Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 39
________________ आगम (१९) प्रत सूत्रांक [-] दीप अनुक्रम [१८] “निरयावलिका” - उपांगसूत्र-८ (मूलं+ वृत्ति:) अध्ययनं [१] मूलं [१८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१९] उपांग सूत्र [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्तिः कारण पडिसेहिया । ततेणं से कूणिए ममं एयम अपडिसृणमाणे चाउरंगिणीए सेणाए सद्धिं संपरिवुडे जुज्झसज्जे इदं मागच्छति, तं किन्तु देवाणुप्पिया ! सेयणगं अट्ठारसर्वकं (य) कूणियस्स रनो पञ्चप्पिणामो १ बेहलं कुमारं पेसेमो ? उदा जुज्झित्था ! तते नवमल्लई नवलेच्छती कासीको सलगा अट्ठारस वि गणरायाणो वेडगं राय एवं वदासिन एवं सामी ! जुतं वा पतंवा रायसरिसं वा जन्न सेयणगं अट्ठारसर्वकं कुणियस्स रनो पञ्चप्पिणिज्जति, चेहल्ले य कुमारे सरणागते पेसिज्जति, तं जड़ णं कृमिए राया चाउरंगिणीए सेणाए सद्धि संपरिवुडे जुज्झसज्जे इहें हवमागच्छति, तते णं अम्हे कुणि रण्णा सद्धिं जुज्झामो । तते णं से चेडए राया ते नवमल्लई नवलेच्छई कासीकोसलगा अट्ठारस वि गणरायाण एवं बदासी-जइ णं देवाशुप्पिया । तुम्मे कूणिएणं रन्ना सद्धिं जुज्झह, तं गच्छह णं देवाणुप्पिया ! सतेसु २ रज्जेसु हाया जहा कालादीया जाव जएणं विजएणं वद्धावेति । तते णं से चेडए राया कोहुंबिय पुरिसे सहावेति सद्दावित्ता एवं वयासि - अभिसेक जहा कृणिए जाव दुरूटे । तते णं से चेडए राया विहिं दंतिसहस्सेहिं जहा कूणिए जाव वेसालिं नगरिं मज्झमणं निगच्छति २ जेणेव ते नवमल्लई नवलेच्छती कासीकोसलगा अट्ठारस वि गणरायाणो तेणेव उवागच्छति । तते से चेडए राया सचावन्नाए दंतिसहस्सेहिं सत्तावन्नाए आससहस्सेहिं सत्तावन्नाए रहसहस्सेहिं सचावन्नाए मणुस्सकोडीहिं सद्धि संपरिवुडे सविडीए जाव रखेणं सुमेहिं बसहीहिं पातरासेहिं नातिविगिट्ठेहिं अंतरेहिं बसमाणे २ विदेहं जणवयं मज्झ मज्झेण जेणेव देसते तेणेव उवा० २ धावारनिवेसणं करेति २ कूणियं रायं पडिवालेमाणे जुज्झसज्जे चिट्ठा। तते सेकणिए राया सविडीए जाव खेणं जेणेव देसर्पते तेणेव उवा० पेढयस्स रन्नो जोयणंतरियं खंधावारनिवेस करेति । तते णं से For Penal Use Ont ~38~ 1449) **००*७-459) 45049-15040-450** Incurary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42