Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१९)
“निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [१] ---------
------ मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
निरया
बलिका
प्रत
सुत्राक
"दुरात्मन् ! तव अंगुली किमिए वमती पिया मुहे काऊण अधियाओ, इयरहा तुम रोवतो व चिट्ठसु"। ताहे चित्त मणागुषसंत जायं मैए पिया एवं बसणं पाविओ, तस्स अधिई - जाया, भुंजतओ चैव उट्ठाय परसुहत्थगओ, अन्ने भणति लोहदंड गहाय, 'नियलाणि भजामि' ति पहाविओ। रक्खवालगो नेहेण भणइ-एमो सो पावो लोहदंड परसुं वा गहाय एइ' ति । सेणिपण चिंतियं-'न नजइ केण कुमारेण मारेहि?'। तउ तालपुडगं विसं खइयं । जाव पड़ ताव मओ। सुट्ठयरं अधिई जाया । ताहे मयकिच्चं काऊण घरमागओ रजधुरामुक्कतत्तीओ तं चैव चिंततो अच्छा । एवं कालेण विसोगो जाओ। पुणरवि सयणआसणाईए पिइसतिए दट्ठण अधिई होह । तउ रायगिहाओ निग्गंतु चपं रायहाणि करे।। एवं चंपाए कृणिओ राया रजं करेइ नियगभायपमुहसणसंजोगओ। इह निरयावलियासुयखंधे कृणिकवक्तव्यता आदावुत्क्षिप्ता | तत्साहाय्यकरणप्रवृत्तानां कालादीनां कुमाराणां दशानामपि सङ्गामे रथमुशलारुये प्रभूतजनक्षयकरणेन नरकयोग्यकर्मोपार्जनसंपादनान्नरकुगामितया 'निरयाउ' त्ति प्रथमाध्यगनस्य कालादिकुमारवक्तव्यताप्रतिवद्धस्य एतनाम । अथ रथमुशलाख्यसयामस्योत्पत्तौ कि निबन्धनम् । अत्रोच्यते-एवं केिलायं सयामः संजातः-चम्पायां कूणिको राजा राज्यं चकार । तस्य चानुजौ हल्लविहल्लाभिधानौ भ्रातरौ पितृदत्तसेचनकाभिधाने गन्धहस्तिनि समारूढौ दिव्यकुण्डलदिब्यबसनदिव्यहारविभूषितौ विलसन्तौ दृष्ट्वा पद्मावत्यभिधाना कुणिकराजस्य भार्या कदाचिद्दन्तिनोऽपहाराय तं कणिकराजं प्रेरितवती- कर्णविषलग्नकृतोऽतोऽयमेव कुमारो राजा तवतः, न त्वं, यस्येशा विलासाः"। प्रज्ञाप्यमानाऽपि सा न कथञ्चिदस्यार्थस्योपरमति, तत्प्रेरितकूणिकराजेन तौ याचितौ। तौ च तदयावशाल्यां नगया स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिके सहस्तिको सान्तःपुरपरिघारितौ गतवन्तौ । कूणिकेन च दूतप्रेषणेन तौ याचित्तौ । न च तेन प्रेषितौ, कुणिकस्य तयोश्च तुल्यमातृकत्वात् । ततः कुणिकेन भणित- यदि न प्रेषसि तदा युद्धसज्जो भव' । तेनापि
तो तुमए ' प्रत्यन्तरे.
दीप
अनुक्रम
Bitana
~ 13~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/247b0dcb1b9fdcdd0cdf9449578ef45edda0a1282cdcf1d5358065ff79fe06c2.jpg)
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42