Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 17
________________ आगम (१९) “निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [१] ------------ ------ मूलं [७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: प्रत सूत्राक दीप एवं खलु समणे भगवं० पुवाणुपुचि इहमागते जाव विहरति । तं महाफलं खलु तहाख्वाणं जाव विउलस्स अट्ठस्स गहणताए, तं गच्छामिण समणं जाव पज्जुवासायि । इमं च णे एयाख्वं वागरण पुच्छिस्सामि तिकट्ट एवं संपेहेइ 'एयमित्यादि । यावत्करणात् " पुन्वाणुपुब्धि चरमाणे गामाणुगाम दुइमाणे इहमागए इह संपत्ते इह समोसड़े, बहेव चपाए नयरीए पुन्नभद्दे चेइए अहापडिरूर्व उग्गहं उग्गिण्डित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरह"। 'तं महाफलं खलु' भो देवाणुप्पिया! 'तहारूवाण' अरहताणं, भगवंताणं, नामगोयस्स वि सवणयाप, किमंग पुण अमिगमणदणनमसणपडिपुच्छणपज्जुधासणाप ! एगस्स वि आरियस्स धम्मियस्स वयणस्स सबणयाए, किमंग पुण विउलस्स अट्ठस्स गहणयाए गच्छामि गं' अहं समर्ण' भगवं महावीरं वदामि नमसामि सक्कारेमि सम्माणेमि कल्लाणं मंगल देवयं चैहय 'पज्जुवासामि,' एवं नो पेश्वभवे हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सह 'इम च गं एयारूर्व वागरणं पुच्छिस्सामि तिकट्ट एवं संपेहेति' संप्रेक्षते-पर्यालोचयति, सुगमम् , नवरं 'इहमागए' ति चम्पायां, इह संपत्ते' त्ति पूर्णभन्ने चैत्ये, 'इह समोसदे' त्ति साधूचितावग्रह, एतदेवाह-हेव चंपार इत्यादि । 'अहापडिरूवं' ति यथाप्रतिरूपम् उचितमित्यर्थः । 'ते' इति तस्मात, 'महाफलं' ति महत्फलमायत्यां भवतीति गम्यं, तहारूवाण' ति तत्प्रकारस्थभावाना-महाफलजननस्वभावानामित्यर्थः । 'नामगोयस्त' ति नानो-यादृच्छिकस्याभिधानस्य, गोत्रस्य-गुणनिरूपन्नस्य 'सवणयाए ' ति श्रवणेन, किमंग पुण' ति किंपुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थम् अङ्गेत्यामन्त्रणे, यता परिपूर्ण पयार्य शब्दो विशेषणार्थः, अभिगमन, बन्दनं-स्तुतिः, नमन-प्रणमनं, प्रतिपृच्छनं-शरीरादिवार्ताप्रश्र, पर्युपासनं-सेवा, तद्भाषस्तत्ता तया, एकस्यापि आर्यस्य आर्यप्रणेतृकत्वात्, धार्मिकस्य धर्मप्रतिबद्धत्वात्, बन्दामि-बन्दे, स्तौमि, नमस्यामि-प्रणमामि, सत्कारयामि-आदरं करोमि बनापर्चनं षा, सन्मानयामि उचितप्रतिपत्येति । कल्याण-कल्याणहेतु, MERana FaPaumaan unconm अनुक्रम (७) Ajunaturamom ~16~

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42