Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 24
________________ आगम (१९) “निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [१] --------- ------ मूलं [१०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: निरया-AN प्रत सुत्राक दीप सेणिए राया चेल्लणं देवि एवं वदासि-मा गं तुम देवाणुप्पिए ! ओहय० जाब झियायहि, अहं गं तहा जत्तिहामि जहाण तव दोहलस्स संपत्ती भविस्सतीविकटु चिल्लणं देवं ताहि इटाहि कताहिं पियार्हि मणुचाहि मणामाहिं ओरालाहिं कल्लागाहिं सिवाहिं धनाहिं मंगल्लाहिं मियमधुरसस्सिरीयाहिं वगृहि समासासेति, चिल्लणाए देवीए अंतियातो पढिनिक्खमति २ जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ, उधागच्छित्ता सीहासणवरंसि पुरत्याभिमुहे निसीयति, तस्स दोहलस्स संपत्तिनिमित्तं बरहि आएहि उवाएहि य उप्पत्तियाए य वेणइयाए य कम्मियाहि यपारिणामियाहि य परिणामेमाणे २ तस्स दोद्दलस्स आय वा उवायं वा ठिई वा अविंदमाणे ओहयमणसंकप्पे जाव झियायति । इमं च णं अभए कुमारे हाए जाव सरीरे, सयाओं गिहाओ पडिनिक्खमति २ जेणेव बाहिरिया उचहाणसाला जेणेव सेणिए राया तेणेव उवागच्छति, सेणिय रायं ओहय० जाव झियायमाणं पासति २ एवं यदासी-अबयाणे तातो! तुमे ममं पासिचा हट्ठ जाव दियया भवह, किन्नं तातो ! अन्न तुब्भे ओहय० जाव झियायह ? तं जइ णं अहं तातो! एयमहरस अरिहे सचणयाए तो णं तुम्भे मम एयमढें जहाभूतमवित्तहं असंदिदं परिकहेह, जाणं अहं तस्स अट्टरस अंतगमणं करेमि । तते णं से सेणिए राया अभय कुमारं एवं वदासि-णत्थि णं पुना! से केइ अढे जस्सण तुमं अणरिहे सवणयाए, एवं खलु पुत्ता ! तब चुलिमाउयाए चेलणाए देवीए तस्स ओरालस्स जाच महामुमिणस्स तिहं मासाणं बहुपडिपुन्नाणं जाव जाओ णे मम उदरवलीमसेहिं सोल्लेहि 'जत्तिदामि' ति यतिष्ये, 'इट्ठाहिं' इट्ठाहीत्यादीनां व्याख्या प्रागिहियोक्ता। 'उषट्ठाणसाला' आस्थानमण्डपः । ठिा वा' स्थानं ' अविंदमाणे ' अलभमानः । अंतगमनं-पारगमनं तसंपादनेन। अनुक्रम [१०] LI||२०॥ For ~ 23~

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42