Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१९)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[१३]
अध्ययनं [१]
मूलं [१३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१९] उपांग सूत्र [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्तिः
वछिका
निरया -
॥१२॥
“निरयावलिका” - उपांगसूत्र-८ (मूलं+ वृत्ति:)
मूलसूत्र - १४
कुरूढियार उज्झिमाणस्स अगंगुलियाए कुक्कुडपिच्छरणं दूमिया यावि होत्या, अभिक्खणं अभिक्खणं पूयं च सोणियं च अभिनिस्सषेति । तते णं से दारए वेदणाभिभूए समाणे महता महता सद्देणं आरसति । ततेणं सेणिए राया तस्स दारगस्स आरसितसई सोच्चा निसम्म जेणेव से दारए तेणेव उबा० २ तं दार करतलपुढेणं गिण्हइ २ तं अगंगुलिये आसयंमि पक्क्वति २ पूई च सोणियं च आसरणं आमुसति । तते णं से दारए निव्वुर निव्वेदणे तुसिणीए संचिह्न, जाहे वि य णं सेदार वेदणार अभिभूते समाणे महता महता सद्देणं आरसति ताहे वि य णं सेणिए राया जेणेव से दारए तेणेव उवा० २ तं दार करतलपुर्ण गिण्हति तं चैव जाव निव्वेयणे तुसिणीए संचिट्ठर । तते णं तस्स दारगस्स अम्मापियरो ततिए दिवसे चंदरसणियं करेति जाव संपत्ते वारसाहे दिवसे अयमेयारूवं गुणनिष्पन्नं नामधिज्वं करेति, जहा णं अहं इमस्स दारगस्स एगते उक्कुरुडियाए उज्झिज्जमाणस्स अंगुलिया कुक्कड पिच्छरणं दूमिया, तं होउ णं अम्हें इमस्स दारगस्स नामभेज्जं कूणिए । तवेणं तस्स दारगस्स अम्मापियरो नामधिज्जं करेंति कूणिय चि । तते णं तस्स कृणियस्स आणुपुव्वेणं ठितिवडियं
जहा मेहस्स जाव उप्पि पासायवरगए विहरति । अट्टओ दाओ तते णं तस्स कूणियस्स कुमाररस अन्नदा पुनरा जाव समुपज्जित्था एवं खलु अहं सेणियस्स रनो वाघारणं नो संचाएमि सयमेव रज्जसिरिं करेमाणे पालेमाणे विहरिए, सेयं मम खलु सेणियं रायं नियलवंधण करेत्ता अप्पाणं महता महता रायाभिसेरणं अभिसिंचावित्तर चिक एवं संपेहेति २ सेणियस्स रनो अंतराणि य छिट्टाणि य विरहाणि य पढिजागरमाणे विहरति । तते णं से कूणिए कुमारे सेणियस्त रमो स्थितिपतितां कुलकमायातं पुत्रजन्मानुष्ठानम् । 'अंतराणि य' अवसरान्, छिद्राणि अल्पपरिवारादीनि, विरहो-विजनत्वम् ।
For Para Use Only
~27~
| ॥१२॥
Many org
Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42