Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 15
________________ आगम (१९) “निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [१] ------------ ------ मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: प्रत सूत्राक दीप तते णं से काले कुमारे अन्नया कयाइ तिहिं देतीसहस्सेहिं तिहिं रहसहस्सेहिं तिहिं आससहस्सेहिं लिहिं मणुयकोडीहि गरुलचूहे। एकारसमेणं खंडेणं कूणिएणं भणितम-एप सोऽस्मि । ततः कृणिकेन सह कालादयो दश स्वीया भिन्नमातृका भ्रातरो राजानोटकेन सह सहयामाय ,याताः । तत्रैकैकस्य त्रीणि त्रीणि हस्तिनां सहस्राणि, एवं रथानामश्वानां च, मनुष्याणां च प्रत्येकं तिस्रस्तिस्रः कोटयः । कृणिकस्याप्येवमेव । तत्र एकादशभागीकृतराज्यस्य कूणिकस्य कालादिभिः सह निजेन एकादशांशेन समामे काल उपगतः। एतमर्थ वक्तुमाह-तए ण से काले' इत्यादिना । एनं च व्यतिकरं ज्ञात्वा चेटकेनाप्यष्टादश गणराजानी मेलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिबलपरिमाण, ततो युद्धं संप्रलसम् । चेटकराजस्य तु प्रतिपन्नग्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चति अमोबवाणश्च सः। तत्र च कूणिकसैन्ये गरुडव्यूहः पेटकसैन्ये (च) सागरव्यूही विरचितः। TAN कणिकस्य कालो दण्डनायको निजयलाग्धिती युध्यमानस्तावद्गतो याचकचेटकः, ततस्तेन एकशरनिर्घातेनासौ निपातितःश भग्नं च कणिकबलम, गते चहे अपि बले निजं निजमाधासस्थानम् । द्वितीयेऽहि सकालो नाम दण्डनायको निजबलान्धिती युध्यमानस्ताबद्गती यावच्चेटकः, एवं सोऽप्येकारेण निपातितः २। एवं तृतीयेऽदि महाकालः, सोऽप्येचम्३. चतुर्थेऽहि कृष्णकुमारस्तथैव ४ पञ्च मे सुकृष्णः ५, पष्ठे महाकृष्णः ६, सप्तमे धीरकृष्णः ७, अष्टमे रामकृष्णः ८, नयमे पितृसेज कृष्णः ९दशमे पितृमहासनकृष्णः १० चेटकेनककशरेण निपातिताः। एवं दशसु दिबसेषु पेटकेन पिनाशिता दशापि कालादयः। पकादशे तु दिवसे चेटकजयार्थ देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह| ततः शकचमराभागातीतः शाको बभाषे- चेटकः श्रावक त्यहं न तं प्रति प्रहरामि, नवरं भवन्तं संरक्षामि"। ततोऽसौ तद्रक्षार्थ धनप्रतिरूपकमभेषकवचं कृतवान् । चमरस्तु द्वौ सशामौ विकुर्वितधान् महाशिलाकण्टकं रथमुशलं चेति । तत्र महाशि FaPaumyam umony अनुक्रम murary ou ~ 14~

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42