Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 33
________________ आगम “निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्तिः) अध्ययनं [१] ---------- ------ मूलं [१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: (१९) प्रत सूत्राक दीप जायति । तते ण से वेहल्ले कुमारे कूणिय रायं एवं वयासि-एवं खलु सामी सेणिएणं रन्ना जीवनेणं चेव सेयणए गंधहत्थी अट्ठारसर्वक य हारे दिन्ने, तं जइणं सामी ! तुम्भे ममं रज्जरस य (जणवयस्स य) अद्धं दलह तो णे अई तुम्भ सेयणयं गंघहत्यिं अट्ठारसर्वकं च हार दलयामि । तते णं से कूणिए राया बेहल्लस्स कुमारस्स एयम8 नो आढाति नो परिजाणइ अभिक्खण २ सेयणगं गंधहत्यि अट्ठारसर्वक च हारं जायति । तए णं तस्स वेहल्लस्स कुमारस्स कणिएण रग्ना अभिक्खण २ सेयणगं गंधहत्यिं अट्ठारसर्वकं च हारं एवं अक्खिविउकामेणं गिहिउकामेणे उद्दालेउकामेणं ममं कूगिए राया सेयणगं गंधहत्यि अट्ठारसर्वक च हारं ते जाव ताव ममं कूणिए राया सेयणगं गंधहत्थिं अट्ठारसर्वकं च हार गहाय अंतेउरपरियालसंपरिखुटस्स सभंडमचोवकरणमाताए चंपातो नयरीतो पडिनिकखमित्ता वेसालीए नयरीए अजग चेडयं रायं उपसंपजित्ताणं विहरित्तए, एवं संपेहेति २ कूणियस्स रन्नो अंतराणि जाव पडिजागरमाणे २ विहरति । तते ण से चेहल्ले कुमारे अन्नदा कदाइ कूणियस्स रन्नो अंतरं जाणति सेयणगं गंधहत्थिं अहारसर्वकं च हारं गहाय अंते उरपरियालसंपरिखुडे सभंडमत्तोवकरणमायाए चंपाओ नयरीतो पडिनिक्खमति २ जेणेव वेसाली नगरी तेणेव उवागच्छति, वेसालीए नगरीए अजगं चेडयं उपसंपज्जित्ता णं विहरति । तते णं से कूणिए राया इमीसे कहाए लद्धढे समाणे एवं खलु वेहल्ले कुमारे मर्म 'अक्खिविउकामेणं' ति स्वीकतुकामेन, पतदेव स्पष्टयति-गिहिउकामेणं' इत्यादिना । 'तं जाव ताव न उद्दालेह ताव मम कृणिए राया' इत्यादि सुगमम् । 'अर्ग' ति मातामहम् । 'संपेहेति' पर्यालोचयति । ' अंतराणि ' छिद्राणि प्रति जाप्रत्-परिभावयन पिचरति-आस्ते | अंतर' प्रविरलमनुष्यादिकम् । REALKanand अनुक्रम [१७] g iranam ~ 32 ~

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42