Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 12
________________ आगम (१९) “निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्तिः) अध्ययनं [१] ------------ ------ मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: निरयारिया- ॥४॥ तत्थ ण चपाए नयरीए सेणियस्स रनो भज्जा कूणियस्स स्त्रो चुल्लमाउया काली नामं देवी होत्था, सोमाल जाव मुख्यातीसे णं कालीए देवीए पुचे काले नाम कुमारे होत्था, सोमाल जाव मुरूवे । भोगभोगाई भुंजमाणी विहरइ' भोगभोगान्-अतिशयवद्धोमान् । 'तस्थ णं' इत्यादि । 'सोमालपाणिपाया' इत्यादि पूर्वधवाच्यम्। अन्यच "कोमुहरयणियरविमलपडिपुन्नसोमवयणा" कौमुदीरजनीकरवत्-कार्तिकीचन्द्र इव विमलं प्रतिपूर्ण सौम्यं च वदन यस्याः सा तथा । 'कुंडलुल्लिहियगंडले हा कुण्डलाभ्यामुल्लिखिता-धृष्टा गण्डलेखा-कपोलविरचितमृगमदादिरेखा यस्याः सा तथा। 'सिंगारागारचारवेसा' शृङ्गारस्य-रसविशेषस्य अगारमिष अगारं तथा चारः वेषो-नेपथ्यं यस्याः सा तथा ततः कर्मधारयः। काली नाम देवी' श्रेणिकस्य भार्या कणिकस्य राज्ञञ्चल्लजननी-लघुमाताऽभवत् । सा च काली “सेणियस्स रनो इटा" बालभा कान्ता काम्यत्वात् 'पिया' सदा प्रेमविषयत्वात् , ' मणुना' सुन्दरत्वात् 'नामधिजा' प्रशस्तनामधेयवतीत्यर्थः नाम वा धार्य-दृदि धरणीय यस्याः सा तथा, "सासिया' विश्वसनीयत्वात् , ' सम्मया' तत्कृतकार्यस्य संमतत्वात् ‘बहुमता' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशात् बहुमता बहुमानपात्र वा, 'अणुमया' विप्रियकरणस्यापि पश्चात्मताऽनुमता । भंडकरंडकसमाणा' आभरणकरण्डकसमाना उपादेयत्वात् सुरक्षितत्वाश्च । 'तेल्लु केला इव सुसंगोषिया' तलकेला सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य भाजनविशेषः, स च भङ्गभयात् लोचनभयाच सुष्टु सङ्गोप्यते, एवं साऽपि तथोक्यते। 'चेलापेडा इव सुसंपरिग्गहिया वसमाषेवेत्यर्थः । 'सा काली देवी सेणियण रत्ना सद्धिं बिउलाई भोगभोगाई भुंजमाणा विहरह। कालनामा च तत्पुत्रः 'सोमालपाणिपाए' इत्यादि प्रागुक्तवर्णकोपेतो वाच्यः, यावत् 'पासाइए दरिणिजे अभिरूवे पडिलवे' इति पर्यन्तः। सेणियस्स रजे दुवे रयणा अट्ठारसबंको हारो १ सेयणगे हस्थीए । तत्थ किर सेणियस्स रन्नो जावइयं रजस्स मुलं तावइयं देवदिनहारस्स सेयणगस्स य गंधहत्थिस्स | तत्व हारस्स उत्पत्ती पत्यावे कहिजिस्सइ । कृणियस्स य पत्थेव उप्पत्ती बित्थरेण भणिस्सा, तत्कार्यण कालादीनां मरणसंभवात् आरम्भसयामतो नरकयोग्यकर्मोपचयविधानात् । Pranaamaan unsony अनुक्रम REATIRana मूलसूत्र-६ ~ 11~

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42