Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१९)
“निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [१] ---------
------ मूलं [१५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
प्रत
सूत्राक
आसत्थे समाणे रोयमाणे, कंदमाणे, सोयमाणे, विलबमाणे एवं वदासि-अहो णं मए अधन्नेणं अपुन्नेणे अकयपुग्नेणे दुइकर्य सेणियं राय पियं देवयं अच्चंतनेहाणुरागरत्तं नियलबंधणं करतेणं मम मूलागं चेव णे सेणिए राया कालगते ति कटु ईसरतलवर जाव संधिवालसद्धि संपरिबुडे रोयमाणे ३ महया इडिसक्कारसमुदएणं सेणियस्स रन्नो नीहरणं करेति, बहूई लोइयाई मयकिच्चाई करेति । तते णं से कूणिए कुमारे एतेणं महया मणोमाणसिएणं दुक्खेणं अभिभूते समाणे अन्नदा कदाइ अंदेउरपरियालसंपरिचुड़े सभंडमचोवकरणमाताए रायगिहातो पडिनिक्खमति, जेणेव चंपा नगरी तेणेव उवागच्छइ, तत्थ विणं विपुलभोगसमितिसमन्नागए, कालेणं अपसोए जाए याचि होत्या तते णं से कूणिए राया अन्नया कयाइ कालादीए दस कुमारे सद्दावेति २ रज्वं च जाच जणवयं च एकारसभाए विरिंचति २ सयमेव रज्जसिरिं करेमाणे पालेमाणे विहरति । तत्थ ण चंपाए नगरीए सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए कूणियस्स रन्नो सहोयरे कणीयसे भाया वेहल्ले नाम कुमार होत्या सोमाले जाव सुरूवे । तते णं तस्स बेहल्लस्स कुमारस्स सेणिएणं रन्ना जीवंतएणं चेव सेयणए गंधहत्थी अट्ठारसर्वके हारे पुवदिन्ने । तए णं से वेहल्ले कुमारे सेयणएणं गंधहस्थिणा अंतेउरपरियालसंपरिबुडे चंपं नगरि मज्झं मझेणं निग्गच्छइ २ अभिक्खणं २ गंग महानई मज्जणय ओयरइ । तते ण सेयणए गंधहत्थी देवीओ ‘रोयमाणे त्ति' रुदन् 'कंदमाणे' वैक्लवं कुर्वन् 'सोयमाणे ' शोकं कुर्वन् ‘विलवमाणे ' विलापान कुर्वन् । नीहरण ति परोक्षस्य यनिर्गमादि कार्यम् । 'मणोमाणसिएणं' ति मनसि जातं मानसिकं मनस्येव यवर्तते वचनेनाप्रकाशितत्वात् तत् मनीमानसिकं तेन अवहिर्वतिना अभिभूतः। 'अंतेउरपरियालसपरिवुडे ।'च नगरि मज्झं मझेणं' इत्यादि वाच्यम् ।
दीप अनुक्रम
[१५]
. मूलसूत्र-१६,१७
... कोणिक-राज्ञ: कथा-मध्ये वेहल्लकमारस्य कथा
~ 30~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e29f276bc07787452a705888a0c34737fc9e88b13f0a9120d1a5a80e008f1d3c.jpg)
Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42