Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१९)
“निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्तिः ) अध्ययनं [१] ----------
------ मूलं [१४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
प्रत
-
सूत्राक
दीप
अंतरं वा जाव मम्मे वा अलभमाणे अन्नदा कयाइ कालादीए दस कुमारे नियघरे सद्दावेति २ एवं वदासि-एवं खल्लु देवाणुप्पिया ! अम्हे सेणियस्स रनो वाघाएणं नो संचाएमो सयमेव रजसिरिं करेमाणा पालेमाणा विहरिचए, त सेयं देवाणुप्पिया ! अम्हं सेणिय राय नियलबंधण करेता रज्जं च रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च जणवयं च एकारसभाए विरिचिचा सयमेव रज्जसिरि करेमाणाणं पालेमाणाणं जाब बिहरित्तए । तते ण ते कालादीया दस कुमारा कृणियस्स कुमारस्स एयम? विणएणं पडिसणेति । तते णं से कूणिए कुमारे अन्नदा कदाइ सेणियस्स रनो अंतरं जाणति २ सेणिय राय नियलबंधणं करेति २ अप्पाणं महता महता रायाभिसेएणे अभिसिंचावेति । तते णं से कूणिए कुमारे राजा जाते महता महता० । तते ण से कृणिए राया अन्नदा कदाइ न्हाए जाव सबालंकारविभसिप चेलणाए देवीए पायदए इवमागच्छति तते णं से कूणिए राया चेल्लणं देवि ओझ्य० जाव झियायमाणि पासति २ चेल्लणाए देवीए पायग्गहणं करेति २ चेल्लणे देवि एवं वदासि-किंणे अम्मो ! तुम्हें न तुट्ठी वा न ऊसए वा न हरिसे वा नाणंदे वा ? ज णं अहं सयमेव रज्जसिरिं जाव विहरामि । तते णं सा चेल्लणा देवी कूणियं रायं एवं बयासि-कइणं पुत्ता ! ममै तुट्टी वा उस्सए वा इरिसे वा आणंदे वा भविस्सति ? जे नै तुम सेणियं राय पिय देवयं गुरुजणगं अश्चंतनेहाणुरागरत्तं नियलबंधणं करित्ता अप्पाणं महता रायाभिसेएण अभिसिंचावेसि । तते णं से कूणिए राया चिल्लणं देवि एवं वदासि-पाते उकामे णं अ-- म्मो ! मम सेणिए राया, एवं मारे बंषितुं निच्छुभिउकामर णं अम्मो ! मर्म सेणिए राया, तं कहने अम्मो ममै सेणिए तुष्टिः उत्सवः वर्षः आनन्दः प्रमोदार्था पते शब्दाः । 'मम घातेउकामे ण' घातयितुकामः णं वाक्यालकारे मां श्रेणि को
राजा 'धातनं मारण बन्धनं निच्छुभ' पते परामवसूचका वनयः । MEAadhana
अनुक्रम [१४]
untiarary.org
मूलसूत्र-१५
~ 28~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b771f766e0dec665a7a867e0f45fe6a9b3d0a89458b82a07f46919a64fd19bb4.jpg)
Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42