Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१९)
“निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [१] ------------
------ मूलं [७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
निरखा-N ॥६॥
।
प्रत
रखा सद्धिं रहमुसलं संगाम ओयाए । ततेणं तीसे कालीए देवीए अन्नदा कदाइ कुटुंबजागरियं जागरमाणीए अयमेयारूपे MAP अज्झथिए जाव समुप्पज्जित्या-एवं खल्लु मम पुत्ते कालकुमारे तिहिं देतिसहस्सेहिं जाव ओयाए। से मन्ने कि जतिस्सति? नो जतिस्सति ! जीविस्सइ ! नो जीविस्सति ? पराजिणिस्सइ ? णो पराजिणिस्सइ ? काले ण कुमारे ण अई जीवमाणं पासिज्जा ! ओहयमण जाव झियाइ । तेणं काले ण ते णं समए णं समणे भगवं महावीरे समोसरिते । परिसा निमाया। तते ण तीसे कालीए देवीए इमीसे कहाए लहाए समाणीए अयमेतारूवे अज्झस्थिए जाव समुपज्जित्या
सूत्राक
दीप
अनुक्रम
(७)
लेव कण्टको जीवितभेवकत्यान्महाशिलाकण्टकः । ततश्च यत्र तृणशूकादिनाऽप्यभिहतस्याश्वहस्त्यादेमहाशिलाकण्टकेनेवास्याहतस्य वेदना जायते, स सलामो महाशिलाकण्टक एवोच्यते । 'रहमुसले ति यत्र रथी मुशलेन युक्तः परिधान महाजमक्षयं कृतवान् अतो रथमुशलः । 'ओयाप' त्ति उपयातः-संप्राप्तः । 'किं जास्सइ' त्ति जयश्लाघां प्राप्स्यति । परा जेच्यते- अभिभविष्यति परसैन्य परानभिभविष्यति उत नेति कालनामानं पुत्र जीवन्तं द्रक्ष्याम्यहं न बेत्येवम् उपहतो मनःसंकल्पो युक्तायुक्तविवेचनं यस्याः सा उपहतमनःसंकल्पा । यावत्करणात् “करयलपल्हस्थियमुशी अट्ठन्माणोषगया
ओमंथियवयणनयणकमला" ओमंधिय- अधोमुखीकृतं वदनं च नयनकमले च यया सा तथा । 'दीणविषन्नषयणा' दीनस्येव विवर्ण वदनं यस्याः सा तथा । 'झियाइ ति आर्तध्यान ध्यायति, 'मणोमाणसिपण दुक्वेणं अभिभूया' मनसि जातं मानसिकं मनस्येव यवर्तते मानसिकं दुःखं वचनेनाप्रकाशितत्वात् तन्मनोमानसिक तेन अबहिर्वतिनाऽभिभूता । 'ते ण काले ण' इत्यादि । 'अयमेयारूवे' ति अयमेतवपो वक्ष्यमाणरूपः 'अज्झथिए' ति आध्यात्मिकः-आत्मविषयः चिन्तितः स्मरणरूपः, प्रार्थितः-लब्धुमाशंसितः, मनोगतः-मनस्येव वर्तते यो न बहिः प्रकाशितः, संकल्पो-विकल्पः, समुत्पन्नः-प्रादुर्भूतः। तमेवाह
-
112
मुलसुत्र-७
~ 15~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/37396788b6870d0ec86190ece23d0943861dfac4aff1a948f615fa118168e15e.jpg)
Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42