Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 26
________________ आगम (१९) “निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्तिः ) अध्ययनं [१] --------- ------ मूलं [१०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: वलिका. निरया॥१२॥ पक्खिवति । तते ण से सेणिए राया अलियमुच्छियं करेति २ मुहुर्ततरेण अनमनेणं सदि संलबमाणे चिट्ठति । तते णं से अभयकुमारे सेणियस्स रनो उदरवलिमसाई गिण्हेति २ जेणेव चिल्लणा देवी तेणेव उवागच्छइ २.चेलणाए देवीए उवणेति । तते ण सा चिल्लणा सेणियस्स रखो तेहिं उदरबलिमंसेहिं सोल्लेहिं जाव दाहल विणेति । तते ण सा चिल्लणा देवी संपुण्णदोहला एवं समाणियदोहला विच्छिन्नदोहला तं गन्भं मुइंसुहेणं परिवहति । ततेणं तीसे चेल्लणाए देवीए अन्नया कयाइ पुग्वरत्तावरत्तकालसमयसि अयमेयारूवे जाव समुपज्जित्था जइ ताव इमेणं दारएणं गन्भगएणं चेव पिउणो उदरबलिमंसाणि खाइपाणि तं सेयं खलु पए एवं गन्भं साहित्तए वा पाडिसए वा गालित्तए वा विद्धसित्तए वा एवं संपेहेति २तं गर्भ बहुहिं गम्भसाडणेहि य गम्भपाडणेहि य गभगालणेहि य गन्भविद्धंसणेहि य इच्छति साडितए वा पाढित्तए वा गालिचए वा विदंसित्तए वा, नो चेवणं से गन्मे सडति या पडति वा गलति वा विद्धंसति वा। तते णं सा चिालणा देवी ते गम्भं जाहे नो संचाएति बहहिं गन्भसाडएहि य जाव गम्भपाड(विशंस)णेहि य साडित्तए वा जाब विचसित्तए वा, ताहे संता संता परितंता निम्विना समाणा अकामिया अवसवसा अट्टवसदृदुइट्टा तं गम्भं परिवहति । तते ण सा चिल्लणा देवी दक्षिणवामपाचे भवतः, एवं विदिशावपि । 'अयमेयारूवे' अब्भथिए चिंतिए पत्थिर मणोगए संकप्पै समुप्पजित्वा । सातनं पातनं गालन विध्वंसनमिति कर्तुं संपधारयति, उपरान्तर्वर्तिनः ओषधैः सातनम्-उदरावाहिःकरणं, पातनं-गालनं रुधिरादितया कृत्या, विध्वंसनं सर्वगर्भपरिशाटनेन, न च शाटनायवस्था अस्य भवन्ति । 'संता तंता परितता' इत्येकार्थाः खेदवाचका पते ध्वनयः । 'अट्टयसदृदुहट्टा' (आर्तवर्श--आर्तध्यानवशतामृता-गता दुःखार्ता च या सा) उच्चाभिराकोशनाभिः अनुक्रम [१०] ॥११॥ JMERuratioil . मूलसूत्र-११,१२ ~ 25~

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42