Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१९)
प्रत
सूत्रांक [-]
दीप
अनुक्रम [७]
“निरयावलिका” - उपांगसूत्र-८ (मूलं+ वृत्ति:)
अध्ययनं [१]
मूलं [७]
मुनि दीपरत्नसागरेण संकलित ...... ..आगमसूत्र [१९], उपांग सूत्र [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि - विरचिता वृत्तिः
* 本亭 : 辛 众中营非佘辛
निरया- संहिता को बिय पुरिसे सहावेति २ ता एवं वदासि खिप्पामेव भी देवाणुप्पिया ! धम्मियं जाणप्पवरं जुतमेव उवेह, ववित्ता जाव पञ्च पिणंति । तते णं सा काली देवी व्हाया कयवलिकम्मा जाव अप्पमहन्याभरणालंकियसरीरा वहूहिं खुजाहिं जाव महत्तरगविंदपरिक्खित्ता अंतेउराओ निम्गच्छ, निम्गच्छित्ता जेणेव बाहिरिया
मङ्गलं दुरितोपशमनहेतुं देवं चेत्यमिव चैत्यं पर्युपास्यामि सेवे, पतत्, नोऽस्माकं प्रेत्यभवे-जन्मान्तरे, हिताय पथ्यान्नभूत्, सुखाय शर्मणे, क्षमाय-सङ्गतत्वाय निःश्रेयसाय मोक्षाय, अनुगामिकस्थाय भवपरम्परासु सानुबन्धसुखाय, भविष्यति, इति कृत्वा इति हेतोः, संपेक्षते पर्यालोचयति, संप्रेश्य चैवमवादीत् शीघ्रमेव भो देवाणुप्पिया ! धर्माय नियुक्त धार्मिक, यानप्रवरं, 'चाउर्ट आसरहं' ति चतस्रो घण्टाः पृष्ठतोऽग्रतः पार्श्वतञ्च लम्बमाना यस्य स चतुर्घण्टः, अश्वयुक्तो रथोऽश्वरः थस्तमश्वरथं युक्तमेवाश्वादिभिः, उपस्थापयत प्रगुणीकुरुत, प्रगुणीकृत्य मम समर्पयत व्हाय'त्ति कृतमज्जना, स्नानानन्तरं • कवलिकम्मत्ति स्वगृहे देवतानां कृतवलिकर्मा, कयकीय मंगलपायच्छित्त' ति कृतानि कौतुकमङ्गखान्येव प्रायश्चितानीव दुःस्वप्नादिव्यपोहायावश्यकर्तव्यत्वात् प्रायश्चितानि यया सा तथा । तत्र कौतुकानि मषीपुण्ड्रादीनि मङ्गलादीनिसिद्धार्थध्यक्ष दूरादीनि, 'सुद्धप्पावेस्साई बत्थाई परिहिया' 'अप्पमहग्याभरणालंकियसरीरा' (इति) सुगमम्, 'बहूह्नि जाहिं जायेत्यादि तत्र कुब्जिकाभिः- वकजङ्घाभिः, बिलातीभिः - अनार्यदेशोत्यन्नाभिः, वामनाभिः-हस्वशरीराभिः घटभाभि:- मडकोशाभिः, बर्बरीभिः - बर्बरदेशसंभवाभिः, बकुशिकाभिः यौनकाभिः पण्डकाभिः इसिनिकाभिः वासिनिकाभिः लासिकाभिः लकुसिकाभिः द्रविडीभिः सिंहलीभिः आरबीभिः पक्वणीभिः बहुलीभिः मुसण्डीभिः शवरीभिः पारसीभिः नानादेशाभिः - बहुविधानार्यदेशोत्पन्नाभिरित्यर्थः विदेशस्तदीयदेशापेक्षया चम्पानगरी विदेशः तस्य परिमण्डिकाभिः, 'इंगियचितियन्धिवियाणियाहि' तंत्र इङ्गितेन नयनादिचेष्टाविशेषेण चिन्तितं च परेण हृदि स्थापितं प्रार्थितं च-अभिल
For Penal Lise Only
~ 17~
8-169) *46) 60 (69)
बलिका.
॥७॥
diary.org
Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42