दूतः माह | इमेणं कारणेणं ति तुल्यताऽत्र कसंबन्धेन(१)। For P em ॥१६॥ REnicademana prasurary on ~35~

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42