Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 32
________________ आगम “निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्तिः ) अध्ययनं [१] ---------- ------ मूलं [१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: (१९) निरया वलिका. प्रत सूत्राक सोंडाए गिण्हति २ अप्पेगइयाओ पुढे ठवेति, अप्पेगइयाओ खंधे ठवेति, एवं अप्पे० कुंभे ठवेति, अप्पे० सीसे ठवेति, अप्पे० दंतमुसले ठवेति, अप्पे० सोडाए गहाय उई वेहासं उबिहइ, अपे० सोंडागयाओ अंदोलावेति, अप्पेगइया दंतंवरेसु नीति, अप्पे० सीभरेणं प्हाणेति, अप्पेगइयाओ अणेगेहिं कीलावणेहि कीलावेति । तते गं चपाए नयरीए सिंघाडगतिगचउकचचरमहापहपहेसु बहुजगो अकमन्नस्स एवमाइक्खइ जाव परुवेति-एवं खलु देवाणुप्पिया ! वेहल्ले कुमारे सेयणएणं गंधहत्थिणा अंतेउरं तं चेव जाव णेगेहिं कीलावणएहिं कीलावेति, तं एसणं वेहल्ले कुमारे रज्जसिरिफलं पञ्चणुब्भवमाणे विहरति, नो कूणिए राया । तते णे तीसे पउमावईए देवीए इमीसे कहाए लट्ठाए समाणीते अयमेयारूपे जाप समुप्पवित्था, एवं खलु वेहल्ले कुमारे सेयणएणं गंधहत्यिणा जाव अणेगेहिं कोलावणएहिं कीलावेति, तं एस ण चेहल्ले कुमारे रज्जसिरिफल पञ्चणुभवमाणे विहरति, नो कोणिए राया, तं किं अम्हें रज्जेण वा जाव जणवएण वा जहणं अम्हं सेयणगे गंधहत्थी नत्यि १ ते सेयं खलु ममं कूणिय रायं एयमहूँ विनवित्तए त्तिकटु एवं संपेहेति २ जेणेव कूणिए राया तेणेव उवा०२ करतल जाव एवं बयासि-एवं खलु सामी वेहल्ले कुमार सेयणएण गंधहत्थिणा जाव अणेगेहिं कीलावणाहिं कीलावेति, तं किण्हं सामी अम्हं रज्जेण वा जाव जणवएण वा अति णे अम्हं सेयणए गंधहत्थी नत्थि ? तएणं से कूणिए राया पउमावईए देवीए एयम8 नो आदाति नो परिजाणति तुसिणीए संचि ट्ठति । तते णं सा पउमाबई देवी अभिक्खणं २ कूणियं रायं एयम? विन्नवेइ । तते गं से कूणिए राया पउमावईए देवीए | अभिक्खण २ एयम? विन्नविजमाणे अन्नया कयाइ वेहल्लं कुमारं सहायेति २ सेयणगं गंधहत्यि अवारसर्वक च हारं दीप अनुक्रम [१७] AII१४॥ FarPranaamsamucom ~31~

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42