Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१९)
“निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [१] ------------
------- मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
प्रत
सूत्राक
दीप
नवरं कृणिकस्तदा कालादिवशकुमाराषितसम्पायां राज्यं चकार, सर्वेऽपि च ते दोगुन्दुगदेषा व कामभोगपरायणाचपखिशाख्या देवाः फुट्ठमाणेहिं मुइंगमत्थपहिं बरतरूणिसप्पिणिहिएहि बत्तीसपत्तनिबद्धेहि नाडपहिं उपगिज़माणा भोगभोगाई भुंजमाणा विहरति । बल्लपिहल्लनामाणो कूणियस्स चिलणादेवीगजाया दो भायरा अन्नेऽषि अस्थि । अहुणा हारस्स उत्पत्ती भन्ना-दत्य सक्को सेणियस्स भगवंतं पर निचलभत्तिस्स पसंसं करेइ । तओ सेडुयस्स जीषदेषो तम्भत्तिरंजिओ सेणियस्स तुट्ठो संतो अट्ठारसर्वक हारं देह, दोन्नि य वट्ठगोल के देह । सैणिएणं सो हारो चेल्लणाए दिनो पिय त्ति काउं, बट्टदुर्ग सुनंदाए अभयमंतिजणणीए । ताए रुटाए कि अहं चेडरूवं ति काऊण अच्छोडिया भग्गा, तत्थ पगम्मि कुंडलजुयलं पगम्मि पत्यजुयल तुट्ठाए गहियाणि। अन्नया अभओ सामि पुच्छर-को अपच्छिमो रायरिसि' ति। सामिणा उहायिणो वागरिओ, अओ परं बद्धमउडान पब्वयंति। ताहे अभएण रजं दिज्जमाणं न इच्छिय ति पच्छा सेणिओ चिंतेइ 'कोणियस्स दिजिहित्ति हल्लस्स इत्थी दिनो सेयणगो विहल्लस्स देवदिन्नो हारो, अभएण वि पय्वयं तेण सुनंदाए खोमजुयलं कुंडलजुयलं चहलपिहालाणं दिनाणि । महया विहवेण अभओ नियजणणीसमेओ पवाओ। सेणियस्स चेलणादेवीअंगसमुन्भूया तिन्नि पुत्ता कृणिओ हल्लविहल्ला य । कृणियस्स उत्पत्ती पत्थेव भणिस्सह । कालीमहाकालीपमुहदेवीणं अन्नासि तणया सेणियस्स बहवे पुत्ता कालपमुद्दा संति । अभयम्मि गहियब्बए अन्नया कोणिओ कालाई हि दसहि कुमारेहि समं मंतेह-'सेणिय सेच्छाविग्धकारयं बंधित्ता पक्कारसभाए रज करेमो ति, तेहि पडिस्सुयं, सेणिओ बद्धो, पुष्यन्हे अपरनी य कससयं दवावेड सेणियस्स कूणिओ पुन्वभवे वैरियतणेण चेल्लणाए कयाइ भोयं न देह भत्तं धारियं पाणियं न देह । ताहे चेलणा कहऽवि कुम्मासे वाले हिं बंधित्ति समारंवसुरं पवेसेइ । सा किर धोव्वर सयबारे सुरा पाणिय सन्वं होह, तीए पहावेण सो वेयणं न वेपइ । अन्नया तस्स पउमावईदेवीए पुत्तो एवं पिओ अत्थि, मायाए सो भणिओ
'होय' प्रत्यन्तरे.
अनुक्रम
~ 12 ~
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42