Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१९)
“निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [१] ---------
------ मूलं [१८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
निरया
प्रत
सूत्राक
दोन्नि वि रायाणो रणभूमि सज्जावेंति २ रणभूमि जयति । तते णं से कूणिए तेत्तोसाए दंतिसहस्सेहि जाव मणुस्सकोडीहि
I बकिका. गरुलवूह रएइ, रइना गरुलचूहेण रहमुसलं संगाम उवाया। । तते णं से चेडए राया सत्तावनाए दंतिसहस्सेहिं जाव सत्तावनाए मणुस्सकोडीहिं सगडबूह रएइ, रइचा सगडवूहेणं रहमुसलं संगाम उवायावे। तते णवे दोण्डि वि राईणं अणीया सन्नद जाव गहियाउहपहरणा मंगतितेहि फलनेहि निकट्टाहिं असीहि अंसागरहिं तोणेहि सजीवेहि घणूहि समुक्खित्तेहिं सरेहिं समुल्लालिताहि डावाहिं ओसारियाहिं उरूघंटाहिं छिप्पत्तरेणं वज्जमाणेणं महया उकिट्टसोहनायबोलकलकलरवेणं समुद्दरवभूयं पिव करेमाणा सचिडीए जाव रवेणं हयगया हयगएहिं गयगया गयमतेहिं रहगयारहगतेहिं पायत्तिया पायत्तिएहिं अन्नमन्नेहिं सद्धि संपलग्गा याविहोत्या । तते णं ते दोण्ह वि रायाण अणिया णियगसामीसासणाणुरत्ता महता जणस्वयं जणबई जणप्यमई जणसंवट्टकप्प नच्चतकर्वधवारभीम रुहिरकद्दमे करेमाणा अनमनेणं सद्धि जुझंति। तते ण सेकाले कुमारे तिहिं दंतिसहस्सेहि जाव मणूसकोडीहिं गरुलबूहेणं एकारसमेणं खंघेणं कूणिएणं रण्णा सद्धिं रहमुसले संगाम संगामेमाणे हयमहित जहा भगवता कालीए देवीए परिकहियं जाव जीवियाओ क्वरोवेति । तं एवं खल्ल गोक्मा ! काले कुमारे एरिसरहिं आरंभेहिं जाव एरिसएगं असुभकडकम्मपन्भारेण कालमासे कालं किच्चा चउत्थीए पंकष्पभाए पुढवीए हेमा नरए नेरइयत्ताए उवबन्ने । काले णं भंते ! कुमारे चउत्थीए पुढर्व ए अणतरं उपट्टिचा कहिं गच्छहिति ? कहिं उववज्जिहिति ? गोयमा ! महाविदेहे 'मंगतिपहित्ति हस्तपाशितैः फलकादिभिः, तोणेहिं 'ति इषुधिभिः, 'सजीवेडिं' ति सप्रत्यञ्चः धनुभिः, नृत्यद्भिः कबन्धैः वारश्च इस्तच्युतः भीम-रौद्रम् । शेष सर्व सुगमम्
॥२॥
दीप
अनुक्रम [१८]
Panditurary.org
.मूलसूत्र-१९
... कालकुमारस्य नरकगमनं, तदनन्तरम् महाविदेहे मोक्षप्राप्ति:
~39~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4fc739dc6e064d432b1bfcbf49872b78be32cf7fab7da592ee6ac63b7bef4e70.jpg)
Page Navigation
1 ... 38 39 40 41 42