Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्तिः) अध्ययनं [१] ----------
------ मूलं [१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
(१९)
प्रत
सूत्राक
दीप
अकमति २ आसुरुचे कुंतग्गेण लेह पणावेति तं चेव सबलखंधावारे णं इह हदमागच्छति । तते णं से चेदए राया तस्स यस्स अंतिए एयमई सोचा निसम्म आमुरुत्ते जाव साहटु एवं वयासि-न अप्पिणा मणं कुणियस्स रन्नो सेयणगं अट्ठारसर्वक हार, वेहल्लं च कुमारं नो पेसेमि, एस णं जुद्धसज्जे चिहामि। ते यं असकारिय असंमाणितं अवद्दारेणं निच्छुहावेइ। लते ण से कृणिए राया तस्स दूतस्स अंविए एयम सोचा णिसम्म आसुरुत्ते कालादीए दस कुमारे सद्दावेइ २ एवं क्यासी एवं खलु देवाणुप्पिया ! वेहल्ले कुमारे मर्म असावदितेणं सेयणगं गंधहत्यि अट्ठारसर्वक अंतेउरं सभंडं च गहाय चंपातो निक्खमति २ वेसालि अजग जाव उपसंपज्जित्ताणं विहरति । तते गं मए सेयणगस्स गंधहत्यिस्स अट्ठारसर्वकअट्टाए द्या पेसिया, ते य चेटएण रण्णा इमेणं कारणेणं पडिसेहिचा अदुत्तरं च णं ममं तच्चे दूते असकारिते अवदारेण निच्छुहावेति तं सेयं खलु देवाणुप्पिया ! अम्हं चेडगस्स रन्नो जुत्तं गिणिहत्तए । तए ण कालाईया दस कुमारा कुणियस्त रन्नो एयम? विणएणं पढिसुर्णेति । तते ण से कूणिए राया कालादीने दस कुमारे एवं चयासि-गच्छह ण तुमे देवाणुप्पिया ! सएम सएसु रज्जेसु पत्तेयं पत्तेयं पहाया जाव पायच्छित्ता हस्थिबंधवरगया पत्तेयं पचेयं तिहिं दंतिसहस्सेहिं एवं तिहि रहसहस्सेहिं तिहिं आससहस्सेहि तिहि मणुस्सकोडीहिं सद्धिं संपरिबुडा सविडीए जाव घेणं सतेहिश्तो नगरेहिती पडिनिक्खमह २ मर्म अंतिय पाउम्भवह । तते णं ते कालाईया दस कुमारा कोणियस्स रन्नो एयमहूँ सोच्चा सरसु सएसु रजेसु दतवयं कोणिकराजप्रेषितं निषेधितं, तृतीयदुतस्तु असत्कारितोऽपद्वारेण निष्कासित्तः । तती यात्रा सङ्घामयात्रां गृहीतुमुद्यता वयमिति । 'तते णं से कुणिए राया कालादीन प्रति भणितवान् । तेऽपि च दशापि तद्वचो चिनयेन प्रतिशृण्वन्ति । 'पर्व षयासि' ति एवमवावीत्तान्पति-गच्छत यूर्य स्वराज्येषु निजनिजसामथ्या संना समागन्तव्यं मम समीपे । nand
अनुक्रम
[१७]
REA
मूलसूत्र-१८
...काल-आदि कुमारैः सह मिलित्वा कोणिकेन राजा चेटक सार्धं कृत-रथमूसलसंग्राम:
~36~
Page Navigation
1 ... 35 36 37 38 39 40 41 42