Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 27
________________ आगम (१९) “निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [१] --------- ------ मूलं [१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: प्रत सूत्राक दीप नवण्हं मासाणं बहुपडि पुग्णाणं जाव सोमाल सुरूष दारय पयाया। ततेणे तीसे चेल्लणाए देवीए इमे एतारूपे जाव समुप्पजित्या-जन ताव इमेणं दारएण गभगएणं चेव पिउणो उदरवलिमसाई खाइयाई,तं न नज्जइ ण एस दारए संवट्टमाणे अम्हं कुलस्स अंतकरे भविस्सति, त सेयं खलु अम्हं एवं दारगं एगते उकुरुडियाए उज्झावित्तए एवं संपेहेति २ दासचेटिं सद्दावेति २एवं क्यासी-गच्छह ण तुमं देवाणुप्पिए एवं दारगं एगते उकुरुडियाए उज्झाहि। तते ण सा दासचेडी चेल्लणाए देवीए एवं वुत्ता समाणी करतल जाव कटु चिल्लणाए देवीए एतमट्ट विणएणं पडिसुणेति २ ते दारगं करतलपुडेणं गिण्डति, जेणेव असोगवणिया तेणेव उवा०२ तं दारगं एगते उकुरुडियाए उज्झाति । तते ण वेणं दारएणं एगते उकुरुडियाए उज्झितेणं समाणेण सा असोगवणिया उज्जोविता याचि होत्था । तते ण से सेणिए राया इमीसे कहाए लद्धढे समाणे जेणेव असोगवणिया तेणेव उवा०२ दारगं पगते उकुरुडियाए उज्झियं पासेति २ आमुरुते जाव मिसिमिसेमाणे तं दारगं करतलपडेणे गिण्हति २ जेणे चिल्लणा देवी तेणेव उवा०२ चेल्लणं देविं उच्चावयाहि आओसणाहिं आओसति २ उच्चावयाहिं निभच्छणार्हि निभच्छेति २एवं उसणाहिं उबंसेति २ एवं वयासी-किस्स ग तुमं मम पुत्तं एगते उकुरुडियाए उज्झायेसि चिकह चेल्लणं देविं उच्चावयसवहसावितं करेति २ एवं वयासी-तुम ण देवाणुप्पिए! एवं दारगं अणुपुव्वेण सारक्खमाणी संगोवेमाणी संवदेहि। तते ण सा चेलणा देवी सेणिएण रथा एवं बुत्ता समाणी लज्जिया विलिया विडा करतलपरिग्गहियं सेणियस्स रनो विणएणं एयम ? पडिसुणेति २ तं दारगं अणुपुत्रेणं सारक्खमाणी संगोवेमाणी संवडेति तिते णं तस्स दारगस्स एगते * आक्रोशो निर्भर्त्सना उशूर्पणा ( पते समानार्थाः) । लजिया बिलिया विट्टा! (पतेऽपि समानार्थाः)। अनुक्रम [१२] SAREaadla FOrPraBEINUTOnly muraryom मूलसूत्र-१३ ~ 26~

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42