Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१९)
“निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [१] ---------
------ मूलं [१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
प्रत
सूत्राक
दीप
पेसेमि। ते यं सकारेति संमाणेति पडिविसनेति । तते णं से दूते चेडएणं रन्ना पडिविसज्जिए समाणे जेणेव चाउग्धंटे आसरहे तेणेव उवागच्छइ २ चाउग्ट आसरहे दुरुहति, वेसालि नगरि मज्झ मज्झेणं निग्गच्छइ २ सुमेहिं बसहीहिं पायरासेहि जाव बद्धावित्ता एवं वदासि-(एवं खलु सामी!) चेडए राया आणवेति-जह चेव ण कूणिए राया सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तर मम नत्तुए तं चेव भाणिया जाव वेहालं च कुमार पेसेमि, ते न देति ण सामी ! चेडए राया सेयणगं अट्ठारसर्वक हारं (च), बेहालं (च) नो पेसेति । तते णं से कूणिए राया दुषं पि यं सद्दाबित्ता एवं वयासी-गच्छह गं तुम देवाणु० ! येसालि नगरिं, तत्य ण तुम मम अजगं चेडगं राय जाव एवं वयासि-एवं खलु सामी ! कूणिए राया विनवेइजाणि काणि रयणागि समुप्पज्जति सदाणि ताणि रायकुलगामीणि, सेणियस्स रन्नो रज्वसिरिं करेमाणस्स पालेमाणस्स दुवे रयणा समुप्पन्ना, ते जहा-सेयणए गंधहत्थी, अट्ठारसर्वके हारे, तन्नं तुम्मे सामी ! रायकुलपरंपरागय दिइय अलोवेमाणा सेयणगं गंधहत्यि अट्ठारसर्वक च हार कूणियस्स रनो पञ्चप्पिणह वेहल्लं कुमार पेसेह । तते ण से दते कूणियस्स रनो तहेब जाव बद्धावित्ता एवं बयासि-एवं खलु सामी ! काणए राया विनवेइ-जाणि काणि त्ति जाच वेहल्लं कुमारं पेसेह । तते ण से चेटए राया तं दुर्य एवं वयासि-जह चेव गं देवाणुपिया ! कूणिए राया सेणियस्स रनो पुत्ते चिल्लणाए देवीए अत्तए 'चाउग्घंट' ति चतस्रो घण्टाश्चतसृष्वपि दिक्षु अवलम्बिता यस्य स चतुर्धण्टो रथः। 'सुभेहिं बसहीहिं पायरासेहि ति प्रातराशः आदित्योदयादापाचप्रहरन्यसमयवर्ती-भोजनकालः निवासच-निवसनभूभागः तौ द्वावपि सुसहेतुको न पीडाकारिणौ ताभ्यां संप्राप्तो नगयों दृष्टश्चेटक(कोणिक)राजः 'जयविजएणं बद्धावित्ता एवं' दुतो यदवादीत्तदर्शयतिएवं खलु सामी'त्यादिना । 'अलोवेमाण' त्ति एवं परंपरागतां प्रीतिमलोपयग्तः।
अनुक्रम [१७]
SARE
E
Harana
anditurary.com
~34 ~
Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42